Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्

Приложения

Samsung TV कृते रिमोट् कण्ट्रोल् एप् – एण्ड्रॉयड् तथा आईफोन् फ़ोन्स् मध्ये कथं चयनं, डाउनलोड्, इन्स्टॉल च करणीयम्। आधुनिकप्रौद्योगिक्याः तीव्रविकासस्य युगे पारम्परिकटीवी-इत्यस्य अपि विकासः भवति । यदि पूर्वं टीवी एकं कार्यं करोति स्म – टीवी-प्रसारणस्य प्रसारणं, तर्हि अधुना एतत् पूर्णरूपेण बहुमाध्यम-यन्त्रम् अस्ति यस्य बहुसंख्याकाः कार्याणि अन्तर्जाल-प्रवेशः च सन्ति अतः आधुनिकं स्मार्टटीवी पूर्णतया नियन्त्रयितुं सरलं दूरनियन्त्रणं पर्याप्तं नास्ति, स्मार्टफोनतः नियन्त्रणार्थं विशेषानुप्रयोगानाम् उपयोगः श्रेयस्करः परन्तु कथं चयनं संस्थापनं च, कथं स्थापनीयम्? अस्मिन् वस्तुतः किमपि जटिलं नास्ति । अधः एतेषां सर्वेषां प्रश्नानाम् उत्तरं दास्यामः।
Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्

वर्चुअल् रिमोट् तः Samsung TV नियन्त्रयितुं के अनुप्रयोगाः सन्ति

स्मार्टफोनतः Samsung TV नियन्त्रयितुं केषुचित् सन्दर्भेषु ते एकस्मिन् Wi-Fi संजाले एव भवितुं आवश्यकं भवति, अन्येषु इन्फ्रारेड् पोर्ट् आवश्यकम् आधिकारिकस्य सैमसंग टीवी रिमोट् एप् इत्यस्य द्वौ रूपौ स्तः, आधुनिकः स्मार्ट व्यू , अधुना अप्रचलितः सैमसंग टीवी रिमोट् च । अत्र अपि विशालसंख्याकाः विविधाः सार्वत्रिकदूरस्थ-अनुप्रयोगाः सन्ति ये सैमसंग-टीवी-सहितं अपि कार्यं कर्तुं शक्नुवन्ति । अतः, अत्यन्तं रोचकं प्रासंगिकं च विकल्पं पश्यामः:

Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्
Samsung Smart View

टीवी दूरनियन्त्रणम्

एषः सार्वत्रिकः कार्यक्रमः यः प्रायः कस्यापि टीवी-माडलस्य अनुकूलः भवति । अनुप्रयोगस्य अन्तरफलकं सहजं सुलभं च अस्ति । वस्तुतः एप्लिकेशनं टीवी-दूरस्थस्य प्रतिस्थापनम् अस्ति, अतिरिक्तकार्यं विना, केवलं स्मार्टफोनस्य अन्तः निर्मितस्य कीबोर्डस्य उपयोगेन टीवीतः अन्वेषणं सरलं करोति इति व्यतिरिक्तम् कार्यक्रमस्य माइनसस्य – रूसीभाषायाः अभावः तथा च पॉप-अप विज्ञापनम्। वस्तुतः, एषः अनुप्रयोगः तस्य प्रकरणस्य कृते अस्ति यदि मूलदूरनियन्त्रणे बैटरी मृताः सन्ति, तथा च नूतनाः अद्यापि न क्रीताः ।

Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्
टीवी कृते दूरनियन्त्रणम्

सैमसंग स्मार्टव्यू

एतत् विशेषतया सैमसंग-टीवी-इत्यस्य कृते विशेषम् अनुप्रयोगम् अस्ति । अन्यैः टीवी-माडलैः सह कार्यं न करिष्यति । एषः कार्यक्रमः स्मार्ट-टीवी-कृते विस्तृताः सम्भावनाः उद्घाटयति । एतादृशेन अनुप्रयोगेन टीवी-उपयोगः अधिकः आरामदायकः भविष्यति । अतः तस्य मुख्यविशेषताः कानि सन्ति- १.

