स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

Приложения

WebOS, Android, Tizen च चालयन् Smart TV इत्यत्र टीवी द्रष्टुं उत्तमाः अनुप्रयोगाः। स्मार्ट टीवी उपयोक्तृणां कृते सङ्गणकस्य स्थाने स्थातुं शक्नोति । अद्यत्वे दर्शकानां न केवलं ऑनलाइन-टीवी-चैनल- दर्शनस्य अवसरः अस्ति , प्रसारणं रिवाइंड् कर्तुं टीवी-संग्रहालयं प्राप्तुं च, अपितु जालपुटात् प्रत्यक्षतया विडियो-दर्शनस्य अवसरः अपि अस्ति विकासकाः विशेषानुप्रयोगाः निर्मितवन्तः येन भवन्तः SMART TV इत्यत्र निःशुल्कं सदस्यतां वा टीवी-चैनल-चलच्चित्रं च द्रष्टुं शक्नुवन्ति । अधः भवन्तः उत्तम-अनुप्रयोगानाम् वर्णनं तेषां संयोजनस्य विशेषताः च प्राप्नुवन्ति ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

Contents
  1. स्मार्ट टीवी-मध्ये टीवी-दर्शनार्थं कार्यक्रमाः – स्मार्ट-टीवी-चैनलेषु कः एप्लिकेशनः चयनीयः निःशुल्कः, सशुल्कः च अस्ति
  2. ViNTERA.TV
  3. स्मोत्र्योष्का
  4. मेगोगो – टीवी तथा चलचित्र
  5. ट्विच टीवी
  6. IVI
  7. स्लाइनेट् आईपीटीवी
  8. Lanet.TV
  9. DIVAN TV
  10. OLL.TV
  11. मधुर टीवी
  12. स्मार्ट टीवी चैनल्स् निःशुल्कं द्रष्टुं एप् कथं संस्थाप्यते
  13. एप्स् ये स्मार्ट टीवी इत्यत्र चलच्चित्रं द्रष्टुं अपि उपयुक्ताः सन्ति
  14. शीर्ष १० सर्वोत्तम चलचित्रदर्शन एप्स
  15. कथं संस्थापनं करणीयम्
  16. २०२२ तमस्य वर्षस्य सर्वोत्तमानि निःशुल्कटीवी-चलच्चित्र-अनुप्रयोगाः
  17. सर्वोत्तम वेतनप्राप्त
  18. WebOS / Android / Tizen इत्यस्य आधारेण Smart TV कृते TV द्रष्टुं उत्तमाः कार्यक्रमाः अनुप्रयोगाः च
  19. webOS
  20. एण्ड्रॉयड् ओएस कृते अनुप्रयोगाः
  21. Tizen OS

स्मार्ट टीवी-मध्ये टीवी-दर्शनार्थं कार्यक्रमाः – स्मार्ट-टीवी-चैनलेषु कः एप्लिकेशनः चयनीयः निःशुल्कः, सशुल्कः च अस्ति

येषु कार्यक्रमेषु भवन्तः विविध उपग्रह / डिजिटल / केबलटीवीचैनलस्य लाइव प्रसारणं द्रष्टुं शक्नुवन्ति ते स्मार्टटीवी इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः इति उच्यन्ते । एतेषां कार्यक्रमानां उपयोगेन उपयोक्ता टीवी-चैनल-दर्शनं, प्रसारणं रिवाइंड-करणं, विज्ञापनं विना (अथवा तया सह, परन्तु निःशुल्कं) संजालतः उच्चगुणवत्तायुक्तानि विडियो-दृश्यानि च द्रष्टुं शक्नोति अधः भवन्तः उत्तमबहुमञ्चकार्यक्रमानाम् वर्णनं, लाभाः, हानिः च ज्ञातुं शक्नुवन्ति येषां उपयोगः स्मार्टटीवी-मध्ये टीवी-दर्शनार्थं भवति ।

