एण्ड्रॉयड् तथा आईओस् इत्यत्र स्मार्ट टीवी कार्याणि नियन्त्रयितुं टीवी कृते रिमोट् कण्ट्रोल् एप्स्

Пульт для телевизора Smart TV на смартфонахПриложения

दूरनियन्त्रणं, यत् Wi-Fi मार्गेण अन्तर्जालसङ्गणकेन सह सम्बद्धं भवति, तत् एण्ड्रॉयड् अथवा iOS आधारितं स्मार्टफोनेषु अथवा टैब्लेट् मध्ये डाउनलोड् कृत्वा विभिन्नब्राण्ड्-टीवी-सहितं युग्मरूपेण स्थापयितुं शक्यते, येन भवान् एण्ड्रॉयड्-इत्यत्र स्वस्य दूरभाषात् अन्येभ्यः उपकरणात् वा टीवी-नियन्त्रणं कर्तुं शक्नोति तथा च… iOS. आधिकारिकनिर्मातृभिः विकसितम् एतत् अनुप्रयोगं App Store and Play Market इत्यत्र उपलभ्यते । दूरस्थः एप् उपयोगः सुलभः अस्ति तथा च नष्टस्य अथवा भग्नस्य कारखानस्य एप् प्रतिस्थापयितुं शक्नोति।

Samsung TVs कृते आधिकारिकं दूरनियन्त्रण-अनुप्रयोगाः: डाउनलोड् कृत्वा प्रबन्धयन्तु

Samsung Smart TV कृते 2 मुख्याः दूरनियन्त्रण-अनुप्रयोगाः सन्ति: Android अथवा iOs ऑपरेटिंग् सिस्टम् इत्यत्र चालितानां फ़ोनानां टैब्लेट्-इत्यस्य च कृते । प्रथमसमूहस्य उपकरणानां कृते Samsung Smart TV WiFi Remote इति अनुप्रयोगः विकसितः अस्ति . प्ले स्टोर तः संस्थापनं कर्तुं शक्यते । एतत् पूर्वमेव १०,०००,००० जनानां कृते अवतरणं कृतम् अस्ति ।

Samsung virtual remote control इत्यस्य माध्यमेन फ़ोनतः TV इत्यस्य नियन्त्रणं कथं करणीयम्

भवतः एण्ड्रॉयड् मोबाईल्-यन्त्रे वर्चुअल् रिमोट् कण्ट्रोल् संस्थापितस्य अनन्तरं भवता टीवी-सहितं युग्मीकरणं करणीयम् । एतत् कर्तुं स्क्रीनस्य उपरि स्थितं शक्तिबटनं अन्विष्य क्लिक् कृत्वा “Automatic search” इति पेटीयां टिक्य “Search” इति बटन् नुदन्तु । यदा कार्यक्रमः टीवीं पश्यति तदा भवद्भिः नूतनयन्त्रस्य योजनस्य पुष्टिः कर्तव्या । पारम्परिकदूरनियन्त्रणकार्यस्य (चैनलस्विचिंग्, वॉल्यूम कण्ट्रोल्) अतिरिक्तं अतिरिक्तानि सन्ति :

  • इष्टस्य विडियो इनपुटस्य चयनं (HDMI1, HDMI2, HDMI3, PC, TV);
  • अनुकूलितचैनलस्य आयातः निर्यातश्च;
  • बालसुरक्षासङ्केतं स्थापयित्वा;
  • चैनलसूचीं सम्पादयन् ।

Smart TV Remote app कथं सेटअप कर्तव्यम् अस्मिन् विडियो मध्ये दर्शितम् अस्ति: https://www.youtube.com/watch?v=ddKrn_Na9T4 यदि उपकरणं iOs मञ्चे चालितं भवति तर्हि AnyMote Smart Universal Remote एप् उपलभ्यते… एप् स्टोर . इदं न केवलं निर्दिष्टब्राण्ड्-टीवी-कृते उपयुक्तम्, अपितु शार्प्-माडल-कृते अपि उपयुक्तम् अस्ति, अपि च दूरतः कार्याणि नियन्त्रयितुं शक्नोति ।