  1. सामग्रीं प्रति द्रुतं सुलभं च प्रवेशः – अनुप्रयोगः सुविधाजनकं सहजं च अन्तरफलकं प्रदाति । अत्र स्वरपरिचयप्रणाली अपि अस्ति, या अन्तर्जालस्य चलच्चित्रेषु, टीवी-प्रदर्शनेषु च अन्वेषणार्थं चरित्र-टङ्कनं बहु त्वरयति । इदं सुलभं भविष्यति, उदाहरणार्थं, भवतः प्रियश्रृङ्खला Netflix , अथवा YouTube इत्यत्र रोचकं विडियो। बहुधा प्रयुक्तानि सामग्रीनि प्राप्तुं हॉट्की-निर्माणमपि सम्भवति ।
  2. अन्यैः उपकरणैः सह संचारः – अनुप्रयोगः स्मार्टफोनतः अथवा लैपटॉपतः टीवी-पर्दे सूचनां प्रदर्शयितुं शक्नोति । एतत् अतीव सुलभम्, यतः तत्रैव वयं मूलभूतसूचनाः संगृह्णामः, टीवी-इत्यस्य उपयोगः प्रदर्शनरूपेण च कर्तुं शक्यते । स्मार्टफोने प्लेलिस्ट् तः सङ्गीतं वादयितुं, अथवा दूरभाषात् सङ्गणकात् वा फोटो द्रष्टुं वा सुलभं भविष्यति ।Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्
  3. प्लेलिस्ट् निर्मातुं – भवान् सर्वाधिकं अनुरोधितसामग्रीभिः सह सूचीं निर्मातुम् अर्हति: संगीतं, विडियो, फोटो। तथा शीघ्रं कदापि पुनः क्रीडन्तु।
  4. विजेट् प्रबन्धनम् – एप्लिकेशनं भवतः स्मार्टफोनतः प्रत्यक्षतया Smart Hub विजेट् सेटिंग्स् -पर्यन्तं प्रवेशं ददाति ।

Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्अनुप्रयोगे अनेकाः मुख्याः विभागाः सन्ति, यथा-

  • TV Remote – एकः विभागः यः मूलतः TV रिमोट् कण्ट्रोल् अस्ति, यः भवन्तं कार्यक्रमान् स्विच् कर्तुं, चलचित्रं रिवाइंड कर्तुं, विरामं कर्तुं, टीवीं चालू कर्तुं निष्क्रियं च कर्तुं शक्नोति।
  • Dual View – एकः विभागः यः भवन्तं ब्लूटूथ् मार्गेण स्वस्य टीवी-स्मार्टफोन्-मध्ये चित्रं समन्वययितुं शक्नोति ।
  • एप्लिकेशन मेन्यू प्रत्यक्षः सैमसंग ब्राण्ड् खण्डः अस्ति यः सैमसंग स्मार्ट टीवी अनुप्रयोगेषु प्रवेशं प्रदाति ।

सैमसंग टीवी रिमोट

एतत् एप्लिकेशनं सैमसंग-टीवी-इत्यस्य कृते अपि ब्राण्ड्-कृतम् अस्ति । परन्तु पूर्वमेव जीर्णं जातम्, आधिकारिकभण्डारे अवतरणं कर्तुं न शक्यते । अवरक्तबन्दरेण सुसज्जितानां प्राचीनटीवी-स्मार्टफोनानां कृते उपयुक्तम् अस्ति । एप्लिकेशनं दूरनियन्त्रणस्य एव कार्याणां अतिरिक्तं स्मार्टफोनस्य स्मृत्याः माध्यमसञ्चिकाः अपि वादयितुं शक्नोति । एतत् अनुप्रयोगं तृतीयपक्षीय-अन्तर्जाल-संसाधनेषु प्राप्य .apk-सञ्चिकारूपेण अवतरणं कर्तुं शक्यते ।
Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्