ViNTERA.TV

ViNTERA.TV (https://vintera.tv/) इति एकः अनुप्रयोगः यः विभिन्नब्राण्ड्-टीवी-मध्ये चाल्यते । तदतिरिक्तं मोबाईल-गैजेट्-इत्यत्र, अन्तरक्रियाशील-टीवी-पेटिकासु च स्थापयितुं शक्यते । निःशुल्कं एप्लिकेशनं संस्थाप्य पञ्जीकरणं विना ऑनलाइन टीवी द्रष्टुं शक्नुवन्ति। परन्तु दर्शनकाले विज्ञापनपत्राणि दृश्यन्ते इति मनसि स्थापनीयम् । अनुप्रयोगः .m3u प्रारूपेण प्लेलिस्ट् उपयुज्यते . SD गुणवत्तायां स्ट्रीमिंग् विडियो प्ले कर्तुं भवद्भ्यः 2 Mbps (3D सामग्री – 4 Mbps इत्यस्मात् अधिकं) वेगेन सह अन्तर्जालसम्पर्कस्य आवश्यकता वर्तते । ViNTERA.TV इत्यस्य मुख्यलाभाः सन्ति : १.

  • अत्यन्तं उपयोक्तृ-अनुकूलं अन्तरफलकं;
  • शीघ्रं डाउनलोड् कृत्वा संस्थापनं;
  • स्मार्ट टीवी इत्यस्य विभिन्नेषु मॉडल्-मध्ये संस्थापनस्य क्षमता;
  • प्रसारणस्य/चैनलस्य विस्तृतचयनम्।

कार्यक्रमान् पश्यन् विज्ञापनानाम् उपस्थितिः, प्लेलिस्ट् योजयितुं प्रक्रियायां उत्पद्यमानानि कष्टानि च दोषाः सन्ति ।

टीका! निःशुल्कदर्शनार्थं ये चैनल्स् उपलभ्यन्ते तेषां सूची प्रदातृणा निर्धारिता भविष्यति।

स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

स्मोत्र्योष्का

Smotreshka (https://smotreshka.tv) इति Samsung/Philips/LG/Sony Smart TV तथा मोबाईल उपकरणानां कृते उपयुक्तं अनुप्रयोगम् अस्ति । २०० तः अधिकेषु चैनलेषु प्रवेशं प्राप्तुं भवद्भिः मासिकशुल्कं (१५०-७०० रूबल्स्) दातव्यं भविष्यति । Smotreshka इत्यस्य उपयोगं आरभ्यतुं प्रदातुः माध्यमेन पञ्जीकरणं करणीयम् । मुख्यवाक्यैः / शब्दैः, विषयगतसूचीपत्रे च चॅनेल-अन्वेषणं कर्तुं शक्नुवन्ति । कार्यक्रमस्य लाभाः सन्ति- १.

  • उच्चगुणवत्तायुक्तं विडियो द्रष्टुं क्षमता;
  • चैनलानां विस्तृतपरिचयः;
  • ३ उपकरणेषु एकत्रैव सामग्रीं द्रष्टुं क्षमता।

केवलं दोषः अस्ति यत् पूर्णसमूहस्य चैनल्-समूहस्य मासिकशुल्कं अधिकं भवति ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

मेगोगो – टीवी तथा चलचित्र

MEGOGO (https://megogo.net) इति एकः कार्यक्रमः यस्मिन् भवन्तः Smart TV इत्यत्र चलच्चित्रं टीवी च द्रष्टुं शक्नुवन्ति । Full HD/4K/3D resolution समर्थयति यत् एप्लिकेशनं तस्य उपयोगः gadgets/computer तथा set-top box इत्यत्र कर्तुं शक्यते । सम्पूर्णे संकुले २२० चैनल्स् सन्ति । एकस्मिन् खाते ५ उपकरणानि यावत् संयोजयितुं शक्नुवन्ति । मेगोगो इत्यस्य मुख्याः लाभाः सन्ति : १.

