एण्ड्रॉयड् कृते उत्तमाः स्मार्ट टीवी एप्स् भवतः स्मार्ट टीवी इत्यस्य अधिकतमं लाभं प्राप्तुं साहाय्यं करिष्यन्ति। इदं मञ्चं अधिकांशेषु आधुनिकटीवीषु बहुमाध्यमेषु सेट्-टॉप्-बॉक्स्-मध्ये च निर्मितम् अस्ति ।इदानीं भवान् न केवलं वायुमार्गे स्वस्य प्रियकार्यक्रमं द्रष्टुं शक्नोति, अपितु अन्तरक्रियाशीलं दूरदर्शनं द्रष्टुं शक्नोति , वीडियोसेवाः ऑनलाइन-सिनेमागृहाणि च संयोजयितुं , क्रीडां कर्तुं, मौसमं पश्यन् सामाजिकजालपुटेषु स्क्रॉलं कर्तुं च शक्नोति।
- स्मार्ट टीवी एण्ड्रॉयड् – किम् अस्ति
- स्मार्ट टीवी एण्ड्रॉयड् इत्यत्र के टीवी कार्यं कुर्वन्ति
- Smart TV Android कृते Widget Apps कथं संस्थाप्यते
- स्मार्ट टीवी एण्ड्रॉयड् कृते के एप्लिकेशन्स् सन्ति – विडियो इत्यादीनां विजेट्-दर्शनार्थं सर्वोत्तमम्
- चलचित्रं श्रृङ्खलां च पश्यन्
- विजेट् एप्स् च सह android tv इत्यत्र टीवी चैनल्स् पश्यन्तु
- एण्ड्रॉयड् स्मार्ट टीवी कृते शीर्ष विडियो गेम्स्
- मौसमस्य पूर्वानुमानम्
- सर्वोत्तम मीडिया प्लेयर
- एण्ड्रॉयड् स्मार्ट टीवी इत्यत्र एप्लिकेशन्स् विजेट् च संस्थापनसमये सम्भाव्यसमस्याः – तेषां समाधानम्
- Smart TV Android तः एप् कथं निष्कासयितुं शक्यते
- युक्तयः रहस्यं च
स्मार्ट टीवी एण्ड्रॉयड् – किम् अस्ति
स्मार्ट टीवी इति टीवी अन्तर्जालसङ्गणकेन सह संयोजयितुं निर्मितं प्रचालनतन्त्रम् । एतस्य प्रौद्योगिक्याः उपयोगेन भवान् विडियो सामग्रीं द्रष्टुं उपयोगी विजेट् डाउनलोड् कर्तुं च शक्नोति । क्रोमकास्ट् समर्थनेन २०१५ तमे वर्षे एतत् मञ्चं प्रारब्धम् |संयोजनं Wi-Fi मानकानुसारं अथवा नेटवर्क् एडाप्टरस्य उपयोगेन भवति । मोबाईल-गैजेट्-कृते शेल्-तः ओएस-इत्यस्य अस्य संस्करणस्य विशिष्टता न्यूनीकृत-कार्यक्षमतायां निहितम् अस्ति । तथापि, एतत् व्याख्यातुं शक्यते यत् विकासकानां इच्छा अस्ति यत् ते दूरनियन्त्रणद्वारा सुविधाजनकं नियन्त्रणं प्रदास्यन्ति . सेट्-टॉप्-बॉक्स् HDMI केबल् इत्यस्य उपयोगेन टीवी-ग्राहकेन सह सम्बद्धः भवति । तदनन्तरं smart tv android इत्यस्य apps download कर्तुं आरभुं शक्नुवन्ति।
विक्रयणार्थं पर्याप्तसंख्याकाः स्मार्टटीवीः स्मार्टसेट्-टॉप्-बॉक्साः च सन्ति ये कार्यक्षमतायां तकनीकीलक्षणेषु च भिन्नाः सन्ति .
