Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते

Приложения

स्मार्टटीवी-कार्यं कृत्वा सज्जाः स्मार्ट-टीवी-इत्येतत् जनसङ्ख्यायां अतीव लोकप्रियाः सन्ति ।

सैमसंग स्मार्ट टीवी कृते विजेट्
Samsung Smart TV कृते विजेट् बृहत् परिमाणेन भिन्नदिशि च उत्पाद्यन्ते
एतस्य कारणं यत् एतादृशाः “स्मार्ट” TVs प्रसारणं कर्तुं शक्नुवन्ति , यदि अन्तर्जालसङ्गणकेन सह सम्बद्धः भवति तर्हि विविधाः सामग्रीः, अनुप्रयोगाः चालयन्तु , विविधाः लोकप्रियसेवाः उपयुज्यन्ते, यथा YouTube इत्यादयः। उपभोक्तृषु स्मार्टटीवी-कार्यं युक्तानि टीवी-इत्येतत् यत् सैमसंग-संस्थायाः घरेलुविपण्ये प्रस्तुतानि सन्ति, तेषां महती माङ्गलिका वर्तते । ते पूर्वं स्थापितैः सॉफ्टवेयरैः सह आगच्छन्ति । तदतिरिक्तं एतेषु टीवी-मध्ये उपयोक्ता स्वतन्त्रतया संस्थापयितुं शक्नोतिभण्डारतः विविधाः अनुप्रयोगाः. अधिकांशः टीवी-माडलः यद्यपि स्मार्टः अभवत् तथापि तेषां बहवः उपयोगिनो विशेषताः सन्ति तथापि तेषु दत्तांशसञ्चयस्य कृते अद्यापि अत्यन्तं सीमितस्मृतिः अस्ति । सरलतया वक्तुं शक्यते यत् यदि उपयोक्ता टीवी-मध्ये विविधानि अनुप्रयोगाः अथवा उदाहरणार्थं क्रीडाः संस्थापयति तर्हि स्मृतिः प्रायः तत्क्षणमेव पूरिता भवति । अस्मिन् सन्दर्भे, उपकरणस्मृतिः मुक्तं कर्तुं मानकं अथवा अप्रयुक्तं, पूर्वं संस्थापितं अनुप्रयोगं निष्कासयितुं आवश्यकं भवति । नियमतः Samsung Smart TV इत्यत्र अनुप्रयोगानाम् अपसारणस्य आवश्यकता तदा उत्पद्यते यदा उपयोक्ता तान् न उपयुञ्जते। तदतिरिक्तं नूतनकार्यक्रमस्थापनार्थं टीवी-मध्ये डिस्क-स्थानं मुक्तं कर्तुं प्रायः केचन दुर्लभाः अथवा अनावश्यक-अनुप्रयोगाः अपि निष्कासयितुं आवश्यकाः भवन्ति
Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते
ज्ञातव्यं यत् स्मार्ट टीवी-प्रौद्योगिक्याः विकासकाले शेल्, तथैव अस्य ओएस-इत्यस्य अन्तरफलकं कार्यक्षमता च अद्यतनं, परिवर्तनं, उन्नतीकरणं च कृतम् अस्ति अतः Samsung Smart TV इत्यत्र एप्स् अनइन्स्टॉल कर्तुं अनेकाः उपायाः सन्ति, टीवी इत्यस्य रिलीज् तिथौ अवलम्ब्य ।

Samsung Smart TVs इत्यत्र एप्स् डिलीट् करणं यस्य फर्मवेयरः 2017 तः अस्ति

Samsung Smart TVs तः अनुप्रयोगान् निष्कासयितुं ये तुल्यकालिकरूपेण अद्यतन-फर्मवेयरेन (2017 तः) सुसज्जिताः सन्ति, भवद्भिः क्रमेण कतिपयानां क्रियाणां संयोजनं कर्तव्यम् । अनावश्यकं सॉफ्टवेयरं दूरीकर्तुं भवद्भिः :