एण्ड्रॉयड् टीवी रिमोट् कण्ट्रोल्

गूगलतः एण्ड्रॉयड् स्मार्टफोनानां कृते एतत् आधिकारिकं एप् अस्ति। कथ्यते यत् एतत् केनापि टीवी-सहितं कार्यं करोति, व्यवहारे सर्वेषां सङ्गतिः दूरम् अस्ति । अस्य न्यूनतमानि आवश्यकानि कार्याणि सन्ति, स्वरनियन्त्रणस्य समर्थनमपि अस्ति । टीवी-दूरनियन्त्रणस्य सरलं विश्वसनीयं च प्रतिस्थापनं भविष्यति । सैमसंग एण्ड्रॉयड् टीवी रिमोट् कृते एप्लिकेशनं, – सार्वभौमिकं ब्लूटूथ वाई-फाई रिमोट् डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु: https://youtu.be/jJY2ifzj9TQ

Samsung TV Remote App इत्यस्य Download तथा Install कथं करणीयम्

यदि वयं स्वामित्वयुक्तस्य Smart View अनुप्रयोगस्य विषये वदामः तर्हि विविधमञ्चानां कृते एल्गोरिदम् निम्नलिखितरूपेण भविष्यति । अपि च, एतत् ज्ञातव्यं यत् एषः एव कार्यक्रमः सम्प्रति आधिकारिकः अस्ति, तथा च स्मार्ट-टीवी-कार्यस्य आवश्यकसूचौ पूर्णं प्रवेशं प्रदाति ।

एण्ड्रॉयड् तः स्मार्टफोने एप्लिकेशनं कथं डाउनलोड् करणीयम्

  • भवद्भिः एण्ड्रॉयड् प्ले मार्केट् उद्घाटयितुं आवश्यकम्।
  • उपरि अन्वेषणपट्टिकायां Smart View इति लिखन्तु ।Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्
  • अनुप्रयोगपृष्ठं उद्घाट्य install इत्यत्र क्लिक् कुर्वन्तु ।

Apple iPhone इत्यस्मिन् Remote App इत्यस्य Download कथं करणीयम्

  • भवद्भिः Apple App Store उद्घाटयितुं आवश्यकम्।
  • उपरि अन्वेषणपट्टिकायां Smart View इति लिखन्तु ।
  • अनुप्रयोगपृष्ठं उद्घाट्य install (Get) नुदन्तु ।

Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्

Samsung स्मार्टफोने एप्लिकेशनं कथं डाउनलोड् करणीयम्

  • भवद्भिः Samsung Galaxy Apps उद्घाटयितुं आवश्यकम्।
  • उपरि अन्वेषणपट्टिकायां Smart View इति लिखन्तु ।
  • अनुप्रयोगपृष्ठं उद्घाट्य install इत्यत्र क्लिक् कुर्वन्तु ।

Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्

अन्ये अनुप्रयोगाः कथं डाउनलोड् करणीयाः

सामान्यतया, अन्ये केचन अनुप्रयोगाः ये दूरनियन्त्रणस्य स्थाने भवन्ति, ते समाने अल्गोरिदम्-अनुसारं, स्मार्टफोनस्य अनुप्रयोगभण्डारस्य माध्यमेन, डाउनलोड् भवन्ति । परन्तु तेषां कार्यक्षमता न्यूना भविष्यति, विशिष्टेन टीवी-सङ्गतिः च गारण्टीकृता नास्ति, विशेषतः स्मार्टफोन-माडलेन स्मार्ट-टीवी-माडलेन च युगपत् संगततायाः अतः भवतः सर्वोत्तमः शर्तः आधिकारिकं एप् डाउनलोड् कर्तुं विकल्पः अस्ति।

Smart View अनुप्रयोग प्रणाली आवश्यकताएँ

अनुप्रयोगस्य सम्यक् संचालनाय आवश्यकाः निम्नलिखितप्रणालीआवश्यकताः सन्ति । वर्षानुसारं समर्थिताः टीवी-माडलाः : १.

