विन्क् एप् इति रोस्टेलेकॉम इत्यस्य सिनेमामञ्चः अस्ति यत् टीवीचैनलम्, चलच्चित्रं, श्रृङ्खलां, अन्यं च विडियो सामग्रीं द्रष्टुं विनिर्मितम् अस्ति । इदं ऑनलाइन-चलच्चित्रगृह-वर्गे अन्तर्भवति । टीवी, स्मार्टफोन, टैब्लेट्, पीसी च विविधप्रचालनप्रणालीभिः सह एषा सेवा डाउनलोड् कर्तुं शक्यते । अस्मिन् लेखे वयं LG Smart TV इत्यत्र Wink इत्यस्य संस्थापनस्य उपायान् पश्यामः ।
- विन्क् इति किम् ?
- LG Smart TV इत्यत्र Wink इत्यस्य संस्थापनस्य उपायाः
- आधिकारिकभण्डारस्य माध्यमेन
- फ्लैशड्राइवतः
- LG Smart TV इत्यत्र Wink इत्यस्य उपयोगः
- चालू कृत्वा पश्यन्तु
- कार्यात्मक
- LG इत्यत्र Wink इत्येतत् कथं अपडेट् करणीयम्?
- LG इत्यत्र Wink इत्येतत् कथं निष्क्रियं कर्तव्यम्?
- यदि संस्थापनस्य समस्याः सन्ति तर्हि किं कर्तव्यम् ?
विन्क् इति किम् ?
विन्क् इति अन्तरक्रियाशीलं टीवी एकस्मिन् खातेन बहुषु उपकरणेषु उपलभ्यते । एतस्य मञ्चस्य उपयोगेन भवान् LG Smart TV, अन्येषु TV प्रणालीषु, तथैव फ़ोन्, PC, टैब्लेट् च इत्यत्र स्वस्य प्रियं टीवी-प्रदर्शनं, चैनल्, श्रृङ्खला, चलच्चित्रं च सुलभतया प्राप्तुं शक्नोतियस्य कार्यस्य धन्यवादेन एकस्मात् खातेन एकदा एव अनेकयन्त्रेषु Wink द्रष्टुं शक्यते, तत् Multiscreen इति उच्यते । अस्य पृथक् संयोजनस्य आवश्यकता नास्ति तथा च एतत् एप्लिकेशनं LG अथवा अन्येषु TV इत्यत्र संस्थापनानन्तरं तत्क्षणमेव उपलभ्यते ।
एकस्मिन् खाते सम्बद्धानि यन्त्राणि अधिकतमानि पञ्च भवन्ति । यदि एषा सीमा अतिक्रान्तवती तर्हि भवन्तः एकं संयोजनं विलोपयितुं प्रार्थयिष्यन्ति ।
LG Smart TV इत्यत्र Wink इत्यस्य संस्थापनस्य उपायाः
LG Smart TV इत्यत्र webOS 3.0 इत्यस्मात् उच्चतरस्य OC संस्करणेन सह Wink संस्थापनं उपलभ्यते । तत्र द्वौ संस्थापनविधौ स्तः : स्मार्ट टीवीतः आधिकारिकभण्डारद्वारा अथवा फ्लैशड्राइवतः, यस्मिन् प्रथमं आवश्यकः कार्यक्रमः अवतरणं भविष्यति ।
LG Smart TV इत्यत्र Wink संस्थापयितुं प्रथमं सेवायां खातं निर्मातव्यम् । यदि भवतां समीपे पूर्वमेव एतादृशं खातं अस्ति तर्हि निर्देशानुसारं तत्क्षणमेव संस्थापनं कर्तुं शक्यते ।
आधिकारिकभण्डारस्य माध्यमेन
एषः एव सुलभतमः विश्वसनीयः च उपायः अस्ति । एप् स्टोर् मार्गेण LG Smart TV इत्यत्र Wink इत्यस्य संस्थापनस्य प्रक्रिया :
- रिमोट् कण्ट्रोल् इत्यत्र MY APPS बटनं (गृहस्य चित्रेण सह) नुदन्तु, तत् LG Content Store इत्येतत् प्रारम्भं करिष्यति ।
- यत् मेनू उद्घाट्यते तस्मिन् दक्षिणभागे स्थितं “Apps and games” इति विभागं चिनोतु (चित्रे गुलाबीवर्णेन प्रकाशितम्) ।
- यत् सूचीं उद्घाट्यते तस्मिन् Wink अनुप्रयोगं अन्वेष्टुम् । यदि भवतः LG TV मॉडल् एतत् अनुप्रयोगं समर्थयति तर्हि एतत् सूचीकृतं भविष्यति। क्रियायाः सुविधायै अन्वेषणस्य, फ़िल्टरस्य च उपयोगः सम्भवति । उपरि अन्वेषणपट्टिकायां “Wink” इति टङ्कयन्तु ।
- इष्टस्य अनुप्रयोगस्य चिह्नं नुदन्तु । अन्यत् पृष्ठं उद्घाट्यते यत्र भवद्भिः “Install” इति बटन् नुदितव्यम् ।
एप्लिकेशनं पूर्णतया डाउनलोड् कृत्वा इन्स्टॉल कृत्वा भवान् सदस्यतां स्वीकृत्य स्वस्य प्रियं चैनल्स्, चलच्चित्रं च द्रष्टुं शक्नोति।
फ्लैशड्राइवतः
एषः विधिः कठिनतरः, अधिकसमयं च लभते । संस्थापनार्थं : १.
