स्मार्ट टीवी इत्यनेन एतादृशाः कार्यक्रमाः संस्थापनस्य क्षमता समर्थिता भवति येन भवन्तः तेषां कार्यक्षमतां विस्तारयितुं शक्नुवन्ति | फिलिप्स् टीवी -मध्ये कतिपयानि पूर्व-स्थापितानि एप्स्, विजेट् च सन्ति । परन्तु उपयोक्ता स्वतन्त्रतया इष्टानि अनुप्रयोगाः चित्वा तान् संस्थापयितुं शक्नोति ।
- Philips Smart TV इत्यत्र निःशुल्कं अनधिकृतं एप्स् कथं अन्वेष्टव्यम्
- Philips Smart TV इत्यस्य अनुप्रयोगाः कानि सन्ति
- philips smart tv इत्यत्र लोकप्रियाः एप्स
- App Gallery Philips Smart TV तथा/वा Google Play मार्गेण एप्स् कथं संस्थापयितव्याः
- Philips Smart TV कृते विजेट् योजयितुं संस्थापयितुं च App Gallery
- फिलिप्स् टीवी इत्यत्र गूगल प्ले कुर्वन्तु
- तृतीयपक्षस्य एप्स् संस्थापनार्थं ForkPlayer इति
- फ्लैशड्राइव् इत्यत्र अनुप्रयोगाः स्थानान्तरयन्तु
- स्वस्य Philips Smart TV इत्यत्र एप् कथं अन्वेष्टव्यम्
- एप्स् कथं अनइन्स्टॉल करणीयम्
Philips Smart TV इत्यत्र निःशुल्कं अनधिकृतं एप्स् कथं अन्वेष्टव्यम्
भवद्भिः App Gallery अथवा Play Market (Google Play) कार्यक्रमेषु अनुप्रयोगानाम् अन्वेषणं आरभणीयम् । एते अनुप्रयोगाः यन्त्रे पूर्वं संस्थापिताः द्रष्टुं शक्यन्ते । अत्र एकः अनधिकृतः ForkPlayer भण्डारः अस्ति यस्य माध्यमेन भवान् आधिकारिकभण्डारतः अपेक्षया अधिकानि अनुप्रयोगाः संस्थापयितुं शक्नोति । w3bsit3-dns.com इत्यादिषु साइट्-मध्ये स्मार्ट-टीवी-विजेट्-इत्येतत् अन्वेष्टुं शक्नुवन्ति । यदि विकासकाः आधिकारिकजालस्थले अनुप्रयोगाः प्रकाशयन्ति तर्हि ततः संग्रहालयं डाउनलोड् कर्तुं शक्नुवन्ति । एण्ड्रॉयड् टीवी-प्रणाल्यां टीवी चाल्यते चेदपि स्मार्टफोन-कृते विनिर्मितं सर्वं स्मार्ट-टीवी-मध्ये न उपयुज्यते । भिन्नप्रकारस्य यन्त्रे उपयोगाय अनुप्रयोगं विकासकेन अनुकूलितं भवितुमर्हति तथा च टीवी-नियन्त्रणविशेषतानां समर्थनं करणीयम् । टीवी-मध्ये कार्यक्रमान् स्थानान्तरयितुं सर्वे विकासकाः न सम्मिलिताः सन्ति, अतः स्मार्टफोन-अपेक्षया तेषां कृते न्यूनानि अनुप्रयोगाः सन्ति ।
Philips Smart TV इत्यस्य अनुप्रयोगाः कानि सन्ति
उपयोक्ता स्वस्य टीवी-कार्यक्षमतां अनेकदिशि विस्तारयितुं शक्नोति । प्रथमं टीवी-कार्यैः सह प्रत्यक्षतया सम्बद्धम् अस्ति । अनुप्रयोगाः भवन्तं चैनल् योजयितुं वा IPTV तथा उपग्रहटीवी सेवानां विशेषतानां उपयोगं कर्तुं शक्नुवन्ति | भवन्तः ऑनलाइन-चलच्चित्रगृहेषु अनुप्रयोगानाम् उपयोगं कर्तुं शक्नुवन्ति, स्ट्रीमिंग् सेवाः अन्ये च विडियो मञ्चाः येषां