Smart TV Android कृते Widget Apps कथं संस्थाप्यते
एण्ड्रॉयड् स्मार्ट टीवी सेट्-टॉप् बॉक्स् इत्यस्य अनुप्रयोगाः निम्नलिखितरूपेण संस्थापिताः सन्ति ।
- फ्लैशड्राइव् FAT सञ्चिकातन्त्रे स्वरूपयन्तु ।
तृतीयपक्षीय-अनुप्रयोगानाम् संस्थापनसमये, भवद्भिः प्रारम्भे फ्लैशड्राइवस्य स्वरूपणं करणीयम् - मूलनिर्देशिकायां “userwidget” इति पुटं रचयन्तु ।
- तत्र अन्तः APK-सञ्चिकाभिः सह विजेट्-समूहानां पैक्ड् ZIP-आर्काइव्स् स्थानान्तरयन्तु ।
- स्मार्ट टीवी प्रारम्भं कृत्वा USB संयोजके सम्मिलितं कृत्वा फ्लैशड्राइव् टीवी रिसीवरेन सह संयोजयन्तु।
एतानि पदानि सम्पन्नं कृत्वा, येषां अनुप्रयोगानाम् संस्थापनसञ्चिकाः हटनीयस्य माध्यमस्य मूलं प्रति प्रतिलिपिताः सन्ति, तेषां संस्थापनं स्वयमेव आरभ्यते । संस्थापनप्रक्रियायाः समाप्तेः अनन्तरं Smart TV मेन्यू मध्ये नूतनाः विजेट्-आदयः दृश्यन्ते ।अन्यः उपायः अस्ति यत् Play Market app store तः सामग्रीं डाउनलोड् करणीयम् । सूचीपत्रं अन्वेष्य अथवा अध्ययनं कृत्वा उपयुक्तं सॉफ्टवेयरं ज्ञातुं शक्नुवन्ति। टीवी-कृते अनुकूलित-कार्यक्रमाः संस्थापनानन्तरं ते टीवी-मध्ये चालयितुं उपलभ्यन्ते ।
स्मार्ट टीवी एण्ड्रॉयड् कृते के एप्लिकेशन्स् सन्ति – विडियो इत्यादीनां विजेट्-दर्शनार्थं सर्वोत्तमम्
स्मार्ट टीवी एण्ड्रॉयड् इत्यस्य शीर्षस्थानि एप्स् दूरदर्शनयन्त्राणां स्वामिनः उपयोगितां सकारात्मकप्रतिक्रियां च गृहीत्वा संकलिताः सन्ति।
चलचित्रं श्रृङ्खलां च पश्यन्
- ताजां विडियो सामग्रीं द्रष्टुं Zona इति सर्वोत्तमः फ्रीवेयरः अस्ति । सर्वाणि नवीनचलच्चित्राणि श्रृङ्खलानि च अत्र Full HD रिजोल्यूशनेन voiceovers इत्यस्य विकल्पेन सह उपलभ्यन्ते । एतत् सॉफ्टवेयरं द्रुतं सञ्चिका-अवलोकन-वेगं प्रदाति । डाउनलोड् पूर्णं भवितुं प्रतीक्षां विना विडियो द्रष्टुं शक्यते।
भवन्तः चलच्चित्रस्य प्रीमियरस्य विमोचनस्य विषये सूचनाः अपि चालू कर्तुं शक्नुवन्ति, भवन्तः किं दृष्टवन्तः इति चिह्नितुं शक्नुवन्ति, सुलभसन्धानार्थं फ़िल्टर्स् प्रयोक्तुं शक्नुवन्ति, अपि च स्वस्य प्रियचलच्चित्रं स्वस्य प्रियचलच्चित्रेषु योजयितुं शक्नुवन्ति तदतिरिक्तं जोना-नगरे रेडियोस्थानकानि, टीवीचैनलानि, क्रीडाः, क्रीडाप्रसारणानि च सन्ति ।
- स्मार्ट यूट्यूब टीवी सर्वाधिकं लोकप्रियस्य विडियो होस्टिंग् इत्यस्य वैकल्पिकः ग्राहकः अस्ति । आधिकारिकसंस्करणस्य विपरीतम्, एतत् पूर्णतया विज्ञापनरहितं भवति, प्रीमियमसदस्यतायाः आवश्यकता नास्ति । सॉफ्टवेयर् पटले प्रदर्शितस्य चित्रस्य उच्चगुणवत्तां प्रदाति ।