  • कस्मिन् अपि मञ्चे विडियो प्ले कर्तुं क्षमता (भवतः अतिरिक्तसाधनक्रयणस्य आवश्यकता नास्ति);
  • पर्दायां विज्ञापनं विना उच्चगुणवत्तायुक्तसामग्रीदर्शनस्य क्षमता।

कृपया ज्ञातव्यं यत् अतिरिक्तविकल्पानां कृते अतिरिक्तशुल्कं भविष्यति। एषः एव अनुप्रयोगस्य दोषः अस्ति ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

ट्विच टीवी

Twitch TV (https://www.twitch.tv/) इति निःशुल्कं एप् अस्ति यत् भवन्तः क्रीडासु (console/computer) धाराः, प्रतियोगिताः च द्रष्टुं शक्नुवन्ति । उत्तमः स्ट्रीमिंग् सेवा भवन्तं प्रतियोगितायाः प्रसारणं अनुसृत्य, गपशपं कर्तुं, प्रसारणं रक्षितुं अपि शक्नोति । Twitch TV इत्यस्य मुख्यं लाभं रोचकं स्ट्रीमरं निःशुल्कं संस्थापयितुं सदस्यतां च ग्रहीतुं शक्नोति ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

IVI

IVI (https://www.ivi.ru/) इति लोकप्रियः अनुप्रयोगः यस्य सूचीपत्रे टीवी-श्रृङ्खला/चलच्चित्र/कार्टून (१०,००० तः अधिकाः) विशालसङ्ख्या अस्ति । तत्र सामग्रीः अस्ति या निःशुल्कं, भुक्तं च द्रष्टुं शक्यते। विडियोनां गुणवत्ता उत्तमम् अस्ति। सामग्री नियमितरूपेण अद्यतनं भवति, यत् अस्य कार्यक्रमस्य लाभः अस्ति । स्वस्य खातं निर्मातुं, चलच्चित्रं टीवी-श्रृङ्खलां च योजयितुं, स्वस्य दृश्य-इतिहासस्य निरीक्षणस्य क्षमता अपि अनुप्रयोगस्य लाभस्य कारणं भवितुम् अर्हति ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

स्लाइनेट् आईपीटीवी

SlyNet IPTV (http://slynet.pw/) इति एकः अनुप्रयोगः यः विभिन्नसम्पदां संगृहीतविडियोषु प्रवेशं प्रदाति । ८०० टीवी-चैनलस्य लोकप्रियः कार्यात्मकः च कार्यक्रमः । तिजोरीयां प्रायः किमपि चलच्चित्रं/श्रव्यक्लिप् द्रष्टुं शक्नुवन्ति । SlyNet IPTV इत्यस्य महत्त्वपूर्णाः लाभाः रूसीभाषायाः अन्तरफलकं उच्चगुणवत्तायुक्तसामग्री च अस्ति । दोषेषु अतिरिक्तरूपेण विशेषं XMTV प्लेयरं स्थापयितुं आवश्यकता अस्ति येन विडियो उच्चगुणवत्तायां प्ले भवति ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

Lanet.TV

Lanet.TV (https://lanet.tv/ru/) एकः अनुप्रयोगः अस्ति, यस्य संस्थापनेन, उपयोक्ता 50 TV चैनल्स् निःशुल्कं द्रष्टुं शक्नोति (तेषु 20 HD गुणवत्तायां प्रसारिताः सन्ति)। स्वकीयं प्लेलिस्ट् निर्मातुं क्षमता तथा च अग्निकुण्डे अग्निः प्रज्वलितस्य चौबीसघण्टाप्रसारणस्य प्रवेशः, यत् गृहे अद्वितीयं आरामं निर्माति, Lanet.TV इत्यस्य महत्त्वपूर्णाः लाभाः इति मन्यन्ते

टीका! एप्लिकेशनं न केवलं एण्ड्रॉयड् इत्यत्र कार्यं कर्तुं शक्नोति, अपितु मीडिया-यन्त्रेषु / स्मार्ट-टीवी-मध्ये अपि च विण्डोज-युक्तेषु उपकरणेषु अपि कार्यं कर्तुं शक्नोति ।

स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

DIVAN TV

DIVAN.TV (https://divan.tv) इति २०० तः अधिकैः टीवीचैनलैः सह लोकप्रियसेवा अस्ति । परन्तु एतत् मनसि स्थापयितव्यं यत् चैनलानां पूर्णसूचीं द्रष्टुं भवद्भिः मासिकशुल्कं दातव्यम् । मुक्तसंस्करणे विज्ञापनैः निरन्तरं प्रसारणं बाधितं भवति । DIVAN.TV कार्यक्रमस्य लाभाः सन्ति- १.