कृते अनुप्रयोगाः विकसिताः भवन्ति । ते भवन्तं भवतः दूरभाषस्य उपयोगं विना वा फ्लैशड्राइव् मध्ये सामग्रीं स्थानान्तरयितुं वा विना विडियो चालयितुं शक्नुवन्ति। चलचित्रं वा टीवी-प्रदर्शनं वा द्रष्टुं टीवी-इत्यस्य मानक-उपयोगस्य अतिरिक्तं, आह्वानस्य, सामाजिक-जालस्य च अनुप्रयोगाः सन्ति । भवान् स्वस्य टीवी-पर्दे सन्देशान् प्राप्तुं शक्नोति अथवा स्वस्य उपकरणस्य उपयोगं वीडियो-कॉल-कृते कर्तुं शक्नोति । टीवी-इत्यस्य कृते अपि क्रीडाः सन्ति । एतेषु बहवः कार्यक्रमाः स्मार्टफोनतः पोर्ट् कृताः सन्ति । केवलं विडियो दर्शनात् अधिकं कृते बृहत्पर्दे लाभं ग्रहीतुं शक्नुवन्ति। अत्र विजेट् सन्ति ये मौसमस्य पूर्वानुमानं, विनिमयदरं वा सामाजिकजालपुटेभ्यः सन्देशान् वा प्रदर्शयन्ति । आवेदनपत्राणि निःशुल्करूपेण विभक्तुं शक्यन्ते तथा च येषां क्रयणं वा सदस्यतायाः उपयोगः वा आवश्यकः। निःशुल्क-अनुप्रयोगेषु उपयोक्तृभ्यः परिचिताः बहवः क्रीडाः, सामाजिकजालम् अन्ये च कार्यक्रमाः भवन्तः प्राप्नुवन्ति । ऑनलाइन-चलच्चित्रेषु चलच्चित्रक्रयणार्थं सदस्यतायाः अथवा प्रस्तावस्य आवश्यकता अधिका भवति । Philips Smart TV कृते विजेट् – कुत्र डाउनलोड् कर्तव्यम्, कथं संस्थापयितुं विन्यस्तुं च Forklmod उदाहरणं Philips TV मध्ये: https://youtu.be/gR0A3wnoDDA
philips smart tv इत्यत्र लोकप्रियाः एप्स
अत्र अनेके वर्गाः सन्ति ये उपयोक्तृभिः लोकप्रियाः सन्ति । चैनल्स् द्रष्टुं लोकप्रियाः एप्स् सन्ति : १.
- ViNTERA TV (https://play.google.com/store/apps/details?id=tv.vintera.smarttv.v2) – भिन्नाः चैनल्स् सन्ति तथा च प्लेलिस्ट् निर्मातुं शक्नोति .
- Wink (https://play.google.com/store/apps/details?id=ru.rt.video.app.mobile&hl=ru&gl=US) इति एकं ऑनलाइन-चलच्चित्रं यत्र Rostelecom इत्यस्मात् चैनल्-दर्शनस्य क्षमता अस्ति ।
चलचित्रं द्रष्टुं प्रायः उपयुज्यन्ते : १.
- IVI (https://play.google.com/store/apps/details?id=ru.ivi.client&hl=ru&gl=US) इति एकः ऑनलाइन-चलच्चित्रः अस्ति यस्य रूसीभाषायां चलच्चित्रस्य विशालः संग्रहः अस्ति ।
- Kinopoisk (https://play.google.com/store/apps/details?id=ru.kinopoisk&hl=ru&gl=US) इति सेवा अस्ति यत्र बहूनां चलच्चित्रं श्रृङ्खलां च सन्ति ।
- सिनेमा 3D (https://play.google.com/store/apps/details?id=com.cinnmma.vidcinema&hl=en_US&gl=US) इति आङ्ग्लभाषायां 3D मध्ये चलच्चित्रं द्रष्टुं मञ्चः अस्ति । चक्षुषः उपयोगाय आवश्यकाः सन्ति।
लोकप्रियक्रीडासु अन्तर्भवन्ति : १.
