Samsung TV कृते रिमोट् कण्ट्रोल् एप् – एण्ड्रॉयड् तथा आईफोन् फ़ोन्स् मध्ये कथं चयनं, डाउनलोड्, इन्स्टॉल च करणीयम्। आधुनिकप्रौद्योगिक्याः तीव्रविकासस्य युगे पारम्परिकटीवी-इत्यस्य अपि विकासः भवति । यदि पूर्वं टीवी एकं कार्यं करोति स्म – टीवी-प्रसारणस्य प्रसारणं, तर्हि अधुना एतत् पूर्णरूपेण बहुमाध्यम-यन्त्रम् अस्ति यस्य बहुसंख्याकाः कार्याणि अन्तर्जाल-प्रवेशः च सन्ति अतः आधुनिकं स्मार्टटीवी पूर्णतया नियन्त्रयितुं सरलं दूरनियन्त्रणं पर्याप्तं नास्ति, स्मार्टफोनतः नियन्त्रणार्थं विशेषानुप्रयोगानाम् उपयोगः श्रेयस्करः परन्तु कथं चयनं संस्थापनं च, कथं स्थापनीयम्? अस्मिन् वस्तुतः किमपि जटिलं नास्ति । अधः एतेषां सर्वेषां प्रश्नानाम् उत्तरं दास्यामः।
- वर्चुअल् रिमोट् तः Samsung TV नियन्त्रयितुं के अनुप्रयोगाः सन्ति
- टीवी दूरनियन्त्रणम्
- सैमसंग स्मार्टव्यू
- सैमसंग टीवी रिमोट
- एण्ड्रॉयड् टीवी रिमोट् कण्ट्रोल्
- Samsung TV Remote App इत्यस्य Download तथा Install कथं करणीयम्
- एण्ड्रॉयड् तः स्मार्टफोने एप्लिकेशनं कथं डाउनलोड् करणीयम्
- Apple iPhone इत्यस्मिन् Remote App इत्यस्य Download कथं करणीयम्
- Samsung स्मार्टफोने एप्लिकेशनं कथं डाउनलोड् करणीयम्
- अन्ये अनुप्रयोगाः कथं डाउनलोड् करणीयाः
- Smart View अनुप्रयोग प्रणाली आवश्यकताएँ
- Samsung Smart View एप् सेटअप करणम्
वर्चुअल् रिमोट् तः Samsung TV नियन्त्रयितुं के अनुप्रयोगाः सन्ति
स्मार्टफोनतः Samsung TV नियन्त्रयितुं केषुचित् सन्दर्भेषु ते एकस्मिन् Wi-Fi संजाले एव भवितुं आवश्यकं भवति, अन्येषु इन्फ्रारेड् पोर्ट् आवश्यकम् आधिकारिकस्य सैमसंग टीवी रिमोट् एप् इत्यस्य द्वौ रूपौ स्तः, आधुनिकः स्मार्ट व्यू , अधुना अप्रचलितः सैमसंग टीवी रिमोट् च । अत्र अपि विशालसंख्याकाः विविधाः सार्वत्रिकदूरस्थ-अनुप्रयोगाः सन्ति ये सैमसंग-टीवी-सहितं अपि कार्यं कर्तुं शक्नुवन्ति । अतः, अत्यन्तं रोचकं प्रासंगिकं च विकल्पं पश्यामः:
टीवी दूरनियन्त्रणम्
एषः सार्वत्रिकः कार्यक्रमः यः प्रायः कस्यापि टीवी-माडलस्य अनुकूलः भवति । अनुप्रयोगस्य अन्तरफलकं सहजं सुलभं च अस्ति । वस्तुतः एप्लिकेशनं टीवी-दूरस्थस्य प्रतिस्थापनम् अस्ति, अतिरिक्तकार्यं विना, केवलं स्मार्टफोनस्य अन्तः निर्मितस्य कीबोर्डस्य उपयोगेन टीवीतः अन्वेषणं सरलं करोति इति व्यतिरिक्तम् कार्यक्रमस्य माइनसस्य – रूसीभाषायाः अभावः तथा च पॉप-अप विज्ञापनम्। वस्तुतः, एषः अनुप्रयोगः तस्य प्रकरणस्य कृते अस्ति यदि मूलदूरनियन्त्रणे बैटरी मृताः सन्ति, तथा च नूतनाः अद्यापि न क्रीताः ।
सैमसंग स्मार्टव्यू
एतत् विशेषतया सैमसंग-टीवी-इत्यस्य कृते विशेषम् अनुप्रयोगम् अस्ति । अन्यैः टीवी-माडलैः सह कार्यं न करिष्यति । एषः कार्यक्रमः स्मार्ट-टीवी-कृते विस्तृताः सम्भावनाः उद्घाटयति । एतादृशेन अनुप्रयोगेन टीवी-उपयोगः अधिकः आरामदायकः भविष्यति । अतः तस्य मुख्यविशेषताः कानि सन्ति- १.
