LG Smart TV इत्यत्र Wink App संस्थापयितुं उपायाः

Wink на LG Smart TVПриложения

विन्क् एप् इति रोस्टेलेकॉम इत्यस्य सिनेमामञ्चः अस्ति यत् टीवीचैनलम्, चलच्चित्रं, श्रृङ्खलां, अन्यं च विडियो सामग्रीं द्रष्टुं विनिर्मितम् अस्ति । इदं ऑनलाइन-चलच्चित्रगृह-वर्गे अन्तर्भवति । टीवी, स्मार्टफोन, टैब्लेट्, पीसी च विविधप्रचालनप्रणालीभिः सह एषा सेवा डाउनलोड् कर्तुं शक्यते । अस्मिन् लेखे वयं LG Smart TV इत्यत्र Wink इत्यस्य संस्थापनस्य उपायान् पश्यामः ।

विन्क् इति किम् ?

विन्क् इति अन्तरक्रियाशीलं टीवी एकस्मिन् खातेन बहुषु उपकरणेषु उपलभ्यते । एतस्य मञ्चस्य उपयोगेन भवान् LG Smart TV, अन्येषु TV प्रणालीषु, तथैव फ़ोन्, PC, टैब्लेट् च इत्यत्र स्वस्य प्रियं टीवी-प्रदर्शनं, चैनल्, श्रृङ्खला, चलच्चित्रं च सुलभतया प्राप्तुं शक्नोति
LG Smart TV इत्यत्र निमिषं कुर्वन्तुयस्य कार्यस्य धन्यवादेन एकस्मात् खातेन एकदा एव अनेकयन्त्रेषु Wink द्रष्टुं शक्यते, तत् Multiscreen इति उच्यते । अस्य पृथक् संयोजनस्य आवश्यकता नास्ति तथा च एतत् एप्लिकेशनं LG अथवा अन्येषु TV इत्यत्र संस्थापनानन्तरं तत्क्षणमेव उपलभ्यते ।

एकस्मिन् खाते सम्बद्धानि यन्त्राणि अधिकतमानि पञ्च भवन्ति । यदि एषा सीमा अतिक्रान्तवती तर्हि भवन्तः एकं संयोजनं विलोपयितुं प्रार्थयिष्यन्ति ।

LG Smart TV इत्यत्र Wink इत्यस्य संस्थापनस्य उपायाः

LG Smart TV इत्यत्र webOS 3.0 इत्यस्मात् उच्चतरस्य OC संस्करणेन सह Wink संस्थापनं उपलभ्यते । तत्र द्वौ संस्थापनविधौ स्तः : स्मार्ट टीवीतः आधिकारिकभण्डारद्वारा अथवा फ्लैशड्राइवतः, यस्मिन् प्रथमं आवश्यकः कार्यक्रमः अवतरणं भविष्यति ।

LG Smart TV इत्यत्र Wink संस्थापयितुं प्रथमं सेवायां खातं निर्मातव्यम् । यदि भवतां समीपे पूर्वमेव एतादृशं खातं अस्ति तर्हि निर्देशानुसारं तत्क्षणमेव संस्थापनं कर्तुं शक्यते ।

आधिकारिकभण्डारस्य माध्यमेन

एषः एव सुलभतमः विश्वसनीयः च उपायः अस्ति । एप् स्टोर् मार्गेण LG Smart TV इत्यत्र Wink इत्यस्य संस्थापनस्य प्रक्रिया :

  1. रिमोट् कण्ट्रोल् इत्यत्र MY APPS बटनं (गृहस्य चित्रेण सह) नुदन्तु, तत् LG Content Store इत्येतत् प्रारम्भं करिष्यति ।
  2. यत् मेनू उद्घाट्यते तस्मिन् दक्षिणभागे स्थितं “Apps and games” इति विभागं चिनोतु (चित्रे गुलाबीवर्णेन प्रकाशितम्) ।अनुप्रयोगाः क्रीडाः च
  3. यत् सूचीं उद्घाट्यते तस्मिन् Wink अनुप्रयोगं अन्वेष्टुम् । यदि भवतः LG TV मॉडल् एतत् अनुप्रयोगं समर्थयति तर्हि एतत् सूचीकृतं भविष्यति। क्रियायाः सुविधायै अन्वेषणस्य, फ़िल्टरस्य च उपयोगः सम्भवति । उपरि अन्वेषणपट्टिकायां “Wink” इति टङ्कयन्तु ।अनुप्रयोगः
  4. इष्टस्य अनुप्रयोगस्य चिह्नं नुदन्तु । अन्यत् पृष्ठं उद्घाट्यते यत्र भवद्भिः “Install” इति बटन् नुदितव्यम् ।प्रतिस्था

एप्लिकेशनं पूर्णतया डाउनलोड् कृत्वा इन्स्टॉल कृत्वा भवान् सदस्यतां स्वीकृत्य स्वस्य प्रियं चैनल्स्, चलच्चित्रं च द्रष्टुं शक्नोति।

फ्लैशड्राइवतः

एषः विधिः कठिनतरः, अधिकसमयं च लभते । संस्थापनार्थं : १.