- कोडी इति पूर्णविशेषतायुक्तं मीडियाकेन्द्रं यत् सर्वेषु मञ्चेषु कार्यं करोति, टीवी-कृते च अनुकूलितम् अस्ति । एतेन विजेट् इत्यनेन भवान् मीडिया सञ्चिकाः प्ले कर्तुं, टीवी प्रसारणं, अन्तरक्रियाशीलं टीवी च प्रारम्भं कर्तुं, टोरेण्ट् सञ्चिकाः डाउनलोड् कर्तुं, क्लाउड् भण्डारणस्य उपयोगं कर्तुं च शक्नोति । कार्यक्रमः निःशुल्कः अस्ति, परन्तु जटिलविन्यासस्य आवश्यकता वर्तते ।
- HD Video Box – विजेट् चलच्चित्रस्य टीवी-प्रदर्शनस्य च विस्तृतसूचीं प्राप्तुं प्रदाति । सामग्रीं वादयितुं भवद्भिः तृतीयपक्षस्य मीडियाप्लेयरस्य उपयोगः करणीयः भविष्यति । वर्णनानां, ट्रेलराणां च उपस्थित्या स्वस्य कृते चलच्चित्रस्य चयनं सुकरं भवति । निःशुल्कसंस्करणे विज्ञापनाः सन्ति ।
विजेट् एप्स् च सह android tv इत्यत्र टीवी चैनल्स् पश्यन्तु
- Lime HD TV – एप्लिकेशनं शताधिकानि टीवीचैनलानि प्रसारयति। अपि च अत्र भवन्तः ५ दिवसान् यावत् कार्यक्रमं द्रष्टुं शक्नुवन्ति तथा च रिकार्डिङ्ग् मध्ये अतीतानि टीवी-प्रदर्शनानि द्रष्टुं शक्नुवन्ति। एषः कार्यक्रमः निःशुल्कः अस्ति, परन्तु विज्ञापनाः सन्ति ।
- SPB TV – एतत् विजेट् संस्थापनानन्तरं भवन्तः निःशुल्कं रूसीभाषायाः टीवी-चैनल-दर्शनस्य प्रवेशं प्राप्नुवन्ति । निःशुल्कसंस्करणे विज्ञापनाः सन्ति । अत्र भवान् स्वस्य प्रियं टीवी-चैनलम् “Favorites” इति विभागे योजयितुं, कार्यक्रमानां रिकार्डिङ्ग् चालू कृत्वा विरामं कर्तुं शक्नोति ।
- Light HD TV इति १५० तः अधिकानि TV channels द्रष्टुं निःशुल्कं अनुप्रयोगम् अस्ति । स्थिरजालसंयोजनेन सह भवान् बृहत्पर्दे टीवी-उपभोगं कर्तुं शक्नोति । अनुप्रयोगे कार्यक्रममार्गदर्शकः, प्रियानाम् सूची, प्रसारणगुणवत्तायाः विकल्पः च अस्ति ।
एण्ड्रॉयड् स्मार्ट टीवी कृते शीर्ष विडियो गेम्स्
- डामर ८ इति लोकप्रियः रेसिंग् क्रीडा अस्ति यस्य नियन्त्रणं गेमपैड् इत्यनेन सुलभम् अस्ति । अत्र भवन्तः भिन्न-भिन्न-कठिनतायाः स्तरैः ७० पटलेषु चालयितुं शक्नुवन्ति । अफलाइन तथा ऑनलाइन मोड् उपलभ्यन्ते । यदा एकस्मिन् एव Wi-Fi इत्यनेन सह सम्बद्धः भवति तदा भवन्तः बहुक्रीडकविधाने क्रीडितुं शक्नुवन्ति ।
- जीटीए: सैन् आन्द्रियास् – सारः नगरे मिशनस्य गमनम् अस्ति। हैक् कृतं संस्करणं पौराणिकस्य क्रीडायाः स्तरं पूर्णं कर्तुं शक्नोति । एतत् मञ्चं गेमपैड् नियन्त्रणं समर्थयति ।