- सामग्रीं प्रति द्रुतं सुलभं च प्रवेशः – अनुप्रयोगः सुविधाजनकं सहजं च अन्तरफलकं प्रदाति । अत्र स्वरपरिचयप्रणाली अपि अस्ति, या अन्तर्जालस्य चलच्चित्रेषु, टीवी-प्रदर्शनेषु च अन्वेषणार्थं चरित्र-टङ्कनं बहु त्वरयति । इदं सुलभं भविष्यति, उदाहरणार्थं, भवतः प्रियश्रृङ्खला Netflix , अथवा YouTube इत्यत्र रोचकं विडियो। बहुधा प्रयुक्तानि सामग्रीनि प्राप्तुं हॉट्की-निर्माणमपि सम्भवति ।
- अन्यैः उपकरणैः सह संचारः – अनुप्रयोगः स्मार्टफोनतः अथवा लैपटॉपतः टीवी-पर्दे सूचनां प्रदर्शयितुं शक्नोति । एतत् अतीव सुलभम्, यतः तत्रैव वयं मूलभूतसूचनाः संगृह्णामः, टीवी-इत्यस्य उपयोगः प्रदर्शनरूपेण च कर्तुं शक्यते । स्मार्टफोने प्लेलिस्ट् तः सङ्गीतं वादयितुं, अथवा दूरभाषात् सङ्गणकात् वा फोटो द्रष्टुं वा सुलभं भविष्यति ।
- प्लेलिस्ट् निर्मातुं – भवान् सर्वाधिकं अनुरोधितसामग्रीभिः सह सूचीं निर्मातुम् अर्हति: संगीतं, विडियो, फोटो। तथा शीघ्रं कदापि पुनः क्रीडन्तु।
- विजेट् प्रबन्धनम् – एप्लिकेशनं भवतः स्मार्टफोनतः प्रत्यक्षतया Smart Hub विजेट् सेटिंग्स् -पर्यन्तं प्रवेशं ददाति ।
अनुप्रयोगे अनेकाः मुख्याः विभागाः सन्ति, यथा-
- TV Remote – एकः विभागः यः मूलतः TV रिमोट् कण्ट्रोल् अस्ति, यः भवन्तं कार्यक्रमान् स्विच् कर्तुं, चलचित्रं रिवाइंड कर्तुं, विरामं कर्तुं, टीवीं चालू कर्तुं निष्क्रियं च कर्तुं शक्नोति।
- Dual View – एकः विभागः यः भवन्तं ब्लूटूथ् मार्गेण स्वस्य टीवी-स्मार्टफोन्-मध्ये चित्रं समन्वययितुं शक्नोति ।
- एप्लिकेशन मेन्यू प्रत्यक्षः सैमसंग ब्राण्ड् खण्डः अस्ति यः सैमसंग स्मार्ट टीवी अनुप्रयोगेषु प्रवेशं प्रदाति ।
सैमसंग टीवी रिमोट
एतत् एप्लिकेशनं सैमसंग-टीवी-इत्यस्य कृते अपि ब्राण्ड्-कृतम् अस्ति । परन्तु पूर्वमेव जीर्णं जातम्, आधिकारिकभण्डारे अवतरणं कर्तुं न शक्यते । अवरक्तबन्दरेण सुसज्जितानां प्राचीनटीवी-स्मार्टफोनानां कृते उपयुक्तम् अस्ति । एप्लिकेशनं दूरनियन्त्रणस्य एव कार्याणां अतिरिक्तं स्मार्टफोनस्य स्मृत्याः माध्यमसञ्चिकाः अपि वादयितुं शक्नोति । एतत् अनुप्रयोगं तृतीयपक्षीय-अन्तर्जाल-संसाधनेषु प्राप्य .apk-सञ्चिकारूपेण अवतरणं कर्तुं शक्यते ।
एण्ड्रॉयड् टीवी रिमोट् कण्ट्रोल्