- नेट् मध्ये LG कृते Wink widget इत्यनेन सह आर्काइव् अन्विष्य स्वस्य PC मध्ये डाउनलोड् कुर्वन्तु । केवलं विश्वसनीयस्रोताभ्यां अनुप्रयोगानाम् अवतरणं कुर्वन्तु, अन्यथा भवान् प्रणाल्याः हानिं कर्तुं शक्नोति ।
- डाउनलोड् कृतं सञ्चिकां FAT32 सञ्चिकाप्रणाल्या सह USB फ्लैशड्राइव् मध्ये अनजिप् कुर्वन्तु ।
- टीवी-मध्ये USB-पोर्ट्-मध्ये फ्लैश-ड्राइव्-इत्येतत् सम्मिलितं कुर्वन्तु । यदि भवन्तं तत् उद्घाटयितुं पृच्छति सूचना उत्पद्यते तर्हि अङ्गीकुर्वन्तु ।
- My Apps एप्लिकेशनं प्रारभ्य तस्य मुख्यपर्दे USB चिह्नं चित्वा USB फ्लैशड्राइव् तः संस्थापनसञ्चिकां उद्घाटयन्तु ।
तदनन्तरं डाउनलोड्, संस्थापनं च आरभ्यते । विजेट् संस्थापनस्य विषये TB LG इत्यस्य काश्चन सीमाः सन्ति । केचन USB भण्डारणयन्त्राणि LG Smart TV इत्यत्र अनुप्रयोगस्थापनार्थं उपयुक्तानि न भवेयुः, तथा च एकेन USB पोर्ट् युक्ताः TVs तृतीयपक्षस्य विजेट् संस्थापनस्य समर्थनं सर्वथा न कर्तुं शक्नुवन्ति
LG Smart TV इत्यत्र Wink इत्यस्य उपयोगः
LG Smart TV इत्यत्र Wink कार्यक्रमं सम्यक् डाउनलोड् कृत्वा संस्थापयितुं ज्ञात्वा भवान् शीघ्रं सुलभतया च स्वस्य TV इत्यस्य मुख्यपर्दे एप्लिकेशनं योजयितुं शक्नोति। तदनन्तरं Wink कार्याणि कथं सक्रियीकरणीयानि, कथं उपयोक्तव्यानि च इति चिन्तयितुं अवशिष्टम् अस्ति ।
चालू कृत्वा पश्यन्तु
कार्यक्रमं संस्थापयित्वा मुख्यपर्दे प्रारम्भं कृत्वा स्वस्य खातं प्रविष्टुं पॉप-अप विण्डो मध्ये स्वस्य मोबाईल-सङ्ख्यां प्रविशन्तु । यदि भवतः समीपे नास्ति तर्हि प्रणाली भवन्तं पञ्जीकरणं कर्तुं पञ्जीकरणप्रपत्रं च उद्घाटयितुं सन्देशं प्रदर्शयिष्यति (भवतः स्वस्य दूरभाषसङ्ख्यां तस्मिन् आगमिष्यमाणं कोडं च प्रविष्टव्यम्)। यदि भवतां समीपे प्रोमो कोडः अस्ति तर्हि भवान् तत् निम्नलिखितरूपेण योजयितुं शक्नोति।
- “Settings” इति विभागं गच्छन्तु, तस्मात् “Activate promotional code” इति द्रव्यं गच्छन्तु ।
- एकं विण्डो उद्घाट्यते यस्मिन् भवद्भिः स्वस्य प्रचारसङ्केतं प्रविष्टव्यम् । “OK” इत्यत्र क्लिक् कृत्वा प्रविष्टानां वर्णानाम् सम्यक्त्वस्य पुष्टिं कुर्वन्तु ।
प्रचारसङ्केतं प्रविष्टं कुर्वन् सावधानाः भवन्तु : यदि भवान् अल्पकालस्य मध्ये अनेकवारं गलतसङ्केतं प्रविशति तर्हि शङ्कितायाः क्रियाकलापस्य कृते अस्थायीरूपेण अवरुद्धः भविष्यति। यदि भवान् अन्तर्जालतः प्रचारसङ्केतान् गृह्णाति तर्हि तेषां प्रविष्टीनां मध्ये ५ निमेषान् विरामं कुर्वन्तु ।
सर्वं, भवन्तः पश्यितुं आरभुं शक्नुवन्ति। अधुना भवतः २० निःशुल्कचैनलाः उपलभ्यन्ते। यदि भवान् अन्येषां प्रवेशं कर्तुम् इच्छति तर्हि सदस्यतां दातव्यम् ।
कार्यात्मक