- Dead Trigger 2 इति एकः जीवितस्य विडियो गेमः अस्ति यः गेमपैड् इत्यनेन सह क्रीडितुं शक्यते । अस्मिन् प्रलयोत्तर-जगतः विचारणीयः डिजाइनः दृश्यते । खिलाडी कार्याणि सम्पन्नं कर्तुं, ज़ॉम्बी-विरुद्धं रक्षणाय च आमन्त्रितः भवति ।
मौसमस्य पूर्वानुमानम्
- मौसमसंजालः स्मार्टटीवी-इत्यस्य कृते विशेषतया विनिर्मितः विजेट् अस्ति । तस्मिन् भवन्तः अग्रिमसप्ताहद्वयस्य मौसमं द्रष्टुं शक्नुवन्ति । कार्यक्रमः घण्टायाः आधारेण तापमानपरिवर्तनस्य अपि निरीक्षणं करोति ।
- YoWindow Weather इति दृश्यीकरणेन सह सुन्दरं मौसमस्य एप् अस्ति। कार्यक्रमः कस्यचित् नगरस्य परिदृश्यानां विषये मौसमदत्तांशं दर्शयितुं शक्नोति । एनिमेटेड् वॉलपेपर्, आगामिनां १४ दिवसानां सटीकं पूर्वानुमानं च उपलभ्यते ।
सर्वोत्तम मीडिया प्लेयर
- VLC Media Player एकः सार्वत्रिकः प्लेयरः अस्ति यः सर्वान् सम्भाव्यस्वरूपान् समर्थयति । अपि च, एतत् मुक्तसॉफ्टवेयरं भवन्तं उपशीर्षकैः, स्ट्रीमिंग् प्रसारणैः च कार्यं कर्तुं शक्नोति । अस्मिन् अन्तः निर्मितः समीकरणकर्ता, माध्यमक्रमणसाधनं, चित्रे चित्रे प्लेबैक् मोड् च अस्ति ।
- MX Player इति एकः मीडिया प्लेयरः अस्ति यः अति-उच्चगुणवत्तायां सामग्रीं वादयितुं विनिर्मितः अस्ति । अन्तर्निर्मितस्य डिकोडरस्य, हार्डवेयर-त्वरणस्य च धन्यवादेन विडियो पश्चात्तापं विना वाद्यते । एषा उपयोगिता प्रायः सर्वाणि कोडेक्स्, मीडिया प्रारूपाणि च समर्थयति । तदतिरिक्तं अस्य मैत्रीपूर्णं अन्तरफलकं भवति ।
एण्ड्रॉयड् स्मार्ट टीवी इत्यत्र एप्लिकेशन्स् विजेट् च संस्थापनसमये सम्भाव्यसमस्याः – तेषां समाधानम्
एण्ड्रॉयड् स्मार्ट टीवी कृते एप्लिकेशन्स् डाउनलोड् कर्तुं भवद्भिः सुनिश्चितं कर्तव्यं भविष्यति यत् ड्राइव् मध्ये पर्याप्तं स्मृतिः अस्ति तथा च पर्याप्तः अन्तर्जालसम्पर्कवेगः अस्ति। अपि च, संस्थापनीयः कार्यक्रमः एण्ड्रॉयड् टीवी ओएस इत्यनेन सह सङ्गतः भवितुमर्हति । अन्यत् कारणं असत्यापितस्रोताभ्यां डाउनलोड् करणस्य प्रतिबन्धः भवितुम् अर्हति । अतः सुरक्षासेटिंग्स् मध्ये एतत् द्रव्यं निष्क्रियं कर्तव्यम् । तदनन्तरं कारणं डाउनलोड् कृते सञ्चिकायां वायरससॉफ्टवेयरस्य उपस्थितिः अस्ति । एतत् परीक्षितुं भवद्भिः टीवीं सुरक्षितविधाने आरभ्यत इति आवश्यकम् । यदि एतत् कारणं भवति तर्हि भवद्भिः सद्यः एव अवतरणं कृतं विजेट् विलोपनीयं भविष्यति । यदि भवतां मुक्तस्मृतिः समाप्तं भवति तर्हि भवान् तस्य विस्तारार्थं बाह्यड्राइव् संयोजयितुं शक्नोति । भवता उपयुज्यमानेन यन्त्रेण सह ड्राइव् सङ्गतं भवितुमर्हति ।