  • २०११ : LED D7000 अपि च ततः उपरि, PDP D8000 अपि च ततः परम् ।
  • २०१२ : एलईडी ईएस७५०० अपि च ततः परं, पीडीपी ई८००० ततः उपरि ।
  • २०१३: LED F4500 तथा ततः उपरि (F9000 अपि च ततः परं विहाय), PDP F5500 अपि च ततः परम् ।
  • २०१४: एच्४५००, एच्५५०० तथा ततः परं (एच६००३/एच६१०३/एच६१५३/एच६२०१/एच६२०३ व्यतिरिक्त)।
  • २०१५: जे५५०० अपि च ततः परं (जे६२०३ व्यतिरिक्तम्)।
  • २०१६: के४३००, के५३०० इत्यादयः ।
  • >२०१७ ततः परं च सर्वे मॉडल् समर्थिताः सन्ति ।

समर्थिताः चलयन्त्रमाडलाः : १.

  • एण्ड्रॉयड् – संस्करणं ४.१ अपि च उच्चतरात् ।
  • iOS – 7.0 संस्करणात् अपि च ततः परम्।

PC अथवा लैपटॉपतः सूचनां प्रदर्शयितुं प्रणाली आवश्यकताः : १.

  • प्रचालनतन्त्रम् – विण्डोज ७, ८, ८.१, १० ।
  • प्रोसेसर – Intel Pentium 1800 Mhz इत्यस्मात् आरभ्य ततः अधिकम् ।
  • रैम् – न्यूनतमं 2GB ।
  • विडियो कार्ड् ३२-बिट् अस्ति, यस्य न्यूनतमं रिजोल्यूशनं १०२४ x ७६८ अस्ति ।

Samsung Smart View एप् सेटअप करणम्

पदे पदे निर्देशः : १.

  • टीवी-स्मार्टफोन् च एकस्मिन् एव वाई-फाई-जालपुटे सम्बद्धौ भवितुमर्हति ।
  • एप्लिकेशनं डाउनलोड् कृत्वा स्मार्टफोन् मेन्यू मध्ये चिह्नं नुत्वा तत् प्रारम्भं कुर्वन्तु ।Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्
  • एकः एप्लिकेशनः उद्घाट्यते यस्मिन् एकं बटनं उपलब्धं भविष्यति – टीवी-सङ्गतिं कुर्वन्तु।Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्
  • यन्त्रचयनमेनू उद्घाट्यते, सूचीयां, भवद्भिः तस्य नाम क्लिक् कृत्वा टीवी चयनं कर्तव्यम् ।Samsung TV remote app इत्यस्य चयनं, डाउनलोड्, इन्स्टॉल च कथं करणीयम्
  • तदनन्तरं टीवी-पर्दे एकं पॉप-अप-विण्डो दृश्यते :
    • TVs 2011 – 2013: भवद्भिः “Allow” इति बटनं क्लिक् कर्तव्यम्।
    • TVs 2014 and newer: भवद्भिः 4-अङ्कीयं कोडं प्रविष्टव्यं यत् पर्दायां प्रदर्शितं भविष्यति।
  • अधुना स्मार्टफोन-एप् टीवी च संयोजिताः सन्ति, सर्वाणि कार्याणि च उपयोक्तुं शक्यन्ते ।

सामान्यतया, एप्लिकेशन रिमोट् संस्थापनेन सर्वाणि गृहयन्त्राणि एकस्मिन् बहुमाध्यमजाले संयोजयितुं शक्यन्ते । अत्यन्तं सुविधाजनकम् अस्ति, सोफे आरामेन उपविष्टुं शक्यते, तथा च केवलं स्मार्टफोनं हस्ते धारयित्वा, बृहत् टीवी-पर्दे यत्किमपि सूचनां प्रदर्शयितुं शक्यते। अवश्यं, यदि गृहे सिनेमागृहमपि अस्ति, तर्हि एप्लिकेशनेन भवन्तः चलच्चित्रप्रदर्शनस्य व्यवस्थां कर्तुं शक्नुवन्ति, तथैव व्यक्तिगत-वीडियो-दृश्यानि उत्तम-संकल्पेन, शक्तिशालिना च ध्वनि-रूपेण च द्रष्टुं शक्नुवन्ति यतः संगतता महत्त्वपूर्णा अस्ति, अतः परस्परं संवादं कुर्वन्तः सर्वे उपकरणाः Samsung ब्राण्ड्-कृताः भवेयुः इति अनुशंसितम् ।

Rate article
Add a comment