Wink इत्यस्य संस्थापनानन्तरं उपयोक्ता २०० तः अधिकानि टीवी-चैनलानि, अनेकानि चलच्चित्राणि, श्रृङ्खलानि, अन्यसामग्री च प्राप्तुं शक्नोति । सेवायाः चलच्चित्रसूची निरन्तरं वर्धमाना अस्ति, यत् तस्याः दर्शकान् नवीनतमं सिनेमाविमोचनं द्रष्टुं अवसरं ददाति, इत्यादीनि च । एप्लिकेशनं TB मध्ये डाउनलोड् कृत्वा खातं सक्रियं कृत्वा भवतः प्रवेशः भविष्यति:
- शतशः लोकप्रियाः टीवी-चैनलाः;
- प्रत्येकं रुचिं कृते कतिपयानि सहस्राणि एककाः विडियो सामग्रीः (एते नूतनाः वस्तूनि अपि च उत्तमपुराणानि चलच्चित्राणि सन्ति);
- सदस्यतायाः संग्रहाः;
- विविधाः बोनसाः, छूटाः, प्रचारसङ्केताः च येषां सेवा नियमितरूपेण स्वप्रयोक्तृभ्यः लाडयति;
- चलच्चित्रेभ्यः बालकानां रक्षणार्थं मातापितृनियन्त्रणं तथा च 18+ (साझा खातेन सह सम्बद्धे एकस्मिन् विशिष्टे उपकरणे संस्थापितुं शक्यते);
- बहुपर्दे, यस्याः उपरि पूर्वमेव उल्लिखितम् आसीत्;
- viewing control – भवान् यत् सामग्रीं पश्यति तत् पुनः पृष्ठतः कृत्वा, विरामं कर्तुं, यन्त्रस्य स्मृतौ लिखितुं इत्यादिषु शक्नोति ।
दृश्यनियन्त्रणे प्रसारणसंग्रहालयः अन्तर्भवति । एतेन भवन्तः अग्रिम ७२ घण्टापर्यन्तं टीवी-चैनेल्-मध्ये यत् सामग्रीं त्यक्तवन्तः तत् द्रष्टुं शक्नुवन्ति । प्रत्येकस्य उपयोक्तुः कृते Wink इत्यस्य सर्वरे ७ GB डिस्कस्थानं आवंटितं भवति (तत् प्रायः ६ घण्टानां उच्चगुणवत्तायुक्तस्य विडियो) । अतिरिक्तशुल्केन एतत् स्थानं विस्तारयितुं शक्यते ।
LG इत्यत्र Wink इत्येतत् कथं अपडेट् करणीयम्?
भवद्भिः टीवी-मध्ये प्रत्येकं अनुप्रयोगं पृथक् पृथक् अपडेट् कर्तुं आवश्यकता नास्ति, LG Smart TV इत्यत्र Wink सेवा अपि अपवादः नास्ति । मुख्यं वस्तु टीवी इत्यस्य एव फर्मवेयरं समये एव अपडेट् करणीयम् । नूतनसंस्करणस्य कृते समये समये पश्यन्तु। एतत् भवन्तः निम्नलिखितरीत्या कर्तुं शक्नुवन्ति ।
- भवतः टीवी इत्यस्य सेटिङ्ग्स् (मेनू) – मध्ये गच्छन्तु ।
- “सामान्य” विभागं गत्वा तस्मिन् “TV Information” इति चिनोतु (एतत् द्रव्यं “Device Information” इत्यादीनि अपि उच्यते) ।
- “Check for software updates” इति बटन् नुदन्तु । चेकं द्वे निमेषे अधिकं न भवति ।
- यदि अद्यतनं उपलब्धं भवति तर्हि “Update” इति बटनं दृश्यते । तस्मिन् क्लिक् कृत्वा यावत् फ़्लैशिंग् समाप्तं न भवति तावत् प्रतीक्षन्तु तथा च टीवी पुनः आरभ्यते।
नित्यं अद्यतनं न परीक्षितुं “स्वचालितं अद्यतनं अनुमन्यताम्” इति रेखायाः पार्श्वे स्थितं पेटीं चिनोतु । सॉफ्टवेयरस्य अद्यतनीकरणार्थं विडियो निर्देशः (वीडियो प्रणाल्याः अद्यतनीकरणस्य द्वितीयस्य, अधिकजटिलस्य, पद्धतेः अपि वर्णनं करोति):
LG इत्यत्र Wink इत्येतत् कथं निष्क्रियं कर्तव्यम्?