- क्रुद्धाः पक्षिणः (https://play.google.com/store/apps/details?id=com.rovio.baba)। एषः क्रीडा प्रायः विविधयन्त्रेषु दृश्यते, स्मार्टटीवी अपवादः नास्ति ।
- रेड बॉल ४ (https://play.google.com/store/apps/details?id=com.FDGEntertainment.redball4.gp)। कठिनजालानि अतितर्तव्यानि कन्दुकस्य साहसिकं कार्यम्।
जनानां सह सम्बद्धतां प्राप्तुं लोकप्रियाः कार्यक्रमाः : १.
- स्काइप् (https://play.google.com/store/apps/details?id=com.skype.raider) इति एकं आह्वान-अनुप्रयोगम् अस्ति ।
धाराः द्रष्टुं विडियो च उपयुज्यन्ते:
- Youtube (https://play.google.com/store/apps/details?id=com.google.android.youtube) इति विडियो-स्ट्रीम-कृते लोकप्रियं मञ्चम् अस्ति ।
- PTV Sports Live (https://play.google.com/store/apps/details?id=com.raidapps.ptvsportslive.liveptvsportshd&hl=en_US&gl=US) इति विभिन्नानि क्रीडाप्रसारणानि द्रष्टुं सेवा अस्ति ।
लोकप्रियाः क्रीडकाः : १.
- VLC (https://play.google.com/store/apps/details?id=org.videolan.vlc) – कार्यक्रमस्य उपयोगेन चलच्चित्रं वा संगीतं वा वादयितुं शक्यते। अनेकाः प्रारूपाः समर्थयति ।
टीवी कृते ब्राउजर् : १.
- TV Bro (https://play.google.com/store/apps/details?id=com.phlox.tvwebbrowser) इति टीवी-अनुकूलितं ब्राउजर् अस्ति ।
- Firefox (https://play.google.com/store/apps/details?id=org.mozilla.firefox) – एतत् लोकप्रियं ब्राउजर् Android TV इत्यत्र अपि पोर्ट् कृतम् अस्ति ।
- गूगल क्रोम (https://play.google.com/store/apps/details?id=com.android.chrome) – येषां कृते गूगलसेवानां उपयोगं कर्तुं अभ्यस्ताः सन्ति तेषां कृते सुविधाजनकं भविष्यति।
- द्रुतब्राउजर् (https://play.google.com/store/apps/details?id=quick.browser.secure) एकः ब्राउजर् अस्ति यस्य स्मार्ट अन्वेषणपट्टिका अस्ति तथा च उपकरणेषु बुकमार्कं समन्वययितुं क्षमता अस्ति
उपयोगी विजेट् : १.
- Gismeteo (https://play.google.com/store/apps/details?id=ru.gismeteo.gismeteo) – मौसमस्य पूर्वानुमानं प्रदर्शयितुं प्रयुक्तम् ।
- Philips TV Remote (https://play.google.com/store/apps/details?id=com.tpvision.philipstvapp2) – स्मार्टफोनतः स्वस्य टीवीं नियन्त्रयितुं शक्नोति।
Philips Smart TV इत्यत्र एप्स् विजेट् च कथं डाउनलोड् कर्तव्यम् – चरणबद्धमार्गदर्शिका: https://youtu.be/SUmHUDFRyN8
App Gallery Philips Smart TV तथा/वा Google Play मार्गेण एप्स् कथं संस्थापयितव्याः
एप् गैलरी अथवा प्ले मार्केट् इत्यत्र बहवः लोकप्रियाः एप्स् द्रष्टुं शक्यन्ते । एतत् उपयोक्तृभ्यः सुलभं यतः एतेभ्यः स्रोतेभ्यः संस्थापनं उपयोक्त्रे यन्त्रेण सह सङ्गतस्य सुरक्षितस्य च अनुप्रयोगस्य गारण्टीं ददाति । यथा, भवान् Play Market तः चलचित्रसन्धान-अनुप्रयोगं संस्थापयितुं शक्नोति । उपयोक्तृणां बहुविधाः संस्थापनमार्गाः सन्ति । भवान् अनुप्रयोगभण्डारं, ForkPlayer सेवां, अथवा USB फ्लैशड्राइव् इत्यत्र इष्टं कार्यक्रमं स्थानान्तरयितुं शक्नोति । उपयोक्ता कार्यक्रमानां संस्थापनार्थं समुचितं विकल्पं चिनोति ।
Philips Smart TV कृते विजेट् योजयितुं संस्थापयितुं च App Gallery
गैलरी-चिह्नं मुख्यमेनू-मध्ये स्थितम् अस्ति । एषः फिलिप्स् इत्यस्य आधिकारिकः विजेट् योजकः अस्ति । उपलब्धानां एप्स्-सूची प्रदेशानुसारं भिन्ना भवति । निर्देशः : १.
