NewPipe अनुप्रयोगः Youtube सेवाभ्यः विडियोषु सुविधाजनकरूपेण द्रष्टुं क्लायन्ट् अस्ति । एतत् उपयोक्तृभ्यः रोचकविडियोषु आनन्दं प्राप्तुं इष्टगुणवत्तायां डाउनलोड् कर्तुं च साहाय्यं करोति । लेखात् भवन्तः एप्लिकेशनस्य विशेषताः, तस्य क्षमताः, अन्तरफलकं च, तथैव डाउनलोड् पद्धतयः च ज्ञास्यन्ति ।
न्यूपाइप् इति किम् ?
NewPipe Youtube क्लायन्ट् अस्ति, एतत् Google तथा Youtube API इत्येतयोः उपरि निर्भरं किमपि पुस्तकालयं न उपयुङ्क्ते । मञ्चः केवलं Youtube इत्यस्य एव विश्लेषणं यावत् सीमितम् अस्ति। अस्य अर्थः अस्ति यत् यस्मिन् यन्त्रे गूगलसेवाः नास्ति तस्मिन् अपि भवन्तः तस्य उपयोगं कर्तुं शक्नुवन्ति ।NewPipe एप् इत्यनेन भवान् इष्टगुणवत्तायां श्रव्यं, विडियो च डाउनलोड् कर्तुं शक्नोति । पृष्ठभूमितः सङ्गीतं श्रोतुं अपि शक्नुथ । मञ्चस्य आकारः लघुः अस्ति, यत् यदि भवतः उपकरणे स्मृतेः अत्यल्पः परिमाणः नास्ति तर्हि सुविधाजनकम् अस्ति ।
सुविधाजनकसेवाभिः सह फीचर-समृद्धे एप्-मध्ये कतिपयान् Youtube-प्रतिबन्धान् अपि बाईपास-करणस्य क्षमता अपि अस्ति ।
NewPipe इत्यस्य मुख्यलक्षणं तस्य प्रणाल्याः आवश्यकताः च सारणीयां प्रस्तुताः सन्ति ।
पैरामीटर् नाम | वर्णनम् |
विकासकः | क्रिश्चियन शाबेस्बर्गर। |
कोटी | श्रव्यं विडियो च डाउनलोड् कुर्वन्तु। |
उपकरणं तथा ओएस आवश्यकताएँ | 4.0.3 तः Android OS संस्करणं युक्तानि उपकरणानि। |
अन्तरफलकभाषा | अनुप्रयोगः बहुभाषिकः अस्ति । तत्र रूसी, युक्रेन, आङ्ग्ल, लिथुआनिया, जापानी इत्यादयः सन्ति । अत्र कुलम् ४४ भाषाः सन्ति । |
अनुज्ञापत्रम् | निःशुल्कः। |
मूल-अधिकारस्य उपस्थितिः । | न आवश्यकम्। |
NewPipe एप्लिकेशनस्य आधिकारिक Youtube इत्यस्य अपेक्षया अनेकानि विशेषतानि लाभाः च सन्ति । मुख्यानि सन्ति- १.
- छानकैः सह विडियोसामग्रीणां सुविधाजनकं अन्वेषणम्;
- बैटरीशक्तिं रक्षितुं स्ट्रीमिंग् पृष्ठभूमितः सङ्गीतं श्रोतुं क्षमता;
- एण्ड्रॉयड् टीवी-सम्बद्धानां मूलभूतसमर्थनस्य उपस्थितिः;
- वर्तमानकाले लोकप्रियैः भिडियाभिः सह एकः विभागः अस्ति;
- प्रवेशस्य आवश्यकता नास्ति;
- केवलं श्रव्यपट्टिकाः वादयितुं क्षमता, विडियो चित्राणि वादयितुं विना;
- सर्वेषां विडियोनां विषये मूलभूतसूचनानाम् उपलब्धता;
- उच्चसंकल्पानां समर्थनम् – 1080p / 2K / 4K;
- द्रष्टुं विडियो प्लेयरं चयनं कर्तुं क्षमता;
- ब्राउजिंग् इतिहासस्य उपलब्धता;
- SoundCloud, media.ccc.de तथा PeerTube उदाहरणानां समर्थनम् अस्ति ।
कार्यक्षमता तथा अन्तरफलकम्
NewPipe अनुप्रयोगस्य अन्तरफलकं उपयोक्तृ-अनुकूलं सुलभं च अस्ति । अस्य डिजाइनं कृष्णरक्त-धूसरवर्णयोः प्रधानता अस्ति । मञ्चस्य मुख्यपृष्ठे “प्रवृत्तयः”, “सदस्यताः” “प्रियाः” च विभागाः सन्ति । तत्र आवर्धककाचः अपि अस्ति, यस्मिन् क्लिक् कृत्वा, भवान् अन्वेषणं उद्घाटयितुं शक्नोति । निःशुल्कदर्शनस्य अतिरिक्तं अनुप्रयोगस्य मुख्यविशेषताः : १.