फिलिप्स् ब्राण्ड् टीवी रिमोट् कण्ट्रोल्

अस्य निर्मातुः आधिकारिकः अनुप्रयोगः Philips MyRemote इति अस्ति . एण्ड्रॉयड्, आईओएस उपकरणानां कृते संस्करणाः सन्ति । अनुप्रयोगे सर्वाणि मानकविशेषतानि सन्ति । तदतिरिक्तं सरलतया पाठं प्रविष्टुं, उपकरणानां मध्ये माध्यमसञ्चिकाः स्थानान्तरयितुं च शक्नोति । Philips MyRemote अत्यन्तं कार्यात्मकम् अस्ति: अस्य अनुप्रयोगस्य साहाय्येन, स्वस्य गृहजालस्य परिधिमध्ये, भवान् बहुमाध्यमसञ्चिकाः स्थानान्तरयितुं, पाठसन्देशान् लिखितुं, टीवी-पर्दे प्रदर्शयितुं च शक्नोति अनुप्रयोगस्य अन्तरफलकं सरलं अवगम्यमानं च अस्ति । भवतः टीवी-नियन्त्रणस्य अतिरिक्तं Philips MyRemote इत्यनेन निर्दिष्टस्य ब्राण्ड् इत्यस्य प्लेयर्, ऑडियो सिस्टम् इत्यादीन् टीवी-इत्येतत् नियन्त्रितम् अस्ति ।

अनुप्रयोगस्य उपयोक्तारः अस्य अनुप्रयोगस्य एतादृशान् दोषान् टिप्पणीं कुर्वन्ति यथा बहूनां पॉप-अप-विज्ञापनानाम् उपस्थितिः निरन्तरं विचलित-विज्ञापनं, उपकरणानां समन्वयनस्य प्रक्रियायां पुनः पुनः विफलता

एप् स्वस्य टीवी-सङ्गणकेन सह कथं सम्बद्धं कृत्वा तस्य नियन्त्रणं कथं करणीयम् इति अस्मिन् विडियो मध्ये दर्शितम् अस्ति: https://www.youtube.com/watch?v=qNgVTbLpSgY

एण्ड्रॉयड् तथा iOs उपकरणानां कृते Panasonic TVs कृते रिमोट् कण्ट्रोल्

Panasonic Smart TVs कृते एकः आधिकारिकः नियन्त्रण-अनुप्रयोगः विकसितः अस्ति – Panasonic TV Remote 2 . एतेन २०११-२०१७ यावत् Panasonic VIERA TV मॉडल् इत्यनेन सह कार्यं कर्तुं सुलभं भवति । एण्ड्रॉयड् अथवा iOs ऑपरेटिंग् सिस्टम् इत्यनेन सह फ़ोन् अथवा टैब्लेट् इत्यत्र एतत् एप्लिकेशनं संस्थापयितुं शक्नुवन्ति। उपकरणानां मध्ये डाउनलोड् कृत्वा युग्मीकरणं कृत्वा उपयोक्ता टीवीं सहजतया नियन्त्रयितुं शक्नोति । iOs प्रचालनतन्त्राधारितयन्त्राणां कृते संस्करणे, मोबाईलयन्त्रात् वा टैब्लेट् वा टीवी-मध्ये विडियो-सञ्चिकाः, चित्राणि वा वेबसाइट्-स्थानानि वा स्थानान्तरयितुं कार्यं उपलभ्यते तथा च तद्विपरीतम् अनुप्रयोगस्य संयोजनं संचालनं च कष्टं न जनयति। https://youtu.be/Of20OyQaK4I

LG Smart TV कृते दूरस्थः एप्

अस्य निर्मातुः टीवी-इत्यस्य कृते LG TV Remote इति वर्चुअल् रिमोट् कण्ट्रोल् इत्यस्य रूपेण एकः कार्यक्रमः विकसितः अस्ति । एण्ड्रॉयड् उपकरणानां कृते अपि च iPhone, iPad इत्येतयोः कृते उपयुक्तम् अस्ति । अनुप्रयोगस्य २ संस्करणाः सन्ति : १.

  • LG TV Remote २०१२ तः पूर्वं निर्मितानाम् टीवी-इत्यस्य कृते उपयुक्तम् अस्ति ।
  • एलजी टीवी रिमोट। एप्लिकेशनस्य एतत् संस्करणं २०१२ तमे वर्षे ततः परं च विमोचितानाम् एलजी-टीवी-इत्यस्य कृते विनिर्मितम् अस्ति ।

एप् गूगलप्ले इत्यत्र उपलभ्यते।

LG TV Remote मार्गेण स्वस्य फ़ोनतः स्वस्य टीवी कथं नियन्त्रयितुं शक्यते

संस्थापनानन्तरं वर्चुअल् रिमोट् प्रारब्धस्य अनन्तरं भवद्भिः मानकपदार्थाः कर्तव्याः: स्वस्य दूरभाषस्य अथवा टैब्लेट्-टीवी-योः मध्ये युग्मम् । यन्त्रं सफलतया संयोजयितुं भवद्भिः टीवी चालू कृत्वा अन्तर्जालसङ्गणकेन सह सम्बद्धं कर्तव्यम् । उभयत्र उपकरणं एकस्मिन् Wi-Fi router इत्यनेन सह सम्बद्धं भवितुमर्हति । भवान् रूटरं विना कर्तुं शक्नोति तथा च प्रत्यक्षतया सम्बद्धं कर्तुं शक्नोति यदि टीवी-मध्ये Wi-Fi Direct-कार्यं भवति। LG TV Remote इत्यत्र एतानि विशेषतानि प्राप्यन्ते ।