गूगलतः एण्ड्रॉयड् स्मार्टफोनानां कृते एतत् आधिकारिकं एप् अस्ति। कथ्यते यत् एतत् केनापि टीवी-सहितं कार्यं करोति, व्यवहारे सर्वेषां सङ्गतिः दूरम् अस्ति । अस्य न्यूनतमानि आवश्यकानि कार्याणि सन्ति, स्वरनियन्त्रणस्य समर्थनमपि अस्ति । टीवी-दूरनियन्त्रणस्य सरलं विश्वसनीयं च प्रतिस्थापनं भविष्यति । सैमसंग एण्ड्रॉयड् टीवी रिमोट् कृते एप्लिकेशनं, – सार्वभौमिकं ब्लूटूथ वाई-फाई रिमोट् डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु: https://youtu.be/jJY2ifzj9TQ
Samsung TV Remote App इत्यस्य Download तथा Install कथं करणीयम्
यदि वयं स्वामित्वयुक्तस्य Smart View अनुप्रयोगस्य विषये वदामः तर्हि विविधमञ्चानां कृते एल्गोरिदम् निम्नलिखितरूपेण भविष्यति । अपि च, एतत् ज्ञातव्यं यत् एषः एव कार्यक्रमः सम्प्रति आधिकारिकः अस्ति, तथा च स्मार्ट-टीवी-कार्यस्य आवश्यकसूचौ पूर्णं प्रवेशं प्रदाति ।
एण्ड्रॉयड् तः स्मार्टफोने एप्लिकेशनं कथं डाउनलोड् करणीयम्
- भवद्भिः एण्ड्रॉयड् प्ले मार्केट् उद्घाटयितुं आवश्यकम्।
- उपरि अन्वेषणपट्टिकायां Smart View इति लिखन्तु ।
- अनुप्रयोगपृष्ठं उद्घाट्य install इत्यत्र क्लिक् कुर्वन्तु ।
Apple iPhone इत्यस्मिन् Remote App इत्यस्य Download कथं करणीयम्
- भवद्भिः Apple App Store उद्घाटयितुं आवश्यकम्।
- उपरि अन्वेषणपट्टिकायां Smart View इति लिखन्तु ।
- अनुप्रयोगपृष्ठं उद्घाट्य install (Get) नुदन्तु ।
Samsung स्मार्टफोने एप्लिकेशनं कथं डाउनलोड् करणीयम्
- भवद्भिः Samsung Galaxy Apps उद्घाटयितुं आवश्यकम्।
- उपरि अन्वेषणपट्टिकायां Smart View इति लिखन्तु ।
- अनुप्रयोगपृष्ठं उद्घाट्य install इत्यत्र क्लिक् कुर्वन्तु ।
अन्ये अनुप्रयोगाः कथं डाउनलोड् करणीयाः
सामान्यतया, अन्ये केचन अनुप्रयोगाः ये दूरनियन्त्रणस्य स्थाने भवन्ति, ते समाने अल्गोरिदम्-अनुसारं, स्मार्टफोनस्य अनुप्रयोगभण्डारस्य माध्यमेन, डाउनलोड् भवन्ति । परन्तु तेषां कार्यक्षमता न्यूना भविष्यति, विशिष्टेन टीवी-सङ्गतिः च गारण्टीकृता नास्ति, विशेषतः स्मार्टफोन-माडलेन स्मार्ट-टीवी-माडलेन च युगपत् संगततायाः अतः भवतः सर्वोत्तमः शर्तः आधिकारिकं एप् डाउनलोड् कर्तुं विकल्पः अस्ति।
Smart View अनुप्रयोग प्रणाली आवश्यकताएँ
अनुप्रयोगस्य सम्यक् संचालनाय आवश्यकाः निम्नलिखितप्रणालीआवश्यकताः सन्ति । वर्षानुसारं समर्थिताः टीवी-माडलाः : १.