- NewPipe सेटिंग्स् मध्ये, भवान् इष्टं विडियो रिजोल्यूशनं चिन्वितुं शक्नोति (पूर्वनिर्धारितरूपेण 360p अस्ति);
- प्लेबैक् कृते एप्लिकेशनं बाह्य-श्रव्य-अथवा-वीडियो-प्लेयर-सहितं सम्बद्धं कर्तुं शक्यते;
- डाउनलोड् कृतानां सञ्चिकानां रक्षणस्य क्षमता अत्यन्तं सुविधाजनकप्लेबैकगुणवत्तायां, तथा च भिन्नस्वरूपेषु – MPEG, WebM तथा 3GP;
- चैनल् अन्वेष्य तेषां सदस्यतां ग्रहणं च;
- Youtube तः सदस्यतां आयातयितुं;
- कोडी मीडिया केन्द्रे विडियो वादयति;
- आयुःप्रतिबन्धान् गृहीत्वा सामग्रीप्रदर्शनस्य निर्धारणं;
- भवान् एकं निर्देशिकां चिन्वितुं शक्नोति यस्मिन् सर्वाणि अवतरणं कृतानि सञ्चिकाः रक्षिताः भविष्यन्ति;
- प्लेलिस्ट् मध्ये एकं विडियो योजयित्वा।
Youtube तः NewPipe मध्ये सदस्यतां आयातुं निम्नलिखितम् कुर्वन्तु ।
- “सदस्यता” इति गच्छन्तु ।
- “Import from”/”importar desde” इत्यस्य अधः “YouTube” इति चिनोतु ।
- URL इत्यत्र क्लिक् कुर्वन्तु ।
- यावत् स्क्रीन् मध्ये “Import file” इति बटनं न दृश्यते तावत् प्रतीक्ष्य तस्मिन् क्लिक् कुर्वन्तु ।
- डाउनलोड् फोल्डर् अन्विष्य “Subscription_manager…” इति सञ्चिकां चिनोतु । तदनन्तरं सर्वाणि सदस्यतानि आयातानि भविष्यन्ति ।
मुख्यपृष्ठे त्रीणि क्षैतिजपङ्क्तयः क्लिक् कृत्वा, पूर्वमेव ज्ञातानां ट्याब्स् इत्यस्य अतिरिक्तं, उपयोक्ता विभागान् उद्घाटयति – “किं नवीनम्” (मञ्चे नवीनम्), “डाउनलोड्” (अवलोकितसञ्चिकाः), “इतिहासः” (किं दृष्टम् पूर्वं), ” सेटिंग्स्” तथा “अनुप्रयोगस्य विषये” (सेवायाः विषये सूचना) । यदा भवान् कञ्चन विडियो उद्घाटयति तदा तस्य अधः भवान् प्लेलिस्ट् मध्ये योजयितुं, पृष्ठभूमितः द्रष्टुं, लघु विण्डो च, तथैव डाउनलोड् कर्तुं च बटन् द्रष्टुं शक्नोति ।
यदि भवान् “Download” इति बटन् नुदति तर्हि डाउनलोड् इत्यस्य प्रारूपं गुणवत्तां च चिन्वितुं विण्डो दृश्यते । अत्र भवान् नाम अपि परिवर्तयितुं शक्नोति, किं सम्यक् डाउनलोड् भविष्यति इति चिनोतु – “Video”, “Audio” अथवा “Subtitles” ।
downloads फोल्डर् मध्ये डाउनलोड् कृता सञ्चिका एतादृशी दृश्यते:
apk सञ्चिकायां Newpipe एप्लिकेशनं निःशुल्कं डाउनलोडं कुर्वन्तु
NewPipe एप्लिकेशनं केवलं apk सञ्चिकायाः माध्यमेन एव डाउनलोड् कर्तुं शक्नुवन्ति। आधिकारिक-एण्ड्रॉयड् एप्-भण्डारे – गूगल-प्ले-भण्डारे, एतत् अदृश्यम् अस्ति ।
रूसीभाषायां NewPipe इत्यस्य नवीनतमं संस्करणम्
NewPipe अनुप्रयोगस्य नवीनतमं संस्करणं v. ०.२१ इति । विशिष्टानि विशेषतानि सन्ति लेखकस्य रूसीभाषायां अनुवादः, कस्यापि विश्लेषणस्य, आँकडासंग्रहस्य च अभावः, फ्लैशड्राइव् इत्यत्र अनुप्रयोगस्य संस्थापनार्थं समर्थनस्य उपस्थितिः, खिलाडयः संग्रहणस्य कार्यक्षमतायाः उन्नयनं च नवीनतमसंस्करणस्य अनेकाः परिवर्तनाः सन्ति : १.