  • सामग्रीविमोचनस्य तिथ्याः अनन्तरं १४ दिवसेषु स्वस्य प्रियं टीवी-प्रदर्शनं / मेलनं रिकार्ड् कर्तुं तथा च तान् द्रष्टुं क्षमता;
  • चलच्चित्रस्य दूरदर्शनश्रृङ्खलानां च स्वस्य दत्तांशकोशस्य उपस्थितिः;
  • टीवी संग्रहणकार्यं दूरविरामः च।

DIVAN.TV इत्यस्य एकमात्रं दोषं कार्यक्रमं पश्यन् विज्ञापनानाम् आविर्भावः अस्ति। परन्तु एतत् केवलं मुक्तसंस्करणस्य उपयोगं कुर्वतां उपयोक्तृणां कृते एव प्रवर्तते ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

OLL.TV

OLL.TV(https://oll.tv) इति एकः अनुप्रयोगः यः उपयोक्तृभ्यः विभिन्नविषयेषु टीवीचैनलेषु प्रवेशं प्रदाति: क्रीडा, क्रीडाः, बालकाः इत्यादयः। एप्लिकेशनस्य उपयोगाय भवद्भिः शुल्कं दातव्यं भविष्यति तथापि OLL.TV इत्यस्य लाभस्य प्रशंसार्थं भवन्तः परीक्षणप्रीमियमसदस्यतायाः उपयोगं कर्तुं शक्नुवन्ति, यत् 7 दिवसान् यावत् निर्गन्तुं शक्यते। अनुप्रयोगस्य लाभेषु चलच्चित्रस्य / टीवी-श्रृङ्खलानां विशालः आँकडाधारः, सुलभः अन्तरफलकः च अस्ति । तस्य दुष्परिणामः अस्ति यत् कार्यक्रमस्य मुक्तप्रयोगस्य सम्भावना नास्ति ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

मधुर टीवी

Sweet.TV इति नूतनसेवा स्मार्टटीवीस्वामिभिः अत्यन्तं प्रशंसिता। उपकरणे Sweet.TV संस्थापनेन उपयोक्ता शतशः टीवी-चैनल-दर्शनं कर्तुं शक्नोति । कृपया ज्ञातव्यं यत् एप्लिकेशनस्य उपयोगाय भवद्भिः मासिकशुल्कं दातव्यं भविष्यति। नूतनकार्यक्रमस्य लाभेषु सुलभं अन्तरफलकं, श्रव्यपट्टिकां परिवर्तयितुं क्षमता, अफलाइनप्रवेशः च सन्ति ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

स्मार्ट टीवी चैनल्स् निःशुल्कं द्रष्टुं एप् कथं संस्थाप्यते

स्मार्ट टीवी एप् डाउनलोड् कृत्वा इन्स्टॉल कर्तुं प्रक्रियां कर्तुं पूर्वं भवन्तः अन्तर्जालसङ्गणकेन सह सम्बद्धाः भवेयुः। मेन्यू-प्रविष्टिः, संस्थापन-विशेषताः च उपकरण-प्रतिरूपस्य आधारेण भिन्नाः भविष्यन्ति । परन्तु प्रत्येकं उपयोक्तारं खातं निर्माय PC तः सक्रियीकरणस्य पालनं कर्तव्यं भविष्यति । एतदर्थं ईमेल-इत्यस्य उपयोगः भवति । खातं सक्रियीकरणानन्तरं भवन्तः मेनूद्वारा स्वस्य व्यक्तिगतखातेन कार्याणि कर्तुं शक्नुवन्ति । संस्थापनप्रक्रिया : १.