LG Smart TV इत्यत्र Wink निष्क्रियं कर्तुं केवलं स्वस्य TV तः एप्लिकेशनं विस्थापयन्तु – LG TV तः कार्यक्रमान् निष्कासयितुं निर्देशाः उपरि सन्ति । यदि भवान् Wink सेवायाः उपयोगं सर्वथा न करोति तर्हि एप् निष्क्रियीकरणात् पूर्वं सर्वाणि सशुल्कसदस्यतानि अवश्यं विलोपयतु। तथा च स्वस्य खातेन स्वस्य बैंककार्डस्य लिङ्क् अवश्यं विच्छेदयन्तु (विभिन्नवस्तूनि भवन्ति, सुरक्षिततया क्रीडितुं श्रेयस्करम्)।
यदि संस्थापनस्य समस्याः सन्ति तर्हि किं कर्तव्यम् ?
Wink अनुप्रयोगस्य संस्थापनसमये यत् सर्वाधिकं सामान्यं समस्या भवति तत् यन्त्रे मुक्तस्थानस्य अभावः । अस्मिन् सति एकमेव समाधानम् अस्ति – अन्येषां कार्यक्रमानां निष्कासनम् । कदाचित् केचन भवतः प्रासंगिकाः न सन्ति, भवता चिरकालात् तेषां उपयोगः न कृतः । अतिरिक्तं दूरीकर्तुं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।
- रिमोट् कण्ट्रोल् इत्यत्र “Smart” इति बटन् नुदन्तु, पॉप्-अप विण्डो मध्ये “Change” इति रेखां नुदन्तु ।
- भवतः LG Smart TV इत्यत्र संस्थापितानां सर्वेषां एप्स् इत्यस्य सूची स्क्रीन् मध्ये दृश्यते। तेभ्यः एकं / तानि चिनोतु यत् भवान् विलोपयितुम् इच्छति (दूरस्थनियन्त्रणे बाणानां उपयोगेन) ।
- रिमोट् कण्ट्रोल् इत्यत्र “OK” इति बटन् नुदन्तु ततः यत् “Delete” इति रेखां दृश्यते तत् नुदन्तु ।
एतेषां सर्वेषां पदानां अनन्तरं पुनः अनुप्रयोगं संस्थापयितुं प्रयतध्वम् । यदि भवान् Wink कार्यक्रमस्य डाउनलोड्, विन्यासस्य अथवा उपयोगस्य प्रक्रियायां समस्यां प्राप्नोति तर्हि भवान् कदापि 88001000800 इत्यत्र Rostelecom समर्थनेन सम्पर्कं कृत्वा योग्यसहायतां प्राप्तुं शक्नोति। सप्ताहे ७ दिवसेषु २४ घण्टाः तकनीकीसमर्थनं प्राप्यते । अन्येषु प्रकारेषु अपि समर्थनस्य सम्पर्कं कर्तुं शक्नुवन्ति:
- ई-मेलद्वारा — wink@rt.ru;
- टीवी-मध्ये एव अनुप्रयोगस्य माध्यमेन (अथवा दूरभाषेण) – मेनू-मध्ये स्थितं “सहायता” इति विभागं गच्छन्तु, ततः “समस्यायाः सूचनां ददातु” इति नुदन्तु;
- wink.rt.ru वेबसाइट् (मुख्यपृष्ठस्य अन्ते स्थितम्) प्रतिक्रियाद्वारा – यद्यपि भवतः सेवायां अद्यापि खाता नास्ति।
LG Smart TV इत्यत्र Wink online cinema इत्येतत् संस्थापयितुं भवतः इलेक्ट्रॉनिक्सविषये विशेषज्ञानस्य आवश्यकता नास्ति। सर्वं सरलं स्पष्टं च अस्ति। निर्देशानुसारं डाउनलोड् कर्तुं केवलं कतिपयानि पदानि सम्पन्नं कृत्वा, स्वस्य खातं सक्रियीकरणानन्तरं च, भवान् तत्क्षणमेव मानकटीवीचैनल-दर्शनं आरभुं शक्नोति । सामग्रीनां विस्तृतां सूचीं प्राप्तुं सदस्यता आवश्यकी भवति ।