  • द्वितीयः पटलः (यन्त्रपर्दे टीवी-प्रतिबिम्बस्य प्रतिलिपिं दृष्ट्वा);
  • संस्थापितानां टीवी-अनुप्रयोगानाम् उपयोगः;
  • अनुप्रयोगानाम् अन्वेषणं, सामग्रीं;
  • मात्रानियन्त्रणम्, चैनलस्विचिंग्;
  • मीडिया सामग्रीं प्रारम्भं कुर्वन्तु;
  • पर्दायां चित्राणां स्क्रीनशॉट्।

एप्लिकेशनस्य स्थापना, संयोजनं च विडियोमध्ये चर्चा कृता अस्ति: https://youtu.be/jniqL9yZ7Kw?t=25

सोनी ब्राविया कृते वर्चुअल् रिमोट्

अस्य निर्मातुः टीवी-कृते Sony TV SideView Remote अनुप्रयोगः निर्मितः अस्ति , यः नियन्त्रणकार्यस्य समुच्चयेन सह मानककारखानदूरनियन्त्रणस्य कार्याणि करोति एण्ड्रॉयड्, आईओएस स्मार्टफोन् इत्येतयोः कृते आधिकारिक एप् स्टोर्स् इत्यत्र उपलभ्यते । पूर्वस्मिन् संस्करणे इव अनुप्रयोगस्य संस्थापनानन्तरं भवद्भिः उपकरणानां युग्मीकरणं करणीयम् । एतत् कर्तुं भवद्भिः प्रोग्राम् मेन्यू मध्ये “Add” इति द्रव्यं चित्वा यन्त्रेण सह सम्बद्धं कर्तव्यम् । वर्चुअल् कन्सोल् इत्यनेन सह, भवान् कर्तुं शक्नोति:

  • “TV guide” कार्यस्य उपयोगं कुर्वन्तु (द्वितीयपर्दे उपयोगेन अर्थात् समानान्तरेण TV पश्यन् नूतनानां टीवी-प्रदर्शनानां अन्वेषणं);
  • स्वकीयाः टीवी-कार्यक्रमसूचिकाः निर्मायताम्;
  • स्मार्टघटिका SmartWatch3 इत्यनेन स्वस्य टीवीं नियन्त्रयन्तु;
  • लोकप्रियतायाः अनुसारं टीवी-कार्यक्रमानाम् क्रमणं कुर्वन्तु।

एप् कस्यापि निर्मातुः एण्ड्रॉयड् स्मार्टफोन्, तथैव एक्सपीरिया, सैमसंग गैलेक्सी, गूगल नेक्सस् उपकरणैः सह सङ्गतम् अस्ति ।

TV SideView app इत्येतत् स्वस्य TV इत्यनेन सह कथं संयोजयितुं शक्यते इति अस्मिन् विडियो मध्ये दर्शितम् अस्ति: https://www.youtube.com/watch?v=22s_0EiHgWs

Sharp smart TVs कृते रिमोट् कण्ट्रोल् एप्

अस्मिन् सन्दर्भे आधिकारिकं SmartCentral Remote app करिष्यति . एण्ड्रॉयड्-यन्त्राणां, आईफोन्-आइपैड्-इत्यस्य च कृते उपलभ्यते ।

Sharp SmartCentral Remote अनुप्रयोगस्य विशिष्टता अस्ति यत् एतत् केवलं आङ्ग्लभाषायां एव उपलभ्यते, यत् अपरिचितानाम् कृते असुविधाजनकम् अस्ति ।

वर्चुअल् रिमोट् कण्ट्रोल् एकदा एव अनेकाः शार्प् टीवी नियन्त्रयितुं समर्थः अस्ति, तथा च मोबाईल-यन्त्रेभ्यः अन्तर्जालतः च बृहत्-पर्दे मीडिया-सञ्चिकाः स्थानान्तरयितुं अपि शक्नोति

स्मार्ट टीवी इत्यत्र टीवी नियन्त्रयितुं दूरनियन्त्रणकार्यक्रमस्य अनधिकृतसंस्करणम्

स्मार्टटीवी-रिमोट्-इत्यस्य आधिकारिकसंस्करणानाम् अतिरिक्तं अनधिकृत-अनुप्रयोगाः अपि सन्ति ये तृतीय-पक्षस्य साइट्-तः निःशुल्कं डाउनलोड् कर्तुं शक्यन्ते । एतेषु संस्करणेषु अन्तर्भवन्ति : १.