  1. सर्वप्रथमं उपयोक्तारः पञ्जीकरणं कृत्वा व्यक्तिगतखाते प्रवेशं कुर्वन्ति । एप् स्टोर् गन्तुं भवद्भिः रिमोट् कण्ट्रोल् इत्यस्य उपयोगः करणीयः ।
  2. तदनन्तरं प्रस्तावितान् विकल्पान् क्रमयित्वा समुचितं अनुप्रयोगं चिनोतु ।
  3. अग्रिमे चरणे भवद्भिः कार्यक्रमस्य वर्णनं तस्य व्ययस्य च अध्ययनं कर्तव्यं भविष्यति ।

स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाःउपयोक्ता निर्मातुः आवश्यकताभिः सह सहमतिः पुष्ट्य ततः परं अनुप्रयोगस्य अवतरणं, संस्थापनं, प्रारम्भं च कर्तुं प्रवर्तयितुं शक्यते । https://cxcvb.com/prilozheniya/क-ना-स्मार्ट-टीवी-उस्तानोविट.html

एप्स् ये स्मार्ट टीवी इत्यत्र चलच्चित्रं द्रष्टुं अपि उपयुक्ताः सन्ति

स्मार्ट टीवी एप् विकासकाः उपयोक्तृभ्यः सर्वोत्तमसंभवं स्मार्ट टीवी अनुभवं प्रदातुं प्रतिबद्धाः सन्ति। अद्यत्वे अनेके कार्यक्रमाः सन्ति ये अनेकमञ्चेषु कार्यं कुर्वन्ति, उपयोक्तारः न केवलं कार्यक्रमान्, चैनलान् च, अपितु चलच्चित्रमपि द्रष्टुं आनन्दं लभन्ते । अधोलिखितैः ऑनलाइन-चलच्चित्रगृहैः प्रसारितानां सामग्रीनां गुणवत्ता उच्चा भवति । स्मार्ट टीवी इत्यत्र टीवी-चैनल-दर्शनार्थं निःशुल्क-अनुप्रयोगः: https://youtu.be/A9d-0zuZ70A

शीर्ष १० सर्वोत्तम चलचित्रदर्शन एप्स

स्मार्ट टीवी-मध्ये चलच्चित्रं द्रष्टुं उत्तम-एप्स-क्रमाङ्कने निम्नलिखित-एप्स्-इत्येतत् अन्तर्भवति ।

