स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः – अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु

Приложения

एण्ड्रॉयड् कृते उत्तमाः स्मार्ट टीवी एप्स् भवतः स्मार्ट टीवी इत्यस्य अधिकतमं लाभं प्राप्तुं साहाय्यं करिष्यन्ति। इदं मञ्चं अधिकांशेषु आधुनिकटीवीषु बहुमाध्यमेषु सेट्-टॉप्-बॉक्स्-मध्ये च निर्मितम् अस्ति ।
स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तुइदानीं भवान् न केवलं वायुमार्गे स्वस्य प्रियकार्यक्रमं द्रष्टुं शक्नोति, अपितु अन्तरक्रियाशीलं दूरदर्शनं द्रष्टुं शक्नोति , वीडियोसेवाः ऑनलाइन-सिनेमागृहाणि च संयोजयितुं , क्रीडां कर्तुं, मौसमं पश्यन् सामाजिकजालपुटेषु स्क्रॉलं कर्तुं च शक्नोति।

Contents
  1. स्मार्ट टीवी एण्ड्रॉयड् – किम् अस्ति
  2. स्मार्ट टीवी एण्ड्रॉयड् इत्यत्र के टीवी कार्यं कुर्वन्ति
  3. Smart TV Android कृते Widget Apps कथं संस्थाप्यते
  4. स्मार्ट टीवी एण्ड्रॉयड् कृते के एप्लिकेशन्स् सन्ति – विडियो इत्यादीनां विजेट्-दर्शनार्थं सर्वोत्तमम्
  5. चलचित्रं श्रृङ्खलां च पश्यन्
  6. विजेट् एप्स् च सह android tv इत्यत्र टीवी चैनल्स् पश्यन्तु
  7. एण्ड्रॉयड् स्मार्ट टीवी कृते शीर्ष विडियो गेम्स्
  8. मौसमस्य पूर्वानुमानम्
  9. सर्वोत्तम मीडिया प्लेयर
  10. एण्ड्रॉयड् स्मार्ट टीवी इत्यत्र एप्लिकेशन्स् विजेट् च संस्थापनसमये सम्भाव्यसमस्याः – तेषां समाधानम्
  11. Smart TV Android तः एप् कथं निष्कासयितुं शक्यते
  12. युक्तयः रहस्यं च

स्मार्ट टीवी एण्ड्रॉयड् – किम् अस्ति

स्मार्ट टीवी इति टीवी अन्तर्जालसङ्गणकेन सह संयोजयितुं निर्मितं प्रचालनतन्त्रम् । एतस्य प्रौद्योगिक्याः उपयोगेन भवान् विडियो सामग्रीं द्रष्टुं उपयोगी विजेट् डाउनलोड् कर्तुं च शक्नोति । क्रोमकास्ट् समर्थनेन २०१५ तमे वर्षे एतत् मञ्चं प्रारब्धम् |
स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तुसंयोजनं Wi-Fi मानकानुसारं अथवा नेटवर्क् एडाप्टरस्य उपयोगेन भवति । मोबाईल-गैजेट्-कृते शेल्-तः ओएस-इत्यस्य अस्य संस्करणस्य विशिष्टता न्यूनीकृत-कार्यक्षमतायां निहितम् अस्ति । तथापि, एतत् व्याख्यातुं शक्यते यत् विकासकानां इच्छा अस्ति यत् ते दूरनियन्त्रणद्वारा सुविधाजनकं नियन्त्रणं प्रदास्यन्ति . सेट्-टॉप्-बॉक्स् HDMI केबल् इत्यस्य उपयोगेन टीवी-ग्राहकेन सह सम्बद्धः भवति । तदनन्तरं smart tv android इत्यस्य apps download कर्तुं आरभुं शक्नुवन्ति। स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तुविक्रयणार्थं पर्याप्तसंख्याकाः स्मार्टटीवीः स्मार्टसेट्-टॉप्-बॉक्साः च सन्ति ये कार्यक्षमतायां तकनीकीलक्षणेषु च भिन्नाः सन्ति .