- न्यूपाइप वि. ०.२१.३ इति । आकारः – ८.४ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files30/1447129/newpipe_v0.21.3.apk/।
- न्यूपाइप वि. ०.२१.२ इति । आकारः – ८.५ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files30/1431591/newpipe_v0.21.2.apk/.
- न्यूपाइप वि. ०.२१.१ इति । आकारः – ८.३ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files30/1423996/newpipe_v0.21.1.apk/.
- न्यूपाइप वि. ०.२१.० इति । आकारः – ८.३ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files30/1417499/newpipe_v0.21.0.apk/.
सर्वेषां एण्ड्रॉयड्-यन्त्राणां कृते डाउनलोड्-लिङ्क् समानाः सन्ति । अपि च, एतासां सञ्चिकानां उपयोगेन भवान् Linux, Windows 7-10 च चालितस्य PC मध्ये एप्लिकेशनं संस्थापयितुं शक्नोति, परन्तु एतदर्थं विशेषस्य संस्थापकस्य आवश्यकता भविष्यति ।
रूसीभाषायां NewPipe इत्यस्य पूर्वसंस्करणम्
नवीनतमसंस्करणस्य अतिरिक्तं पूर्ववर्तीनां (NewPipe legacy) अपि डाउनलोड् कर्तुं शक्नुवन्ति । परन्तु यदा केनचित् कारणेन नूतनं विविधतां न स्थापितं तदा एव एतत् कर्तुं शस्यते । NewPipe इत्यस्य किं किं पुरातनं संस्करणं डाउनलोड् कर्तुं शक्यते:
- न्यूपाइप वि. ०.२०.११ इति । आकारः – ७.९ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files30/1408400/newpipe_v0.20.11.apk/.
- न्यूपाइप वि. ०.२०.१० इति । आकारः – ७.८ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files20/1396378_c57d7d/newpipe_v0.20.10.apk.
- न्यूपाइप वि. ०.२०.९ इति । आकारः – ७.७ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files20/1395345_50d91c/newpipe_v0.20.9.apk.
- न्यूपाइप वि. ०.२०.८ इति । आकारः – ७.७ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files20/1361914_b314d3/newpipe_v0.20.8.apk.
- न्यूपाइप वि. ०.२०.७ इति । आकारः – ७.७ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files20/1361461_da570e/newpipe_v0.20.7.apk.
- न्यूपाइप वि. ०.२०.६ इति । आकारः – ७.७ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files20/1352205_5150ef/newpipe_v0.20.6.apk.
- न्यूपाइप वि. ०.२०.५ इति । आकारः – ७.७ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files20/1346113_dba001/newpipe_v0.20.5.apk.
- न्यूपाइप वि. ०.२०.४ इति । आकारः – ७.६ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files20/1342407_82533a/newpipe_v0.20.4.apk.
- न्यूपाइप वि. ०.२०.३ इति । आकारः – ७.५ एम.बी. सुरक्षितरूपेण डाउनलोड् कर्तुं लिङ्क् – https://trashbox.ru/files20/1341205_8a61dc/newpipe_v0.20.3.apk.
यदि Newpipe कार्यं न करोति तर्हि किं कर्तव्यम् ?
यतो हि NewPipe मञ्चः Google अथवा Youtube API इत्येतयोः उपरि न निर्भरं भवति, तेषां कारणेन विफलताः न भवन्ति – तथा च एतादृशानां अनुप्रयोगानाम् संचालने ९०% समस्याः एषा एव केवलं उपयोक्तुः एव समस्यायाः कारणेन दोषाः उत्पद्यन्ते । कारणानि भवेयुः- १.
