HD VideoBox कथं कार्यं कर्तुं शक्यते, कुत्र डाउनलोड् कृत्वा इन्स्टॉल करणीयम्

Приложения

एण्ड्रॉयड् टीवी कृते HD VideoBox इति निःशुल्कं विडियो-सूचीपत्रम् अस्ति । एप्लिकेशनेन उपयोक्तुः रुचिः आधारीकृत्य विविधस्रोताभ्यां चलच्चित्रं चयनं कर्तुं शक्यते ।

HD VideoBox इति किम् अस्ति तथा च किमर्थम्?

HD VideoBox इति शब्दस्य सामान्यार्थे ऑनलाइन-चलच्चित्रं नास्ति । एतत् सूचीपत्रम् अस्ति। कार्यक्रमः अन्तर्जालमाध्यमेन चलच्चित्रस्य श्रृङ्खलानां च पायरेटेड् प्रतिलिपानि अन्वेषयति । एतादृशी सञ्चिकां प्राप्य Videobox टीवी-मध्ये द्रष्टुं तत् प्रदाति । तस्मिन् एव काले यन्त्रे खिलाडी अवश्यमेव संस्थापिता भवितुमर्हति, यस्य माध्यमेन सञ्चिका वाद्यते, यतः… अनुप्रयोगे एव एतत् कर्तुं न शक्यते। विडियो बॉक्स केवलं तेषु उपकरणेषु कार्यं करिष्यति येषु Android OS 4.1 अथवा उच्चतरं संस्थापितम् अस्ति।
HD VideoBox कथं कार्यं कर्तुं शक्यते, कुत्र डाउनलोड् कृत्वा इन्स्टॉल करणीयम्

मोबाईल एप् स्टोर् मध्ये एण्ड्रॉयड् टीवी कृते विडियो बॉक्स डाउनलोड् कुर्वन्तु २०२१ तः कार्यं न करिष्यति। केवलं आधिकारिकजालस्थलात्, अनेकैः तृतीयपक्षीयसंसाधनात् च अवतरणं कर्तुं शक्यते । उपयोगिता निःशुल्कं वितरिता भवति।

अनुप्रयोगस्य व्यावसायिकं संस्करणमपि अस्ति । तस्य क्रयणेन कश्चन व्यक्तिः कार्यक्रमे विज्ञापनं नास्ति इति सुनिश्चितं करोति । अस्मिन् प्लेलिस्ट् मध्ये विडियो लिङ्क्स् निर्यातयितुं क्षमता अपि अस्ति ।

वर्तमान समये HD VideoBox अनुप्रयोगस्य स्थितिः – किं तत् डाउनलोड् कृत्वा संस्थापयितुं शक्यते?

२०२१ तमस्य वर्षस्य अगस्तमासात् आरभ्य एतत् एप्लिकेशनं कतिपयानां उपयोक्तृणां कृते कार्यं त्यक्तवान् । कारणं सरलं जातम् । अगस्तमासस्य २५ दिनाङ्के ल्वोव्-नगरस्य एकः निवासी युक्रेन-देशस्य पुलिसैः निरुद्धः । कतिपयवर्षेभ्यः पूर्वं सः एकं एप् निर्मितवान् यत् ऑनलाइन-चलच्चित्रालयस्य सदृशं भवति, तस्य धन्यवादेन सः स्वस्य जीवनयापनं कृतवान् । प्रतिलिपिधर्मधारकाणां आधिकारिकं अनुमतिं न प्राप्य सः उपयोक्तृभ्यः चलच्चित्रस्य प्रवेशं प्रदत्तवान् । एच् डी विडियोबॉक्स इत्यस्य लेखकः इति निष्पन्नम् । आपराधिकप्रकरणं आरभ्य युक्रेनदेशस्य साइबरपुलिसः एप्लिकेशनं स्थगयित्वा तस्य स्वामिनः टेलिग्रामचैनलम् अवरुद्धवान् । अतः २०२१ तमस्य वर्षस्य अगस्तमासस्य अनन्तरं एच् डी विडियोबॉक्स् इत्यनेन अनेकेषां उपयोक्तृणां कृते कार्यं त्यक्तम् । अस्मिन् क्षणे अनुप्रयोगस्य कार्यक्षमतां कानूनीरूपेण पुनः स्थापयितुं असम्भवं मन्यते । ये जनाः पूर्वं स्वयन्त्रेषु HD VideoBox संस्थापितवन्तः तेषां कृते यदा अहं कार्यक्रमं चालयितुं प्रयतन्ते तदा “अनुप्रयोगः निरन्तरं भवितुं न शक्नोति” इति सन्देशः प्राप्नोमि । परन्तु शिल्पिनः उपयोगितायाः कार्यक्षमतां आंशिकरूपेण पुनः स्थापयितुं समर्थाः अभवन् । एतत् अनुप्रयोगस्य प्रारम्भिकसंस्करणस्य अतिरिक्तयोः बैकअपयोः च उपयोगेन क्रियते । एण्ड्रॉयड् टीवी इत्यत्र HD VideoBox संस्थापयितुं भवद्भ्यः आवश्यकं भविष्यति:

  1. पूर्वं डाउनलोड् कृतं अनुप्रयोगं बन्दं कृत्वा तस्य सिस्टम् सञ्चिकाः सम्पूर्णतया विलोपयन्तु ।
  2. HD VideoBox Plus संस्करणं 2.24 डाउनलोड् कृत्वा तत् चालयन्तु (उदाहरणार्थं, अनुप्रयोगस्य आवश्यकसंस्करणस्य कृते https://prog-top.net/android/17281-hd-videobox-dlja-android-plus-v224.html इति लिङ्क् अनुसरणं कुर्वन्तु ).
  3. अनुप्रयोगं बन्दं कुर्वन्तु।
  4. उपकरणस्य मुख्यनिर्देशिकायां HD VideoBox पुटं रचयन्तु ।
  5. तस्मिन् backup.fsbkp तथा db_backup.fsbkp सञ्चिकाः स्थापयन्तु ।
  6. उपयोगिता पुनः आरभत।
  7. मेनू आह्वयित्वा “Settings” इति विभागं उद्घाटयन्तु ।
  8. “Saved Data” इति मदं गच्छन्तु ।
  9. “Restore data from backup” इत्यत्र क्लिक् कुर्वन्तु ।
  10. प्रणाली भवन्तं क्रियायाः पुष्टिं कर्तुं वक्ष्यति। भवद्भिः “Allow” इत्यत्र क्लिक् कर्तव्यम् ।
HD VideoBox कथं कार्यं कर्तुं शक्यते, कुत्र डाउनलोड् कृत्वा इन्स्टॉल करणीयम्
Apk सञ्चिकां प्रारम्भं कुर्वन्
तदनन्तरं, चलच्चित्रसूची यन्त्रे उद्घाटितव्यम् ।

टीका! एषः विधिः सर्वेषां कृते कार्यं न करोति । केषाञ्चन उपयोक्तृणां कृते अनुप्रयोगस्य स्वास्थ्यं पुनः स्थापयितुं क्रियाः कृत्वा प्रणाली त्रुटिं ददाति एव । सत्यं, यदा भवन्तः उपयोगिताम् उद्घाटयन्ति तदा एतत् न भवति, अपितु यदा भवन्तः विडियो वादयितुं प्रयतन्ते तदा एव भवति ।

अधिकतया, अनुप्रयोगस्य एतत् संस्करणम् अपि निकटभविष्यत्काले पूर्णतया अस्तित्वं निवृत्तं भविष्यति । युक्रेनदेशस्य साइबरसुरक्षासेवा अस्य विषयस्य ग्रहणं कृतवती अस्ति । अतः पूर्वं लोकप्रियस्य अनुप्रयोगस्य कार्यक्षमतां पुनः स्थापयितुं न प्रयतेत, अपितु तस्य पूर्णरूपेण प्रतिस्थापनं अन्वेष्टव्यम् । HD Videobox अवरुद्धः अस्ति तथा च कार्यं न करोति, समाधानम् अस्ति, 2021 तमस्य वर्षस्य अन्ते Android TV इत्यत्र videobox संस्थापयितुं निर्देशाः सन्ति: https://youtu.be/N4LN8KnqSRE

HD VideoBox विकल्प

HD VideoBox इत्यस्य स्थाने पूर्णतया अनेकाः कार्यक्रमाः स्थातुं शक्नुवन्ति । तेषां कार्यक्षमता, अन्तरफलकं च समानम् अस्ति ।

आलस्यमीडिया डीलक्स

उपयोगिता HD VideoBox इत्यस्य स्थाने पूर्णतया प्रतिस्थापनं कर्तुं समर्था अस्ति । एप्लिकेशनस्य माध्यमेन भवान् एतादृशेभ्यः संसाधनेभ्यः विडियो द्रष्टुं शक्नोति यथा-

  • एच्द्रेज़्का;
  • FILMIX ;
  • ZONE ;
  • किनोलिव;
  • किनोहद्;
  • ZOMBIE ;
  • ऑक्टोपस;
  • किनोगो;
  • एनेयिदा।