स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
एण्ड्रॉयड् संलग्नक

Smart TV Android कृते Widget Apps कथं संस्थाप्यते

एण्ड्रॉयड् स्मार्ट टीवी सेट्-टॉप् बॉक्स् इत्यस्य अनुप्रयोगाः निम्नलिखितरूपेण संस्थापिताः सन्ति ।

  1. फ्लैशड्राइव् FAT सञ्चिकातन्त्रे स्वरूपयन्तु ।
    स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
    तृतीयपक्षीय-अनुप्रयोगानाम् संस्थापनसमये, भवद्भिः प्रारम्भे फ्लैशड्राइवस्य स्वरूपणं करणीयम्
  2. मूलनिर्देशिकायां “userwidget” इति पुटं रचयन्तु ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
  3. तत्र अन्तः APK-सञ्चिकाभिः सह विजेट्-समूहानां पैक्ड् ZIP-आर्काइव्स् स्थानान्तरयन्तु । स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
  4. स्मार्ट टीवी प्रारम्भं कृत्वा USB संयोजके सम्मिलितं कृत्वा फ्लैशड्राइव् टीवी रिसीवरेन सह संयोजयन्तु।

एतानि पदानि सम्पन्नं कृत्वा, येषां अनुप्रयोगानाम् संस्थापनसञ्चिकाः हटनीयस्य माध्यमस्य मूलं प्रति प्रतिलिपिताः सन्ति, तेषां संस्थापनं स्वयमेव आरभ्यते । संस्थापनप्रक्रियायाः समाप्तेः अनन्तरं Smart TV मेन्यू मध्ये नूतनाः विजेट्-आदयः दृश्यन्ते ।
स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तुअन्यः उपायः अस्ति यत् Play Market app store तः सामग्रीं डाउनलोड् करणीयम् । सूचीपत्रं अन्वेष्य अथवा अध्ययनं कृत्वा उपयुक्तं सॉफ्टवेयरं ज्ञातुं शक्नुवन्ति। टीवी-कृते अनुकूलित-कार्यक्रमाः संस्थापनानन्तरं ते टीवी-मध्ये चालयितुं उपलभ्यन्ते ।

स्मार्ट टीवी एण्ड्रॉयड् कृते के एप्लिकेशन्स् सन्ति – विडियो इत्यादीनां विजेट्-दर्शनार्थं सर्वोत्तमम्

स्मार्ट टीवी एण्ड्रॉयड् इत्यस्य शीर्षस्थानि एप्स् दूरदर्शनयन्त्राणां स्वामिनः उपयोगितां सकारात्मकप्रतिक्रियां च गृहीत्वा संकलिताः सन्ति।

चलचित्रं श्रृङ्खलां च पश्यन्

  1. ताजां विडियो सामग्रीं द्रष्टुं Zona इति सर्वोत्तमः फ्रीवेयरः अस्ति । सर्वाणि नवीनचलच्चित्राणि श्रृङ्खलानि च अत्र Full HD रिजोल्यूशनेन voiceovers इत्यस्य विकल्पेन सह उपलभ्यन्ते । एतत् सॉफ्टवेयरं द्रुतं सञ्चिका-अवलोकन-वेगं प्रदाति । डाउनलोड् पूर्णं भवितुं प्रतीक्षां विना विडियो द्रष्टुं शक्यते।

भवन्तः चलच्चित्रस्य प्रीमियरस्य विमोचनस्य विषये सूचनाः अपि चालू कर्तुं शक्नुवन्ति, भवन्तः किं दृष्टवन्तः इति चिह्नितुं शक्नुवन्ति, सुलभसन्धानार्थं फ़िल्टर्स् प्रयोक्तुं शक्नुवन्ति, अपि च स्वस्य प्रियचलच्चित्रं स्वस्य प्रियचलच्चित्रेषु योजयितुं शक्नुवन्ति तदतिरिक्तं जोना-नगरे रेडियोस्थानकानि, टीवीचैनलानि, क्रीडाः, क्रीडाप्रसारणानि च सन्ति ।
स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु

  1. स्मार्ट यूट्यूब टीवी सर्वाधिकं लोकप्रियस्य विडियो होस्टिंग् इत्यस्य वैकल्पिकः ग्राहकः अस्ति । आधिकारिकसंस्करणस्य विपरीतम्, एतत् पूर्णतया विज्ञापनरहितं भवति, प्रीमियमसदस्यतायाः आवश्यकता नास्ति । सॉफ्टवेयर् पटले प्रदर्शितस्य चित्रस्य उच्चगुणवत्तां प्रदाति ।
  2. कोडी इति पूर्णविशेषतायुक्तं मीडियाकेन्द्रं यत् सर्वेषु मञ्चेषु कार्यं करोति, टीवी-कृते च अनुकूलितम् अस्ति । एतेन विजेट् इत्यनेन भवान् मीडिया सञ्चिकाः प्ले कर्तुं, टीवी प्रसारणं, अन्तरक्रियाशीलं टीवी च प्रारम्भं कर्तुं, टोरेण्ट् सञ्चिकाः डाउनलोड् कर्तुं, क्लाउड् भण्डारणस्य उपयोगं कर्तुं च शक्नोति । कार्यक्रमः निःशुल्कः अस्ति, परन्तु जटिलविन्यासस्य आवश्यकता वर्तते ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
  3. HD Video Box – विजेट् चलच्चित्रस्य टीवी-प्रदर्शनस्य च विस्तृतसूचीं प्राप्तुं प्रदाति । सामग्रीं वादयितुं भवद्भिः तृतीयपक्षस्य मीडियाप्लेयरस्य उपयोगः करणीयः भविष्यति । वर्णनानां, ट्रेलराणां च उपस्थित्या स्वस्य कृते चलच्चित्रस्य चयनं सुकरं भवति । निःशुल्कसंस्करणे विज्ञापनाः सन्ति ।

विजेट् एप्स् च सह android tv इत्यत्र टीवी चैनल्स् पश्यन्तु

  1. Lime HD TV – एप्लिकेशनं शताधिकानि टीवीचैनलानि प्रसारयति। अपि च अत्र भवन्तः ५ दिवसान् यावत् कार्यक्रमं द्रष्टुं शक्नुवन्ति तथा च रिकार्डिङ्ग् मध्ये अतीतानि टीवी-प्रदर्शनानि द्रष्टुं शक्नुवन्ति। एषः कार्यक्रमः निःशुल्कः अस्ति, परन्तु विज्ञापनाः सन्ति ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
  2. SPB TV – एतत् विजेट् संस्थापनानन्तरं भवन्तः निःशुल्कं रूसीभाषायाः टीवी-चैनल-दर्शनस्य प्रवेशं प्राप्नुवन्ति । निःशुल्कसंस्करणे विज्ञापनाः सन्ति । अत्र भवान् स्वस्य प्रियं टीवी-चैनलम् “Favorites” इति विभागे योजयितुं, कार्यक्रमानां रिकार्डिङ्ग् चालू कृत्वा विरामं कर्तुं शक्नोति ।
  3. Light HD TV इति १५० तः अधिकानि TV channels द्रष्टुं निःशुल्कं अनुप्रयोगम् अस्ति । स्थिरजालसंयोजनेन सह भवान् बृहत्पर्दे टीवी-उपभोगं कर्तुं शक्नोति । अनुप्रयोगे कार्यक्रममार्गदर्शकः, प्रियानाम् सूची, प्रसारणगुणवत्तायाः विकल्पः च अस्ति ।

स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु

एण्ड्रॉयड् स्मार्ट टीवी कृते शीर्ष विडियो गेम्स्

  1. डामर ८ इति लोकप्रियः रेसिंग् क्रीडा अस्ति यस्य नियन्त्रणं गेमपैड् इत्यनेन सुलभम् अस्ति । अत्र भवन्तः भिन्न-भिन्न-कठिनतायाः स्तरैः ७० पटलेषु चालयितुं शक्नुवन्ति । अफलाइन तथा ऑनलाइन मोड् उपलभ्यन्ते । यदा एकस्मिन् एव Wi-Fi इत्यनेन सह सम्बद्धः भवति तदा भवन्तः बहुक्रीडकविधाने क्रीडितुं शक्नुवन्ति ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
  2. जीटीए: सैन् आन्द्रियास् – सारः नगरे मिशनस्य गमनम् अस्ति। हैक् कृतं संस्करणं पौराणिकस्य क्रीडायाः स्तरं पूर्णं कर्तुं शक्नोति । एतत् मञ्चं गेमपैड् नियन्त्रणं समर्थयति ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
  3. Dead Trigger 2 इति एकः जीवितस्य विडियो गेमः अस्ति यः गेमपैड् इत्यनेन सह क्रीडितुं शक्यते । अस्मिन् प्रलयोत्तर-जगतः विचारणीयः डिजाइनः दृश्यते । खिलाडी कार्याणि सम्पन्नं कर्तुं, ज़ॉम्बी-विरुद्धं रक्षणाय च आमन्त्रितः भवति ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु

मौसमस्य पूर्वानुमानम्

  1. मौसमसंजालः स्मार्टटीवी-इत्यस्य कृते विशेषतया विनिर्मितः विजेट् अस्ति । तस्मिन् भवन्तः अग्रिमसप्ताहद्वयस्य मौसमं द्रष्टुं शक्नुवन्ति । कार्यक्रमः घण्टायाः आधारेण तापमानपरिवर्तनस्य अपि निरीक्षणं करोति ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
  2. YoWindow Weather इति दृश्यीकरणेन सह सुन्दरं मौसमस्य एप् अस्ति। कार्यक्रमः कस्यचित् नगरस्य परिदृश्यानां विषये मौसमदत्तांशं दर्शयितुं शक्नोति । एनिमेटेड् वॉलपेपर्, आगामिनां १४ दिवसानां सटीकं पूर्वानुमानं च उपलभ्यते ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु

सर्वोत्तम मीडिया प्लेयर

  1. VLC Media Player एकः सार्वत्रिकः प्लेयरः अस्ति यः सर्वान् सम्भाव्यस्वरूपान् समर्थयति । अपि च, एतत् मुक्तसॉफ्टवेयरं भवन्तं उपशीर्षकैः, स्ट्रीमिंग् प्रसारणैः च कार्यं कर्तुं शक्नोति । अस्मिन् अन्तः निर्मितः समीकरणकर्ता, माध्यमक्रमणसाधनं, चित्रे चित्रे प्लेबैक् मोड् च अस्ति ।स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तु
  2. MX Player इति एकः मीडिया प्लेयरः अस्ति यः अति-उच्चगुणवत्तायां सामग्रीं वादयितुं विनिर्मितः अस्ति । अन्तर्निर्मितस्य डिकोडरस्य, हार्डवेयर-त्वरणस्य च धन्यवादेन विडियो पश्चात्तापं विना वाद्यते । एषा उपयोगिता प्रायः सर्वाणि कोडेक्स्, मीडिया प्रारूपाणि च समर्थयति । तदतिरिक्तं अस्य मैत्रीपूर्णं अन्तरफलकं भवति ।

एण्ड्रॉयड् स्मार्ट टीवी इत्यत्र एप्लिकेशन्स् विजेट् च संस्थापनसमये सम्भाव्यसमस्याः – तेषां समाधानम्

एण्ड्रॉयड् स्मार्ट टीवी कृते एप्लिकेशन्स् डाउनलोड् कर्तुं भवद्भिः सुनिश्चितं कर्तव्यं भविष्यति यत् ड्राइव् मध्ये पर्याप्तं स्मृतिः अस्ति तथा च पर्याप्तः अन्तर्जालसम्पर्कवेगः अस्ति। अपि च, संस्थापनीयः कार्यक्रमः एण्ड्रॉयड् टीवी ओएस इत्यनेन सह सङ्गतः भवितुमर्हति । अन्यत् कारणं असत्यापितस्रोताभ्यां डाउनलोड् करणस्य प्रतिबन्धः भवितुम् अर्हति । अतः सुरक्षासेटिंग्स् मध्ये एतत् द्रव्यं निष्क्रियं कर्तव्यम् । तदनन्तरं कारणं डाउनलोड् कृते सञ्चिकायां वायरससॉफ्टवेयरस्य उपस्थितिः अस्ति । एतत् परीक्षितुं भवद्भिः टीवीं सुरक्षितविधाने आरभ्यत इति आवश्यकम् । यदि एतत् कारणं भवति तर्हि भवद्भिः सद्यः एव अवतरणं कृतं विजेट् विलोपनीयं भविष्यति । स्मार्ट टीवी एण्ड्रॉयड् कृते उत्तमाः अनुप्रयोगाः - अन्वेष्टुम्, डाउनलोड् कृत्वा संस्थापयन्तुयदि भवतां मुक्तस्मृतिः समाप्तं भवति तर्हि भवान् तस्य विस्तारार्थं बाह्यड्राइव् संयोजयितुं शक्नोति । भवता उपयुज्यमानेन यन्त्रेण सह ड्राइव् सङ्गतं भवितुमर्हति ।

Rate article
Add a comment