- यन्त्रस्मृतौ अल्पं मुक्तस्थानं – तत् समाधातुं, भवान् संग्रहणं स्वच्छं कर्तुं शक्नोति;
- अन्तर्जालवेगः मन्दः – भिन्नजालसङ्गणकेन सह सम्बद्धतां प्राप्तुं प्रयतस्व;
- एण्ड्रॉयड् इत्यस्य पुरातनं संस्करणं – फर्मवेयरं अद्यतनं कुर्वन्तु।
अनुप्रयोग एनालॉग्स
NewPipe एप् इत्यस्य निःशुल्कविकल्पाः अल्पाः सन्ति, यतः यूट्यूब इत्यनेन बहुकालपूर्वं न विशालं शुद्धिकरणं कृतम् । परन्तु “जीवितानां” अथवा नवसृष्टानां योग्यतमं प्रस्तुतं करिष्यामः:
- विद्मते ४.४९०३. एप्लिकेशनस्य उपयोगेन यूट्यूब इत्यादिषु ऑनलाइनसेवासु प्रकाशितं किमपि विडियो, संगीतं च डाउनलोड् कर्तुं शक्नुवन्ति । अन्येभ्यः अनेकेभ्यः विडियो होस्टिंग् साइट्-भ्यः अपि डाउनलोड् सम्भवति – यथा, Vimeo अथवा Dailymotion इत्यस्मात् । संस्थापनार्थं भवद्भ्यः ४.४ संस्करणात् Android OS युक्तं यन्त्रं आवश्यकम् ।
- आईट्यूब ४.०.४. एतत् एण्ड्रॉयड्-फोन्-टैब्लेट्-इत्येतयोः कृते एप्लिकेशनं यस्य संस्करणं ४.० अपि च उच्चतरं भवति यत् यूट्यूब-वीडियो-सङ्गीतं च डाउनलोड् कृत्वा अफलाइन-दर्शनार्थं स्वकीयानि प्लेलिस्ट्-निर्माणं कर्तुं शक्नोति
- कीपविड् ३.१.३.० । YouTube, Facebook, Instagram, Vimeo, Vine, LiveLeak, SoundCloud इत्यादिभ्यः संगीत-वीडियो-साइट्-भ्यः मीडिया-डाउनलोड्-करणाय Android-एप् । इदं सम्पूर्णतमेषु मीडियासञ्चिका-अवलोकन-प्रबन्धकेषु अन्यतमम् अस्ति ।
- पेग्गो २.०.८. एकः अनुप्रयोगः यः न केवलं भविष्ये अफलाइनदर्शनार्थं YouTube तथा SoundCloud विडियो होस्टिंग् साइट् तः विडियो डाउनलोड् कर्तुं शक्नोति, अपितु तेभ्यः MP3 प्रारूपेण ऑडियो निष्कास्य अन्तर्जालसम्पर्कं विना गीतानि श्रोतुं शक्नोति।
Newpipe एप्लिकेशन समीक्षा
युरी, ३६ वर्ष, वोरोनेज। कष्टप्रदं विज्ञापनं विना Youtube विडियो द्रष्टुं अतीव सुविधाजनकम् अनुप्रयोगम्। सेटिंग्स् मध्ये यस्मिन् रिजोल्यूशनेन चलचित्रं वा भिडियो वा वाद्यते तत् चयनं सुलभम् अस्ति । ओक्साना, २१ वर्ष, मास्को। Youtube द्रष्टुं महान् एप्। भवान् सर्वं आधिकारिक-अनुप्रयोगे यथा दृश्यते तथा द्रष्टुं शक्नोति – केवलं प्रत्येकं ५ निमेषेषु दर्शने सदस्यतायाः विज्ञापनस्य च भुक्तिं विना। NewPipe क्लायन्ट् Youtube मञ्चात् विडियो द्रष्टुं डाउनलोड् कर्तुं च डिजाइनं कृतम् अस्ति । apk सञ्चिकायाः उपयोगेन सेवां स्वस्य Android उपकरणे डाउनलोड् कृत्वा नियमितरूपेण एप्लिकेशनरूपेण संस्थापयितुं पर्याप्तम्। ततः भवन्तः सेवां सक्षमं कृत्वा तस्याः सर्वाणि सेवानि उपयोक्तुं शक्नुवन्ति ।
Je decouvre cette application est c’est tout simplement geneial. Finie la pub qui coupe la lecture d’une video toutes les 5 minutes ! Merci aux conecpteurs piuyr cette initiative.