  1. नेट् मध्ये LG कृते Wink widget इत्यनेन सह आर्काइव् अन्विष्य स्वस्य PC मध्ये डाउनलोड् कुर्वन्तु । केवलं विश्वसनीयस्रोताभ्यां अनुप्रयोगानाम् अवतरणं कुर्वन्तु, अन्यथा भवान् प्रणाल्याः हानिं कर्तुं शक्नोति ।
  2. डाउनलोड् कृतं सञ्चिकां FAT32 सञ्चिकाप्रणाल्या सह USB फ्लैशड्राइव् मध्ये अनजिप् कुर्वन्तु ।
  3. टीवी-मध्ये USB-पोर्ट्-मध्ये फ्लैश-ड्राइव्-इत्येतत् सम्मिलितं कुर्वन्तु । यदि भवन्तं तत् उद्घाटयितुं पृच्छति सूचना उत्पद्यते तर्हि अङ्गीकुर्वन्तु ।
  4. My Apps एप्लिकेशनं प्रारभ्य तस्य मुख्यपर्दे USB चिह्नं चित्वा USB फ्लैशड्राइव् तः संस्थापनसञ्चिकां उद्घाटयन्तु ।App सक्षमं कुर्वन्तु

तदनन्तरं डाउनलोड्, संस्थापनं च आरभ्यते । विजेट् संस्थापनस्य विषये TB LG इत्यस्य काश्चन सीमाः सन्ति । केचन USB भण्डारणयन्त्राणि LG Smart TV इत्यत्र अनुप्रयोगस्थापनार्थं उपयुक्तानि न भवेयुः, तथा च एकेन USB पोर्ट् युक्ताः TVs तृतीयपक्षस्य विजेट् संस्थापनस्य समर्थनं सर्वथा न कर्तुं शक्नुवन्ति

LG Smart TV इत्यत्र Wink इत्यस्य उपयोगः

LG Smart TV इत्यत्र Wink कार्यक्रमं सम्यक् डाउनलोड् कृत्वा संस्थापयितुं ज्ञात्वा भवान् शीघ्रं सुलभतया च स्वस्य TV इत्यस्य मुख्यपर्दे एप्लिकेशनं योजयितुं शक्नोति। तदनन्तरं Wink कार्याणि कथं सक्रियीकरणीयानि, कथं उपयोक्तव्यानि च इति चिन्तयितुं अवशिष्टम् अस्ति ।

चालू कृत्वा पश्यन्तु

कार्यक्रमं संस्थापयित्वा मुख्यपर्दे प्रारम्भं कृत्वा स्वस्य खातं प्रविष्टुं पॉप-अप विण्डो मध्ये स्वस्य मोबाईल-सङ्ख्यां प्रविशन्तु । यदि भवतः समीपे नास्ति तर्हि प्रणाली भवन्तं पञ्जीकरणं कर्तुं पञ्जीकरणप्रपत्रं च उद्घाटयितुं सन्देशं प्रदर्शयिष्यति (भवतः स्वस्य दूरभाषसङ्ख्यां तस्मिन् आगमिष्यमाणं कोडं च प्रविष्टव्यम्)। यदि भवतां समीपे प्रोमो कोडः अस्ति तर्हि भवान् तत् निम्नलिखितरूपेण योजयितुं शक्नोति।

  1. “Settings” इति विभागं गच्छन्तु, तस्मात् “Activate promotional code” इति द्रव्यं गच्छन्तु ।सेटिंग्स्
  2. एकं विण्डो उद्घाट्यते यस्मिन् भवद्भिः स्वस्य प्रचारसङ्केतं प्रविष्टव्यम् । “OK” इत्यत्र क्लिक् कृत्वा प्रविष्टानां वर्णानाम् सम्यक्त्वस्य पुष्टिं कुर्वन्तु ।

प्रचारसङ्केतं प्रविष्टं कुर्वन् सावधानाः भवन्तु : यदि भवान् अल्पकालस्य मध्ये अनेकवारं गलतसङ्केतं प्रविशति तर्हि शङ्कितायाः क्रियाकलापस्य कृते अस्थायीरूपेण अवरुद्धः भविष्यति। यदि भवान् अन्तर्जालतः प्रचारसङ्केतान् गृह्णाति तर्हि तेषां प्रविष्टीनां मध्ये ५ निमेषान् विरामं कुर्वन्तु ।