- २०११ : LED D7000 अपि च ततः उपरि, PDP D8000 अपि च ततः परम् ।
- २०१२ : एलईडी ईएस७५०० अपि च ततः परं, पीडीपी ई८००० ततः उपरि ।
- २०१३: LED F4500 तथा ततः उपरि (F9000 अपि च ततः परं विहाय), PDP F5500 अपि च ततः परम् ।
- २०१४: एच्४५००, एच्५५०० तथा ततः परं (एच६००३/एच६१०३/एच६१५३/एच६२०१/एच६२०३ व्यतिरिक्त)।
- २०१५: जे५५०० अपि च ततः परं (जे६२०३ व्यतिरिक्तम्)।
- २०१६: के४३००, के५३०० इत्यादयः ।
- >२०१७ ततः परं च सर्वे मॉडल् समर्थिताः सन्ति ।
समर्थिताः चलयन्त्रमाडलाः : १.
- एण्ड्रॉयड् – संस्करणं ४.१ अपि च उच्चतरात् ।
- iOS – 7.0 संस्करणात् अपि च ततः परम्।
PC अथवा लैपटॉपतः सूचनां प्रदर्शयितुं प्रणाली आवश्यकताः : १.
- प्रचालनतन्त्रम् – विण्डोज ७, ८, ८.१, १० ।
- प्रोसेसर – Intel Pentium 1800 Mhz इत्यस्मात् आरभ्य ततः अधिकम् ।
- रैम् – न्यूनतमं 2GB ।
- विडियो कार्ड् ३२-बिट् अस्ति, यस्य न्यूनतमं रिजोल्यूशनं १०२४ x ७६८ अस्ति ।
Samsung Smart View एप् सेटअप करणम्
पदे पदे निर्देशः : १.
- टीवी-स्मार्टफोन् च एकस्मिन् एव वाई-फाई-जालपुटे सम्बद्धौ भवितुमर्हति ।
- एप्लिकेशनं डाउनलोड् कृत्वा स्मार्टफोन् मेन्यू मध्ये चिह्नं नुत्वा तत् प्रारम्भं कुर्वन्तु ।
- एकः एप्लिकेशनः उद्घाट्यते यस्मिन् एकं बटनं उपलब्धं भविष्यति – टीवी-सङ्गतिं कुर्वन्तु।
- यन्त्रचयनमेनू उद्घाट्यते, सूचीयां, भवद्भिः तस्य नाम क्लिक् कृत्वा टीवी चयनं कर्तव्यम् ।
- तदनन्तरं टीवी-पर्दे एकं पॉप-अप-विण्डो दृश्यते :
- TVs 2011 – 2013: भवद्भिः “Allow” इति बटनं क्लिक् कर्तव्यम्।
- TVs 2014 and newer: भवद्भिः 4-अङ्कीयं कोडं प्रविष्टव्यं यत् पर्दायां प्रदर्शितं भविष्यति।
- अधुना स्मार्टफोन-एप् टीवी च संयोजिताः सन्ति, सर्वाणि कार्याणि च उपयोक्तुं शक्यन्ते ।
सामान्यतया, एप्लिकेशन रिमोट् संस्थापनेन सर्वाणि गृहयन्त्राणि एकस्मिन् बहुमाध्यमजाले संयोजयितुं शक्यन्ते । अत्यन्तं सुविधाजनकम् अस्ति, सोफे आरामेन उपविष्टुं शक्यते, तथा च केवलं स्मार्टफोनं हस्ते धारयित्वा, बृहत् टीवी-पर्दे यत्किमपि सूचनां प्रदर्शयितुं शक्यते। अवश्यं, यदि गृहे सिनेमागृहमपि अस्ति, तर्हि एप्लिकेशनेन भवन्तः चलच्चित्रप्रदर्शनस्य व्यवस्थां कर्तुं शक्नुवन्ति, तथैव व्यक्तिगत-वीडियो-दृश्यानि उत्तम-संकल्पेन, शक्तिशालिना च ध्वनि-रूपेण च द्रष्टुं शक्नुवन्ति यतः संगतता महत्त्वपूर्णा अस्ति, अतः परस्परं संवादं कुर्वन्तः सर्वे उपकरणाः Samsung ब्राण्ड्-कृताः भवेयुः इति अनुशंसितम् ।