- Smart TV मेन्यू मध्ये App Gallery चिह्नं अन्विष्य तत् प्रारम्भं कुर्वन्तु ।
- यदि पूर्वं प्रदेशः सेट् न कृतः तर्हि अनुप्रयोगः भवन्तं कार्यं आरभ्यतुं पूर्वं तत् चयनं कर्तुं प्रेरयिष्यति ।
- एकं अनुप्रयोगं चित्वा स्वस्य आरम्भपृष्ठे योजयन्तु, यतः पश्चात् भवन्तः तत् प्रारम्भं कर्तुं शक्नुवन्ति ।
फिलिप्स् टीवी इत्यत्र गूगल प्ले कुर्वन्तु
अधिकांशेषु टीवीषु संस्थापितम् एण्ड्रॉयड्टीवी उपयोक्तृभ्यः एप्लिकेशन्स् संस्थापयितुं परिचितस्य प्ले मार्केट् इत्यस्य उपयोगं कर्तुं शक्नोति । अस्य कार्यक्रमस्य उपयोगः अधिकांशस्मार्टफोनानां उपयोक्तुः परिचितः अस्ति ।
तृतीयपक्षस्य एप्स् संस्थापनार्थं ForkPlayer इति
एषा पद्धतिः आधिकारिकभण्डारतः संस्थापनात् अधिका जटिला अस्ति, परन्तु एतेन भिन्न-भिन्न-विकासकैः उत्पादितानां बहूनां कार्यक्रमानां संस्थापनं कर्तुं शक्यते । एतस्य पद्धतेः उपयोगाय पूर्वमेव Megogo अनुप्रयोगं संस्थापयन्तु ।
भवद्भिः “Network settings” इति विभागे सेटिङ्ग्स् परिवर्तयितुं आवश्यकम्
- एकं स्थिरं IP-सङ्केतं सेट् कुर्वन्तु । एतत् टीवी-मेनूतः “Network Settings” इति मदस्य माध्यमेन कर्तुं शक्यते ।
- तस्मिन् एव स्थाने DNS1 क्षेत्रस्य मूल्यं “046.036.218.194”, “085.017.030.089” अथवा “217.079.190.156” इति परिवर्तयन्तु ।
- यावत् टीवी पुनः जालपुटे न संयोजयति तावत् प्रतीक्ष्यताम्। यदि संयोजनं विफलं भवति तर्हि भवान् DNS2 मूल्यं “8.8.8.8” इति सेट् कृत्वा पुनः प्रयासं कर्तुं शक्नोति ।
- शान्तक्रियाणां अनन्तरं Megogo विजेट् प्रारम्भं कुर्वन् उपयोक्ता ForkPlayer अनुप्रयोगं पश्यति ।
- उपयोक्ता नूतनानि विजेट् अन्वेष्टुं संस्थापयितुं च ForkPlayer विशेषतानां उपयोगं कर्तुं शक्नोति ।
स्वस्य Philips Smart TV इत्यत्र IPTV एप् संस्थापनम्: https://youtu.be/C7Z4a-lXw8c
फ्लैशड्राइव् इत्यत्र अनुप्रयोगाः स्थानान्तरयन्तु
यदि उपर्युक्तसाधनानाम् उपयोगेन अनुप्रयोगं संस्थापयितुं न शक्यते तर्हि भवान् USB flash drive इत्यस्य उपयोगं कर्तुं शक्नोति । अनुप्रयोगेन सह संग्रहणं स्वसङ्गणके डाउनलोड् कुर्वन्तु । तदनन्तरं भवद्भिः फ्लैशड्राइव् सज्जीकर्तुं आवश्यकम् । माध्यमस्य कृते FAT32 प्रारूपस्य उपयोगं कर्तुं तस्य अनुशंसितम्। ड्राइव् मध्ये “userwidget” इति पुटं निर्माय तत्र एप्लिकेशनेन सह डाउनलोड् कृतं आर्काइव् स्थापयन्तु ।