सर्वं, भवन्तः पश्यितुं आरभुं शक्नुवन्ति। अधुना भवतः २० निःशुल्कचैनलाः उपलभ्यन्ते। यदि भवान् अन्येषां प्रवेशं कर्तुम् इच्छति तर्हि सदस्यतां दातव्यम् ।

कार्यात्मक

Wink इत्यस्य संस्थापनानन्तरं उपयोक्ता २०० तः अधिकानि टीवी-चैनलानि, अनेकानि चलच्चित्राणि, श्रृङ्खलानि, अन्यसामग्री च प्राप्तुं शक्नोति । सेवायाः चलच्चित्रसूची निरन्तरं वर्धमाना अस्ति, यत् तस्याः दर्शकान् नवीनतमं सिनेमाविमोचनं द्रष्टुं अवसरं ददाति, इत्यादीनि च । एप्लिकेशनं TB मध्ये डाउनलोड् कृत्वा खातं सक्रियं कृत्वा भवतः प्रवेशः भविष्यति:

  • शतशः लोकप्रियाः टीवी-चैनलाः;
  • प्रत्येकं रुचिं कृते कतिपयानि सहस्राणि एककाः विडियो सामग्रीः (एते नूतनाः वस्तूनि अपि च उत्तमपुराणानि चलच्चित्राणि सन्ति);
  • सदस्यतायाः संग्रहाः;
  • विविधाः बोनसाः, छूटाः, प्रचारसङ्केताः च येषां सेवा नियमितरूपेण स्वप्रयोक्तृभ्यः लाडयति;
  • चलच्चित्रेभ्यः बालकानां रक्षणार्थं मातापितृनियन्त्रणं तथा च 18+ (साझा खातेन सह सम्बद्धे एकस्मिन् विशिष्टे उपकरणे संस्थापितुं शक्यते);
  • बहुपर्दे, यस्याः उपरि पूर्वमेव उल्लिखितम् आसीत्;
  • viewing control – भवान् यत् सामग्रीं पश्यति तत् पुनः पृष्ठतः कृत्वा, विरामं कर्तुं, यन्त्रस्य स्मृतौ लिखितुं इत्यादिषु शक्नोति ।

दृश्यनियन्त्रणे प्रसारणसंग्रहालयः अन्तर्भवति । एतेन भवन्तः अग्रिम ७२ घण्टापर्यन्तं टीवी-चैनेल्-मध्ये यत् सामग्रीं त्यक्तवन्तः तत् द्रष्टुं शक्नुवन्ति । प्रत्येकस्य उपयोक्तुः कृते Wink इत्यस्य सर्वरे ७ GB डिस्कस्थानं आवंटितं भवति (तत् प्रायः ६ घण्टानां उच्चगुणवत्तायुक्तस्य विडियो) । अतिरिक्तशुल्केन एतत् स्थानं विस्तारयितुं शक्यते ।

LG इत्यत्र Wink इत्येतत् कथं अपडेट् करणीयम्?

भवद्भिः टीवी-मध्ये प्रत्येकं अनुप्रयोगं पृथक् पृथक् अपडेट् कर्तुं आवश्यकता नास्ति, LG Smart TV इत्यत्र Wink सेवा अपि अपवादः नास्ति । मुख्यं वस्तु टीवी इत्यस्य एव फर्मवेयरं समये एव अपडेट् करणीयम् । नूतनसंस्करणस्य कृते समये समये पश्यन्तु। एतत् भवन्तः निम्नलिखितरीत्या कर्तुं शक्नुवन्ति ।

  1. भवतः टीवी इत्यस्य सेटिङ्ग्स् (मेनू) – मध्ये गच्छन्तु ।
  2. “सामान्य” विभागं गत्वा तस्मिन् “TV Information” इति चिनोतु (एतत् द्रव्यं “Device Information” इत्यादीनि अपि उच्यते) ।
  3. “Check for software updates” इति बटन् नुदन्तु । चेकं द्वे निमेषे अधिकं न भवति ।
  4. यदि अद्यतनं उपलब्धं भवति तर्हि “Update” इति बटनं दृश्यते । तस्मिन् क्लिक् कृत्वा यावत् फ़्लैशिंग् समाप्तं न भवति तावत् प्रतीक्षन्तु तथा च टीवी पुनः आरभ्यते।

नित्यं अद्यतनं न परीक्षितुं “स्वचालितं अद्यतनं अनुमन्यताम्” इति रेखायाः पार्श्वे स्थितं पेटीं चिनोतु । सॉफ्टवेयरस्य अद्यतनीकरणार्थं विडियो निर्देशः (वीडियो प्रणाल्याः अद्यतनीकरणस्य द्वितीयस्य, अधिकजटिलस्य, पद्धतेः अपि वर्णनं करोति):

LG इत्यत्र Wink इत्येतत् कथं निष्क्रियं कर्तव्यम्?