सूची सम्पूर्णा नास्ति। एण्ड्रॉयड् उपकरणानां कृते एप् अनुकूलितम् अस्ति। इदं विशाले पटले उच्चगुणवत्तायां विडियो प्ले कर्तुं समर्थम् अस्ति । दूरनियन्त्रणस्य उपयोगेन दूरस्थरूपेण कार्यक्रमस्य नियन्त्रणं कर्तुं शक्यते ।
HD VideoBox कथं कार्यं कर्तुं शक्यते, कुत्र डाउनलोड् कृत्वा इन्स्टॉल करणीयम्

सं

प्रारम्भे rutor.info torrent tracker इत्यत्र विडियो अन्वेषणं कुर्वन् एकप्रकारस्य साधनरूपेण एतत् अनुप्रयोगं विकसितम् आसीत् । किञ्चित्कालानन्तरं तस्मै स्वस्य अन्तरफलकं दत्तम् । अधुना एतत् पूर्णरूपेण ऑनलाइन-चलच्चित्रम् अस्ति । अस्य स्वकीयं पृष्ठं विविधाः विभागाः च सन्ति । एप्लिकेशनस्य माध्यमेन भवान् कतिपयेभ्यः दर्जनेभ्यः संसाधनेभ्यः चलच्चित्रं द्रष्टुं शक्नोति । अन्तरफलकभाषां परिवर्तयितुं शक्यते । रूसी, युक्रेन, आङ्ग्लभाषायाः संस्करणं विकसितम् अस्ति । उपयोक्तारः उपयोगितायाः प्रशंसाम् कुर्वन्ति यत् तस्मिन् व्यावहारिकरूपेण विज्ञापनं नास्ति । तथापि, अनुप्रयोगस्य कार्यक्षमतायाः पूर्णतया उपयोगाय, भवद्भिः TorrServe अथवा AceStream अतिरिक्तरूपेण संस्थापनीयं भविष्यति । तेषां विना नुम् कार्यं न करिष्यति।
HD VideoBox कथं कार्यं कर्तुं शक्यते, कुत्र डाउनलोड् कृत्वा इन्स्टॉल करणीयम्

क्षेत्रम्

एतत् HD VideoBox इत्यस्य उत्तम-एनालॉग्-मध्ये अन्यतमम् अस्ति । अनुप्रयोगदत्तांशकोशे प्रायः २० सहस्राणि चलच्चित्राणि सन्ति । तेषां प्रत्येकं संक्षिप्तं वर्णनं प्रदत्तम् अस्ति । सामग्रीलोकप्रियतायाः मूल्याङ्कनं भवति । कार्यक्रमस्य उपयोगः विविधभाषासु कर्तुं शक्यते । रूसीभाषायाः संस्करणम् अपि अस्ति । एप्लिकेशनस्य धन्यवादेन भवान् भिन्नगुणवत्तायां चलच्चित्रं द्रष्टुं शक्नोति।
HD VideoBox कथं कार्यं कर्तुं शक्यते, कुत्र डाउनलोड् कृत्वा इन्स्टॉल करणीयम्

किनोट्रेंड

अनुप्रयोग-अन्तरफलकं विविध-यन्त्राणां संकल्पाय तत् अनुकूलितुं शक्नोति । प्रथमे आरम्भे उपयोक्ता सन्देशं प्राप्स्यति यत्र प्रणाली अनुप्रयोगस्य उपयोगः कुत्र भविष्यति इति सम्यक् स्पष्टीकर्तुं प्रस्तावति । समुचितं द्रव्यं चयनं कृत्वा उपयोगिता स्वयमेव विशिष्टयन्त्रस्य इष्टतमानि सेटिङ्ग्स् करोति । अनुप्रयोगस्य कार्यक्षमतायाः कारणात् ध्वनि-आदेशानां उपयोगेन चलच्चित्रं अन्वेष्टुं शक्यते ।
HD VideoBox कथं कार्यं कर्तुं शक्यते, कुत्र डाउनलोड् कृत्वा इन्स्टॉल करणीयम्निकटभविष्यत्काले HD VideoBox कार्यक्षमतायाः पुनर्स्थापनं न अपेक्षितव्यम् । प्रत्युत अनुप्रयोगस्य अस्तित्वं सर्वथा निवृत्तं भविष्यति इति सर्वा सम्भावना अस्ति । अतः चलचित्रदर्शनस्य वैकल्पिकविकल्पस्य विषये चिन्तनीयम्, यतः… पूर्वमेव अधुना Android TV कृते HD VideoBox डाउनलोड् कर्तुं सुलभं नास्ति।

Rate article
Add a comment