  1. IVI (https://www.ivi.ru/) बृहत्तमेषु ऑनलाइन-चलच्चित्रगृहेषु अन्यतमम् अस्ति यत् उपयोक्तारः कस्मिन् अपि उपकरणे उच्चगुणवत्तायुक्ता सामग्रीं कानूनानुसारं द्रष्टुं शक्नुवन्ति । लोकप्रियचित्रं द्रष्टुं भवद्भिः सदस्यतां ग्रहीतुं आवश्यकं भविष्यति। परन्तु भवान् निःशुल्कं सेवां अपि उपयोक्तुं शक्नोति, यतः चलच्चित्रपुस्तकालयस्य महत्त्वपूर्णः भागः शुल्कं न दत्त्वा द्रष्टुं उपलभ्यते । एतत् चतुर्थस्य मुख्यं लाभं मन्यते ।स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः
  2. Okko (https://okko.tv/) इति संस्थाप्य एकः कार्यक्रमः अस्ति यस्य उच्चगुणवत्तायुक्तं सामग्रीं HD/Full HD/4K प्रारूपेण द्रष्टुं आनन्दं प्राप्तुं शक्नुवन्ति। चलचित्रेषु ध्वनिः परितः भवति – Dolby 5.1. एप्लिकेशनस्य मुख्यं लाभं सदस्यताप्रकारस्य विविधता (१२ विकल्पाः), तथैव न केवलं स्मार्ट-मञ्चेषु, अपितु लैपटॉप्/मोबाइल-यन्त्रे/गेम्-कन्सोल्-मध्ये अपि ओक्को-इत्यस्य उपयोगस्य क्षमता अस्तिओक्को tv
  3. Amediateka (https://www.amediateka.ru/) इति एकं विजेट् अस्ति यत् उच्चगुणवत्तायुक्तसामग्रीणां प्रवेशं प्रदाति । एप्लिकेशनं भवन्तं एकदा एव एकस्मिन् व्यक्तिगतखाते (5 तः अधिकं न) अनेकयन्त्राणि संयोजयितुं शक्नोति । यदि इच्छति तर्हि विशिष्टानि चलच्चित्राणि श्रृङ्खलानि च पृथक् क्रेतुं शक्नुवन्ति ।स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः
  4. nStreamLmod इति एकः कार्यक्रमः यः विकासकाः Samsung Smart TV मॉडल् कृते निर्मितवन्तः । एतस्य एप् इत्यस्य उपयोगेन उपयोक्तारः यूट्यूबतः सामग्रीं HD गुणवत्तायां च चलच्चित्रं/श्रृङ्खलां च दृष्ट्वा आनन्दं प्राप्तुं शक्नुवन्ति।
  5. आरभत (https://start.ru/)। एप्लिकेशनं संस्थाप्य सदस्यतां स्वीकृत्य उपयोक्तुः विडियो सामग्रीं प्राप्तुं शक्नोति। चित्रं उच्चगुणवत्तायुक्तं भविष्यति, ध्वनिः च परितः भविष्यति (डोल्बी ५.१) । विकासकाः बालकानां कृते सीमितप्रवेशयुक्तं सुरक्षितं प्रोफाइलं निर्मातुं सम्भावनायाः पालनं कृतवन्तः।
  6. GetsTV 2.0 इति कार्यक्रमः न केवलं आधुनिकस्मार्टटीवीषु, अपितु २०१०-२०१५ तमे वर्षे विमोचितेषु उपकरणेषु अपि उपयोक्तुं शक्यते । सदस्यतायाः कृते संकुलं चिन्वन्ते सति भवद्भिः प्रसारणस्य गुणवत्तायाः विषये ध्यानं दातव्यम् ।स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः
  7. TVZavr इति एकः कार्यक्रमः यस्य उपयोगः भिन्न-भिन्न-मञ्चेषु (WebOS/ NETCast) टीवी-मध्ये कर्तुं शक्यते । निःशुल्कसङ्कुलस्य उपयोगेन भवन्तः विज्ञापनानाम् व्यवस्थितदर्शनार्थं सज्जाः भवेयुः । तथापि केवलं ९९ रूबलस्य कृते । विज्ञापनं निष्क्रियं कर्तुं शक्नुवन्ति।
  8. मेगोगो इति एकः अनुप्रयोगः यः श्रृङ्खलानां/चलच्चित्रस्य टीवी-प्रदर्शनानां च विशालसङ्ग्रहस्य प्रवेशं प्रदाति । ९९ रूबल-मूल्येन भवान् विशिष्टं विडियो क्रेतुं शक्नोति ।स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः
  9. XSMART इति लोकप्रियं ऑनलाइन-चलच्चित्रं यत् भवान् निःशुल्कं सामग्रीं द्रष्टुं शक्नोति । तथापि भवन्तः बहु विज्ञापनार्थं सज्जाः भवेयुः। अत्र 4K, 3D 60 FPS, 120 FPS प्रारूपेषु प्रवेशः नास्ति ।स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः
  10. Lazy IPTV इति एकः अनुप्रयोगः यः torrent TV तथा IPTV इत्येतयोः दर्शनस्य क्षमताम् अयच्छति । उपयोक्तारः अवलोकयन्ति यत् सॉफ्टवेयरस्य कार्यक्षमता अन्तर्जालस्य वेगस्य उपरि निर्भरं भवति ।

आलसीIPTV डीलक्सस्मार्ट टीवी कृते विशालसंख्याकाः कार्यक्रमाः प्रत्येकं उपयोक्तारं स्वस्य कृते सर्वाधिकं उपयुक्तं विकल्पं चिन्वितुं शक्नोति । एण्ड्रॉयड् तथा गूगल टीवी (एण्ड्रॉयड् टीवी) कृते सर्वोत्तमः चलच्चित्रः एप् समीक्षा २०२२: https://youtu.be/PP1WQght8xw