LG Smart TV इत्यत्र Wink निष्क्रियं कर्तुं केवलं स्वस्य TV तः एप्लिकेशनं विस्थापयन्तु – LG TV तः कार्यक्रमान् निष्कासयितुं निर्देशाः उपरि सन्ति । यदि भवान् Wink सेवायाः उपयोगं सर्वथा न करोति तर्हि एप् निष्क्रियीकरणात् पूर्वं सर्वाणि सशुल्कसदस्यतानि अवश्यं विलोपयतु। तथा च स्वस्य खातेन स्वस्य बैंककार्डस्य लिङ्क् अवश्यं विच्छेदयन्तु (विभिन्नवस्तूनि भवन्ति, सुरक्षिततया क्रीडितुं श्रेयस्करम्)।

यदि संस्थापनस्य समस्याः सन्ति तर्हि किं कर्तव्यम् ?

Wink अनुप्रयोगस्य संस्थापनसमये यत् सर्वाधिकं सामान्यं समस्या भवति तत् यन्त्रे मुक्तस्थानस्य अभावः । अस्मिन् सति एकमेव समाधानम् अस्ति – अन्येषां कार्यक्रमानां निष्कासनम् । कदाचित् केचन भवतः प्रासंगिकाः न सन्ति, भवता चिरकालात् तेषां उपयोगः न कृतः । अतिरिक्तं दूरीकर्तुं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।

  1. रिमोट् कण्ट्रोल् इत्यत्र “Smart” इति बटन् नुदन्तु, पॉप्-अप विण्डो मध्ये “Change” इति रेखां नुदन्तु ।
  2. भवतः LG Smart TV इत्यत्र संस्थापितानां सर्वेषां एप्स् इत्यस्य सूची स्क्रीन् मध्ये दृश्यते। तेभ्यः एकं / तानि चिनोतु यत् भवान् विलोपयितुम् इच्छति (दूरस्थनियन्त्रणे बाणानां उपयोगेन) ।
  3. रिमोट् कण्ट्रोल् इत्यत्र “OK” इति बटन् नुदन्तु ततः यत् “Delete” इति रेखां दृश्यते तत् नुदन्तु ।लुप्

एतेषां सर्वेषां पदानां अनन्तरं पुनः अनुप्रयोगं संस्थापयितुं प्रयतध्वम् । यदि भवान् Wink कार्यक्रमस्य डाउनलोड्, विन्यासस्य अथवा उपयोगस्य प्रक्रियायां समस्यां प्राप्नोति तर्हि भवान् कदापि 88001000800 इत्यत्र Rostelecom समर्थनेन सम्पर्कं कृत्वा योग्यसहायतां प्राप्तुं शक्नोति। सप्ताहे ७ दिवसेषु २४ घण्टाः तकनीकीसमर्थनं प्राप्यते । अन्येषु प्रकारेषु अपि समर्थनस्य सम्पर्कं कर्तुं शक्नुवन्ति:

  • ई-मेलद्वारा — wink@rt.ru;
  • टीवी-मध्ये एव अनुप्रयोगस्य माध्यमेन (अथवा दूरभाषेण) – मेनू-मध्ये स्थितं “सहायता” इति विभागं गच्छन्तु, ततः “समस्यायाः सूचनां ददातु” इति नुदन्तु;
  • wink.rt.ru वेबसाइट् (मुख्यपृष्ठस्य अन्ते स्थितम्) प्रतिक्रियाद्वारा – यद्यपि भवतः सेवायां अद्यापि खाता नास्ति।

LG Smart TV इत्यत्र Wink online cinema इत्येतत् संस्थापयितुं भवतः इलेक्ट्रॉनिक्सविषये विशेषज्ञानस्य आवश्यकता नास्ति। सर्वं सरलं स्पष्टं च अस्ति। निर्देशानुसारं डाउनलोड् कर्तुं केवलं कतिपयानि पदानि सम्पन्नं कृत्वा, स्वस्य खातं सक्रियीकरणानन्तरं च, भवान् तत्क्षणमेव मानकटीवीचैनल-दर्शनं आरभुं शक्नोति । सामग्रीनां विस्तृतां सूचीं प्राप्तुं सदस्यता आवश्यकी भवति ।

Rate article
Add a comment