  1. टीवी कृते दूरनियन्त्रणम् . एप् सरलं अन्तरफलकं भवति, तस्य उपयोगः सुलभः च अस्ति । एतत् सार्वजनिक-वाई-फाई-जालस्य माध्यमेन सम्बद्ध्य अवरक्त-माध्यमेन कार्यं करोति, तथैव IR Blaster-मोड्-मध्ये अपि । अनुप्रयोगः सार्वत्रिकः अस्ति, अतः विगतकेषु वर्षेषु उत्पादितानां अधिकांशस्मार्टटीवीषु एतत् उपयुक्तं भविष्यति । उपयोक्तारः बहुविज्ञापनस्य कारणं दूरनियन्त्रणस्य महत्त्वपूर्णहानिः इति वदन्ति, यत् निष्क्रियं कर्तुं न शक्यते ।
  2. दूरनियन्त्रण प्रो . रिमोट् कण्ट्रोल् सार्वत्रिकः अस्ति, स्मार्टटीवी इत्यस्य विभिन्नमाडलस्य कृते उपयुक्तः अस्ति । अस्य सुखदः अन्तरफलकविन्यासः (तटस्थवर्णाः: ग्रे-श्वेतयोः संयोजनम्), नियन्त्रणबटनस्य सुविधाजनकं स्थानं अस्ति । निःशुल्कं उपलब्धम्, विज्ञापनं समाविष्टम् अस्ति।
  3. स्मार्टफोन दूरनियन्त्रणम् . _ स्मार्टफोनस्य कृते अपि एषः सार्वत्रिकः कार्यक्रमः अस्ति, यस्य कार्याणां मानकसमूहः अस्ति । उपकरणानां मध्ये युग्मीकरणं इन्फ्रारेड् अथवा वाई-फाई मार्गेण भवति । अनुप्रयोग-अन्तरफलकं सरलं, प्रबन्धनं कठिनं नास्ति, परन्तु कार्यक्रमस्य हानिः निरन्तरं पॉप-अप-विज्ञापनम् अस्ति ।
  4. सार्वभौमिक दूरस्थ टीवी . अस्मिन् सार्वभौमिकदूरस्थे उपयोक्तृ-अनुकूलं अन्तरफलकं भवति: नियन्त्रणानि सुविधानुसारं स्थापितानि सन्ति – यथा मानककारखानदूरनियन्त्रणेषु । कार्यक्रमः निःशुल्कः अस्ति, संचालनकाले बहुसंख्याकाः विज्ञापनाः दृश्यन्ते ।

स्मार्ट टीवी-इत्यस्य दूरनियन्त्रणानि यत् एप्-रूपेण भवतः मोबाईल-यन्त्रे संस्थापयितुं शक्यन्ते, तत् सुलभं नवीनता अस्ति । ते कारखानस्य रिमोट् प्रतिस्थापयितुं शक्नुवन्ति, ये प्रायः नष्टाः अथवा विफलाः भवन्ति । तदतिरिक्तं वर्चुअल् रिमोट् कंट्रोल्स् कार्याणां विस्तृतां श्रेणीं (द्वयपर्दे, माध्यमसामग्रीणां अन्वेषणं, स्थानान्तरणं च) प्रदाति ।

Rate article
Add a comment

  1. Анастасия

    У меня на телефоне (Xiaomi note7) есть встроенное приложение Mi Remote, но я пользуюсь на данный момент Samsung Smart TV Remote. У Mi Remote есть пару недостатков, там небольшой выбор брендов и он часто не может найти устройство. С самсунгом у меня таких, проблем не возникало, полностью довольна приложением.

    Reply
    1. Михаил

      Mi Remote хорошее приложение, выбора много не только для телевизора, но и для других смарт устройств. Правда, минусы в нем действительно есть. Хотя выбора моделей мне хватает, но не всегда само приложением работает корректно. Иногда, просто не хватает дистанции или еще чего для взаимодействия с самим устройством. Думаю над тем, чтобы скачать что-то новое, в статье кстати, много приложений приведено, но т.к. у нас почти вся техника самсунг – по вашему совету в том числе – скачаю именно Самсунг Смарт ТВ.

      Reply
  2. Мария

    Есть у нас пульт для Sony, нравится возможность создания списка излюбленных программ. Каналов и телепередач уйма, можно не запомнить понравившиеся. А тут смотришь, сразу помечаешь те, что вызвали интерес, и следишь за их последующими выпусками. Периодически то или иное шоу надоедает, тогда вычеркиваю его. Функцию второго экрана не использую, поскольку трудно сосредоточиться на программе, если параллельно с ее просмотром еще что-то подыскивать. В целом, виртуальный пульт мне понравился, с ним удобней. 

    Reply