कथं संस्थापनं करणीयम्

स्मार्ट टीवी मॉडल् इत्यस्य आधारेण अनुप्रयोगस्य तकनीकीक्षमतायाः च आधारेण संस्थापनप्रक्रिया भिन्ना भवितुम् अर्हति । परन्तु एकः निश्चितः संस्थापन-अल्गोरिदम् स्मार्ट-टीवी-मध्ये टीवी-चैनल-दर्शनार्थं अनुप्रयोगानाम् संस्थापन-प्रक्रियायाः सदृशः भवति । पञ्जीकरणं कुर्वन् उपयोक्त्रेण सदस्यतायाः भुक्तिं कर्तुं आवश्यकं मोबाईलफोनसङ्ख्या / बैंककार्डविवरणं प्रविष्टव्यं भविष्यति। मनसि धारयितव्यं यत् केचन अनुप्रयोगाः संस्थापयितुं भवद्भिः DNS परिवर्तयितुं वा USB ड्राइव् उपयोक्तुं वा आवश्यकं भविष्यति । यदि टीवी-प्रतिरूपं पुरातनं भवति तर्हि निर्देशेषु निर्दिष्टं IP-सङ्केतं स्वहस्तेन प्रविष्टव्यं भविष्यति ।

२०२२ तमस्य वर्षस्य सर्वोत्तमानि निःशुल्कटीवी-चलच्चित्र-अनुप्रयोगाः

प्रत्येकं स्मार्ट टीवी-स्वामिः विशिष्टस्य अनुप्रयोगसङ्कुलस्य सदस्यतायाः भुक्तिं कर्तुं परिवारस्य बजटात् धनं आवंटयितुम् इच्छति न। विकासकाः सुनिश्चितवन्तः यत् सर्वेषां कृते कार्यक्रमस्य उपयोगस्य अवसरः भवति तथा च स्मार्ट टीवी इत्यस्य लाभस्य प्रशंसा भवति। उत्तमाः निःशुल्काः अथवा शेयरवेयर-अनुप्रयोगाः ये स्मार्ट-टीवी-मध्ये टीवी-चलच्चित्रं च द्रष्टुं प्रवेशं प्रदास्यन्ति ते सन्ति: ViNTERA.TV, Twitch TV, IVI, Lanet.TV, XSMART ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

सर्वोत्तम वेतनप्राप्त

स्मार्ट टीवी-मध्ये टीवी-प्रदर्शनानि चलच्चित्राणि च द्रष्टुं अनुप्रयोगानाम् पूर्ण-कार्यक्षमतायाः उपयोगाय भवद्भिः समीचीनं संकुलं चयनं सदस्यतां च ग्रहीतुं ध्यानं दातव्यम् । सर्वोत्तम-वेतनप्राप्त-कार्यक्रमानाम् रेटिंग्-मध्ये अन्तर्भवति: MEGOGO, Simple Smart IPTV, Lanet.TV, Smotreshka, TVZavr, DIVAN.TV.

WebOS / Android / Tizen इत्यस्य आधारेण Smart TV कृते TV द्रष्टुं उत्तमाः कार्यक्रमाः अनुप्रयोगाः च

कार्यक्रमस्य चयनं कुर्वन् स्मार्टटीवी-मञ्चे उपयुक्तः अस्ति वा इति विचारः महत्त्वपूर्णः ।

webOS

webOS आधारितस्य Smart TV कृते उत्तमकार्यक्रमस्य रेटिंग् अन्तर्भवति:

  • सरलं स्मार्ट IPTV (SS IPTV) – सॉफ्टवेयरं यत् स्थापयितुं सुलभं भवति तथा च तृतीयपक्षसञ्चारसेवाप्रदातृभिः सह सम्झौतेः आवश्यकता नास्ति;एस एस आईपीटीवी एप्लिकेशन
  • स्मार्ट IPTV इति स्पष्टं अन्तरफलकं, चैनलानां विशालं चयनं चयुक्तः कार्यक्रमः;
  • LG Plus Channels इति एकं सॉफ्टवेयरं यत् उच्चगुणवत्तायुक्तानां विडियोषु प्रवेशं प्रदाति तथा च भवन्तः संकुलं योजयितुं शक्नुवन्ति।

Lazy IPTV कार्यक्रमे अपि ध्यानं दातुं योग्यम् अस्ति। सूचीपत्रे गुणवत्तायाः भिन्नाः बहवः चैनलाः सन्ति । परन्तु एतत् मनसि धारयितव्यं यत् P2P संजालेषु कार्यं कर्तुं भवद्भिः सावधानीपूर्वकं विन्यासः कर्तव्यः भविष्यति ।

एण्ड्रॉयड् ओएस कृते अनुप्रयोगाः

स्मार्ट-टीवी-इत्यस्य अधिकांशः भागः एण्ड्रॉयड्-मञ्चे एव निर्मीयते । अस्य ओएस कृते अपि विशालः सॉफ्टवेयरः विकसितः अस्ति । स्मार्ट टीवी-मध्ये टीवी-चलच्चित्रं च द्रष्टुं सर्वोत्तमाः कार्यक्रमाः गूगलप्ले-चलच्चित्रं इति मन्यन्ते – समृद्धं चलच्चित्रपुस्तकालयं युक्तं सॉफ्टवेयरं, सामग्रीक्रयणस्य भाडायाः च विकल्पः तथा च TV Bro. TV Bro इति स्मार्टटीवीमध्ये अन्तःनिर्मितस्य ब्राउजर् इत्यस्य एनालॉग् विकल्पः च अस्ति । एण्ड्रॉयड् टीवी इत्यस्य कृते एतत् सॉफ्टवेयरं विकसितम् आसीत् । विविधाः सामग्रीः अवतरणं कृत्वा परिपाल्यते ।
स्मार्ट टीवी webOS, Android, Tizen इत्यत्र टीवी द्रष्टुं अनुप्रयोगाः

Tizen OS

Tizen मञ्चस्य कृते सर्वाधिकं डाउनलोड् कृतानि अनुप्रयोगाः ForkPlayer, GetsTV, Tricolor Online TV च आसन् । ForkPlayer उत्तमगुणवत्तायुक्तसामग्रीणां प्रवेशं प्रदाति । भवद्भिः सॉफ्टवेयरस्य उपयोगाय धनं दातुं आवश्यकता नास्ति । GetsTV विजेट् श्रेणीषु क्रमबद्धानां चैनलानां विस्तृतसूचया प्रसन्नं करोति । सूचीपत्रं निरन्तरं अद्यतनं भवति, यत् निःसंदेहं लाभः अस्ति। Tricolor Online TV इति सॉफ्टवेयरं यत् उच्चगुणवत्तायुक्तानां विडियोसञ्चिकानां प्रवेशं प्रदाति । कार्यक्रमस्य संयोजनं स्थापनं च अत्यन्तं सुलभं तथापि अन्तर्जालस्य गतिः न्यूनीभवति चेत् चलच्चित्रस्य गुणवत्ता क्षीणा भवितुम् अर्हति इति मनसि स्थापनीयम् अत्र विशालसंख्याकाः अनुप्रयोगाः सन्ति येन भवन्तः स्मार्टटीवी-मध्ये टीवी-चैनल-चलच्चित्रं च द्रष्टुं शक्नुवन्ति । कार्यक्रमानां प्रचुरता कदाचित् भ्रान्तिकं भवति। उपयोक्तुः कृते समुचितं विजेट् चिन्वितुं कठिनम् अस्ति । अत्यन्तं लोकप्रियानाम् अनुप्रयोगानाम् वर्णनं, यत् लेखे प्राप्यते,

Rate article
Add a comment

  1. Gerard

    NIE WIEM GDZE SIE ZALEGOWACZ

    Reply
  2. rauf

    andrwid

    Reply