  1. Smart Hub इति मेन्यू उद्घाटयन्तु । एतत् कर्तुं रिमोट् कण्ट्रोल् गृहीत्वा “Home” इति बटन् नुदन्तु ।Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते
  2. “अनुप्रयोगाः” इति लेबलयुक्तं शॉर्टकट् प्रकाशयन्तु । इदं शॉर्टकट् प्रायः स्क्रीनस्य अधः स्थितं भवति, तत्र ४ लघुवर्गाः सन्ति ।
  3. यस्मिन् विभागे उद्घाट्यते तस्मिन् भवद्भिः सेटिङ्ग्स् मेन्यू चिन्वितव्यम् (यस्मिन् चिह्ने गियरस्य आकारः अस्ति तस्मिन् नुदन्तु) ।
  4. ततः भवन्तः तत् विजेट् चिन्वन्तु यत् उपयोक्ता टीवीतः निष्कासयितुं गच्छति ।
  5. चयनितस्य विजेट् इत्यस्य सेटिङ्ग्स् मेन्यू आह्वयितुं भवद्भिः नियन्त्रणपटले चयनकुंजीं क्लिक् कर्तव्यम् (दूरस्थनियन्त्रणस्य अत्यन्तं केन्द्रे स्थितं बटनं नुदन्तु) ।
  6. यत् नियन्त्रणविण्डो दृश्यते तस्मिन् “Delete” इति आदेशं चित्वा सक्रियं कुर्वन्तु ।Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते

उपर्युक्तानि कार्याणि सम्पन्नं कृत्वा संस्थापितः कार्यक्रमः Samsung Smart TV तः निष्कासितः भविष्यति । पुनः संस्थापयितुं भवद्भिः विशेषं ऑनलाइन-अनुप्रयोग-भण्डारं गत्वा TV -इत्यत्र संस्थापनप्रक्रिया पुनः पुनः कर्तव्या भविष्यति ।

Samsung Smart TV 2016 इत्यस्मात् पूर्वं च एप्स् अनइन्स्टॉल कुर्वन्तु

एषा विस्थापनविधिः २०१६ तमे वर्षे विमोचितानाम् अथवा येषां फर्मवेयरः पूर्वकालस्य अस्ति तेषां उपकरणानां कृते उपयुक्ता अस्ति । एतादृशेषु Samsung Smart TV मॉडल् मध्ये अनावश्यकं अनुप्रयोगं दूरीकर्तुं भवद्भिः “Home” बटनं क्लिक् कृत्वा “Applications” इति उपखण्डं प्रकाशयितुं आवश्यकम् । ततः भवन्तः my apps (my applications) इति मेन्यू चिन्वन्तु तथा च यत् विण्डो उद्घाट्यते तस्मिन् “Options” विकल्पं नुदन्तु । एतत् कर्तुं शॉर्टकट् इत्यत्र क्लिक् कुर्वन्तु, यत् गीयर् इत्यस्य रूपेण (स्क्रीन् इत्यस्य अधः स्थितम्) निर्मितम् अस्ति । अन्तिमपदे भवान् अप्रयुक्तं विजेट् चित्वा “Delete” इति आदेशं नुदतु । एषः आदेशः delete रेखायां अस्ति ।

एकस्मिन् टिप्पण्यां ! २०१६ तः पूर्वं विमोचितानाम् Samsung Smart TVs कृते एप् विस्थापनस्य प्रक्रिया समाना एव । केवलं भेदः स्क्रीन् मध्ये सेटिङ्ग्स् शॉर्टकट् इत्यस्य स्थाने एव भविष्यति । प्राचीनटीवी-माडल-मध्ये प्रायः पटलस्य अधः न, अपितु उपरि एव भवति ।

os Tizen इत्यत्र Samsung TV तः कठिन-निष्कासनीयानि एप्स् निष्कासयन्: https://youtu.be/mCKKH1lB-3s

Samsung Smart TV इत्यत्र पूर्व-स्थापितानि (system) apps कथं विस्थापयितुं शक्यन्ते