टीवी आरभ्य तस्मिन् फ़्लैशड्राइव् संयोजयन्तु। प्रणाली उपकरणानि ज्ञात्वा स्वयमेव अनुप्रयोगानाम् संस्थापनं आरभेत । अनुप्रयोगस्य संस्थापनानन्तरं तत् प्रक्षेपणार्थं उपलब्धं भविष्यति । संस्थापनस्य समाप्तेः अनन्तरं फ्लैशड्राइव् निष्कासयितुं शस्यते । एषा पद्धतिः भवतः Philips TV इत्येतत् नेटवर्क् इत्यनेन सह न संयोजयित्वा अपि एप्लिकेशनं संस्थापयितुं साहाय्यं करिष्यति । यदि संयोजनवेगः मन्दः अस्ति अथवा संयोजनं नास्ति तर्हि एतत् उपयोगी भवितुम् अर्हति । तत्सह, एतत् विचारयितुं महत्त्वपूर्णं यत् एतादृशाः अनुप्रयोगाः सन्ति येषां संचालनं साइट्-स्थानेषु सेवासु वा स्थिर-प्रवेशस्य उपरि निर्भरं भवति । एतादृशानां अनुप्रयोगानाम् उदाहरणानि सन्ति स्ट्रीमिंग् सेवाः, मौसमविजेट्, ऑनलाइन-चलच्चित्रगृहाणि, अन्ये च बहवः ।
स्वस्य Philips Smart TV इत्यत्र एप् कथं अन्वेष्टव्यम्
अनुप्रयोगैः सह कार्यं स्मार्ट टीवी मोड् इत्यत्र उपलभ्यते । प्रथमवारं स्मार्टटीवी-विशेषतानां उपयोगं कुर्वन् उपयोक्ता अनुज्ञापत्रं पठितुं, सॉफ्टवेयरस्य उपयोगस्य नियमानाम् अनुमोदनं कर्तुं च प्रेरितवान् भविष्यति । अनुप्रयोगैः सह कार्यं कृत्वा यन्त्रकार्यस्य उपयोगः मुख्यपृष्ठात् सम्भवः । सर्वे संस्थापिताः अनुप्रयोगाः अत्र स्थिताः सन्ति, भवान् App Gallery -इत्यत्र अपि गन्तुं शक्नोति अथवा अस्मात् पृष्ठात् अनुशंसित-विजेट्-इत्येतत् द्रष्टुं शक्नोति । आरम्भपृष्ठं प्राप्तुं भवद्भिः “Smart TV” इति बटनं नुदन्तु, यत् चत्वारि विषमकोणानि दर्शयति, अथवा मुख्यमेनूद्वारा उपयोगितानि प्रविश्य तत्र “Smart TV” इति द्रव्यं चिन्वन्तु स्मार्टटीवी-विशेषतानां उपयोगाय फिलिप्स् क्लब-सेवायां पञ्जीकरणस्य आवश्यकता भवितुम् अर्हति । पञ्जीकरणस्य आवश्यकता अस्ति वा इति टीवी-माडलस्य, भवता उपयुज्यमानस्य एप्स्-इत्यस्य च उपरि निर्भरं भवति । गूगल-सेवासु वा एप्पल्-सेवासु खातानिर्माणात् संचालनस्य सिद्धान्तः भिन्नः नास्ति । MyPhilips इत्यनेन सह खातं निर्मातुं भवान् एतानि खातानि उपयोक्तुं शक्नोति ।
एप्स् कथं अनइन्स्टॉल करणीयम्
उपयोक्ता पूर्वं स्वेन स्थापितानां अनावश्यकानाम् अनुप्रयोगानाम् यन्त्रं स्वच्छं कर्तुं शक्नोति । एतत् कर्तुं स्मार्टटीवी इत्यस्य आरम्भपृष्ठं उद्घाटयन्तु । अनुप्रयोगं चित्वा delete बटन् नुदन्तु ।