पूर्वस्थापिताः अथवा प्रणाली-अनुप्रयोगाः तानि सॉफ्टवेयर् सन्ति ये यन्त्रे निर्माणसमये संस्थापितानि आसन् । प्रत्यक्षतया निर्मातृणा एव । एते पूर्वस्थापिताः कार्यक्रमाः टीवी-इत्यस्य आन्तरिक-भण्डारणस्य महत्त्वपूर्णं भागं ग्रहीतुं शक्नुवन्ति । यस्मिन् सन्दर्भे उपयोक्ता एतादृशं सॉफ्टवेयरं न उपयुङ्क्ते तर्हि भवन्तः तत् दूरीकर्तुं प्रयतितुं शक्नुवन्ति । परन्तु अस्मिन् सन्दर्भे पूर्वस्थापितं सॉफ्टवेयरं मानकरीत्या निष्कासयितुं कार्यं न करिष्यति । किन्तु एतादृशाः मानक-अनुप्रयोगाः न विलोप्यन्ते । तस्मिन् एव काले एकः उपायः अस्ति यत् Samsung Smart TV इत्यस्य स्वामी यन्त्रात् मानक, पूर्व-स्थापितं, अ-हटनीयं च अनुप्रयोगं मुक्तं कर्तुं शक्नोति Samsung Smart TV तः सिस्टम् सॉफ्टवेयरं, पूर्वस्थापितं सॉफ्टवेयरं, अ-हटनीयं अनुप्रयोगं च निष्कासयितुं भवान् अवश्यमेव:

  1. रिमोट् कण्ट्रोल् इत्यत्र स्थितं “Home” इति बटन् नुदन्तु ।
  2. एकं अनुप्रयोगं चित्वा तस्मिन् क्लिक् कुर्वन्तु ।
  3. रिमोट् कण्ट्रोल् इत्यत्र स्थितं नम्बरबटनं नुदन्तु तथा च निम्नलिखितसङ्ख्यानां संयोजनं नुदन्तु – 12345 ।
  4. यस्मिन् विण्डो दृश्यते तस्मिन् डेवलपर मोड् सक्रियं कुर्वन्तु (On बटनं नुदन्तु, यथा चित्रे 2.1 दर्शितम्) [caption id="attachment_4623" align="aligncenter" width="657"] Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यतेडेवलपर मोड
  • OK बटन् नुत्वा developer mode सक्रियं कुर्वन्तु ।
  • यत् सूचनाविण्डो दृश्यते तस्मिन् (चित्रम् २.२) Close इति चिनोतु ।Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते
  • developer mode सक्रियीकरणानन्तरं भवद्भिः settings मेन्यू गन्तुं आवश्यकम् । एतत् कर्तुं गियर इव दृश्यमानं शॉर्टकट् (स्क्रीन् उपरि स्थितं, यथा अधोलिखिते चित्रे दर्शितम्) नुदन्तु ।
    Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यतेततः एकवारं सेटिङ्ग्स् पृष्ठे भवन्तः यत् एप्लिकेशनं विलोपयितुं योजनां कुर्वन्ति तत् चिन्वन्तु । ततः भवद्भिः “lock / unlock” इति विकल्पं चित्वा तस्मिन् क्लिक् कर्तव्यम् । तदनन्तरं मानकगुप्तशब्दं (0000) प्रविश्य अनुप्रयोगं ताडयन्तु । “locked” इति स्थितिः एकेन padlock चिह्नेन सूचिता भविष्यति यत् विजेट् मध्ये दृश्यते । तदनन्तरं भवद्भिः Deep Link Test इति विकल्पं चित्वा तस्मिन् क्लिक् कर्तव्यम् । Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते यत् विण्डो दृश्यते तस्मिन् Content id इति क्षेत्रं चित्वा तस्मिन् किमपि पाठं प्रविष्टं कुर्वन्तु, ततः “Finish” इति आदेशं नुदन्तु । एतानि कार्याणि कृत्वा, प्रणाली उपयोक्तारं अनलॉक् कर्तुं आवश्यकं गुप्तशब्दं प्रविष्टुं प्रेरयिष्यति । तत्क्षणमेव ज्ञातव्यं यत् भवता गुप्तशब्दप्रवेशस्य आवश्यकता नास्ति, परन्तु भवता “cancel” इति कार्ये क्लिक् कर्तव्यम् । उपर्युक्तानि सर्वाणि कार्याणि सम्पन्नं कृत्वा, भवद्भिः “delete” विकल्पं प्रति प्रत्यागन्तुं आवश्यकम्, यत् तत्सम्बद्धस्य अनुप्रयोगस्य कृते धूसरवर्णेन (सक्रियरूपेण न), अपितु कृष्णवर्णेन (सक्रियरूपेण) प्रकाशितं भविष्यति प्रोग्राम् रिमोवल प्रक्रियां पूर्णं कर्तुं भवद्भिः सक्रियं “delete” इति आदेशं क्लिक् कर्तव्यम् ।
    Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते

    उपर्युक्तानि सर्वाणि कार्याणि कृत्वा “delete” आदेशः अद्यापि निष्क्रियस्थितौ अस्ति इति सन्दर्भे भवद्भिः टीवी पुनः आरभ्यत इति आवश्यकम् ।

    अपि च, एतत् आदेशं सक्रियं कर्तुं, भवान् निम्नलिखित आदेशान् चालयित्वा smarthub सेटिंग्स् रीसेट् कर्तुं प्रयतितुं शक्नोति: सेटिंग् → समर्थनम् → स्वनिदानं → Smart Hub पुनः सेट् कुर्वन्तु । परन्तु ज्ञातव्यं यत् स्मार्टहबं पुनः सेट् कृत्वा संस्थापितानां अनुप्रयोगानाम् सेटिङ्ग्स् विलोपिताः भविष्यन्ति तथा च उपयोक्त्रे पुनः अनुप्रयोगेषु अपि च Samsung Smart TV खाते च पञ्जीकरणप्रक्रियायाः माध्यमेन गन्तव्यं भविष्यति। Samsung Smart tv इत्यस्य अन्तःनिर्मितमानक-अनुप्रयोगाः कथं निष्कासयितव्याः – पूर्व-स्थापितानां कार्यक्रमानां विजेट्-इत्यादीनां च निष्कासनार्थं विडियो-निर्देशाः: https://youtu.be/qsPPfWOkexw

    Samsung Apps तः पूर्वं Smart TV इत्यत्र संस्थापितानि एप्स् कथं निष्कासयितव्यानि

    कोऽपि Samsung Smart TV उपयोक्ता, यदि इच्छति तर्हि, एतादृशान् अनुप्रयोगान् संस्थापयितुं शक्नोति ये TV निर्मातुः ब्राण्ड्-भण्डारे स्थिताः सन्ति । ज्ञातव्यं यत् अस्मिन् ऑनलाइन-भण्डारे सरलं अन्तरफलकं अस्ति तथा च तस्मिन् समुचितं सॉफ्टवेयरं अन्वेष्टुं संस्थापनं च सुलभम् अस्ति । तथापि पूर्वं संस्थापितान् कार्यक्रमान् भण्डारतः विस्थापयितुं भवद्भिः आवश्यकं यत्:

    1. Samsung Apps प्रारम्भं कुर्वन्तु।Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते
    2. “Downloaded Applications” इति विभागं प्रविशन्तु ।
    3. निष्कासनीयं कार्यक्रमं चिनोतु।
    4. तस्य मेनू उद्घाटयन्तु।
    5. “Delete” इति आदेशं चिनोतु ।

    केषुचित् सन्दर्भेषु Samsung Apps तः संस्थापितं सॉफ्टवेयरं विस्थापयितुं न शक्यते । ततः एतस्याः समस्यायाः समाधानार्थं टीवी-सेटिंग्स्-इत्येतत् कारखाना-सेटिङ्ग्स्-मध्ये पुनः रोल-करणं अनुशंसितम् । एतत् कर्तुं निम्नलिखित आदेशान् निष्पादयन्तु: मेनू → साधनानि (बटनं दूरनियन्त्रणे स्थितम् अस्ति) → रीसेट् → गुप्तशब्दः (0000) → ठीकम् ।

    Samsung Smart TV तः एप्स् कथं निष्कासयितुं शक्यते
    कैश साफ़ करो
    नोट! Samsung Smart TV इत्यस्मात् सॉफ्टवेयरं निष्कास्य यन्त्रस्य तथाकथितं cache memory इत्येतत् स्वच्छं कर्तुं अनुशंसितम् अस्ति । अन्यथा, अतिप्रवाहित-सञ्चय-स्मृतेः कारणात् टीवी-विकारः भवितुम् अर्हति, तथैव मुक्त-स्मृतेः अभावात् नूतन-कार्यक्रम-स्थापनस्य समस्या अपि भवितुम् अर्हति

    Rate article
    Add a comment

    1. jani

      huomenta päivää, ei vaan toimi nämä kikat 😕

      Reply