Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्

Приложения

Samsung Smart View इति एकः लोकप्रियः एप्लिकेशनः अस्ति यत् भवान् स्वस्य स्मार्टफोनस्य अथवा लैपटॉपस्य/कम्प्यूटरस्य सामग्रीं स्वस्य टीवी-मध्ये सुलभतया द्रष्टुं शक्नोति। सैमसंग स्मार्ट व्यू एप् मोबाईल-उपकरणानाम् कृते निर्मितम् अस्ति । सॉफ्टवेयरं संस्थाप्य उपयोक्तारः स्मार्टफोनस्य उपयोगेन टीवीं नियन्त्रयितुं अपि शक्नुवन्ति। अधः भवान् PC, फ़ोने, Smart TV इत्यत्र Smart View कार्यक्रमस्य संस्थापनस्य कार्यक्षमतायाः विशेषतानां च परिचयं कर्तुं शक्नोति।
Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्

Samsung Smart View: एतत् एप् किम् अस्ति तथा च किमर्थम् अस्य आवश्यकता अस्ति

Samsung Smart View इति एप्लिकेशनं
Samsung Smart TV – स्वामिनः कृते निर्मितम् अस्ति .
विजेट् संस्थापितम्उपकरणेषु स्थापितं सॉफ्टवेयरं भवन्तं स्मार्टफोनतः प्रत्यक्षतया टीवी-मध्ये सामग्रीं द्रष्टुं शक्नोति। आवश्यकतानुसारं उपयोक्ता न केवलं दूरभाषात् विडियो, अपितु फोटो अपि टीवी-माध्यमेन द्रष्टुं शक्नोति। तदतिरिक्तं भवान् Samsung Smart TV इत्यत्र स्वस्य दूरभाषात् ऑडियो क्लिप्स् श्रोतुं शक्नोति। उभयत्र उपकरणं वाई-फाई-सङ्गणकेन सह सम्बद्धम् इति सुनिश्चितं कर्तुं महत्त्वपूर्णम् अस्ति । स्मार्टफोन/पीसी टीवी इत्यनेन सह युग्मीकरणं कृत्वा सैमसंग स्मार्ट व्यू एप् संस्थापितम् अभवत् ततः परं उपयोक्ता विडियो तथा फोटो द्रष्टुं/श्रव्यक्लिप् श्रोतुं आनन्दं प्राप्तुं शक्नोति। एप्लिकेशनं भवन्तं प्लेलिस्ट् सेट् कर्तुं शक्नोति येन भवन्तः नित्यक्रियाभ्यः विचलिताः न भूत्वा विडियो द्रष्टुं वा स्वस्य प्रियं संगीतं श्रुत्वा वा आनन्दं प्राप्तुं शक्नुवन्ति। दूरस्थं प्लेबैकनियन्त्रणं सम्भवति। विडियो पुनः व्याप्तं कर्तुं शक्यते, प्लेबैकं स्थगयितुं/प्रारम्भयितुं शक्यते।

Samsung इत्यत्र Smart View कथं कार्यं करोति

Samsung Smart View इत्यस्य उपयोगाय उपयोक्त्रे निम्नलिखितस्य उपलब्धतायाः पालनं कर्तव्यं भविष्यति:

  • टीवी श्रृङ्खला सैमसंग स्मार्ट टीवी;
  • स्मार्ट व्यू एप् संस्थापितम् अस्ति स्मार्टफोन/पीसी;
  • उपकरणानि समन्वययितुं वाई-फाई।

Wi-fi चालू कृत्वा स्मार्टफोन / PC टीवी इत्यनेन सह सम्बद्धं भवति। अग्रे कर्माणि क्रियमाणानि निर्देशानुसारेण । समन्वयनस्य अनन्तरं यन्त्राणि बृहत्पर्दे उद्घाटनीयां सञ्चिकां चिन्वन्ति ।

टीका! Smart View संयोजने अतिरिक्तसाधनानाम् उपयोगस्य आवश्यकता नास्ति। वायरलेस् एक्सेस प्वाइण्ट् (Wi-fi) भवितुं पर्याप्तम् ।

अनुप्रयोग कार्यक्षमता

Samsung Smart View इत्यस्य उपयोगं आरभ्यतुं पूर्वं लोकप्रियस्य सॉफ्टवेयरस्य कार्यक्षमतायाः परिचयः करणीयः । सैमसंग टीवी-पैनल-सहित-तृतीय-पक्ष-उपकरणैः सह कार्यं कर्तुं विनिर्मितस्य अनुप्रयोगस्य महत्त्वपूर्ण-कार्यात्मक-विकल्पेषु एषा क्षमता अस्ति यत्:

  • दूरनियन्त्रणं विना टीवी रिसीवर नियन्त्रणम्;
  • क्रीडां कुर्वन् स्वस्य दूरभाषस्य/टैब्लेट् इत्यस्य उपयोगं जॉयस्टिकरूपेण भवति;
  • बहुमाध्यमसामग्रीणां (वीडियो / फोटो / श्रव्यसञ्चिकाः) चलयन्त्रात् विशालपर्दे स्थानान्तरणं प्लेबैकं च;
  • शीघ्रं भवतः प्रियसामग्रीदर्शनं आरभ्यतुं प्लेलिस्ट्-निर्माणम्;
  • PC स्मृत्याः १ सञ्चिकां वा सम्पूर्णं निर्देशिकां वा अनुप्रयोगे लोड् करणम्;
  • यन्त्रेण सह सम्बद्धानां उपकरणानां सामग्रीं टीवी-माध्यमेन दृष्ट्वा।

Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्एप्लिकेशनेन उपयोक्तारः स्वस्मार्टफोने टीवी-दृश्य-विधिं सेट् कर्तुं शक्नुवन्ति । एषः विकल्पः बृहत्परिवारानाम् कृते सर्वाधिकं आकर्षकः भविष्यति। नियमतः परिवारस्य सदस्यानां कृते परस्परं सहमतिः कृत्वा सर्वेभ्यः रोचमानं कार्यक्रमं चिन्वितुं अत्यन्तं कठिनम् अस्ति। विवादं परिहरितुं भवान् Samsung Smart View app संस्थापयितुं शक्नोति, यत् सर्वे स्वस्य प्रियं टीवी शो/चलच्चित्रं स्वस्य व्यक्तिगत स्मार्टफोन् मध्ये द्रष्टुं शक्नुवन्ति। न न्यूनं रोचकं निद्राविधिकार्यम् अस्ति। एषः विकल्पः टीवी-अवरितस्य अनन्तरम् अपि स्मार्टफोन-/पीसी-मध्ये टीवी-चैनेल्-दर्शनं उपयोक्तृभ्यः शक्नोति । दर्शकाः विलम्बेन रात्रौ, तस्मिन् क्षणे यदा सर्वे परिवारस्य सदस्याः शयनं कृतवन्तः, तदापि एतस्य समारोहस्य प्रशंसा कर्तुं समर्थाः सन्ति, परन्तु ते अद्यापि सोप-ओपेरा-प्रसारणस्य अग्रिम-प्रकरणं द्रष्टुम् इच्छन्ति |. अस्मिन् सति स्लीप् मोड् सेट् कर्तुं, स्मार्टफोन् चालू कर्तुं, हेडसेट् कनेक्ट् कर्तुं च पालनं कर्तुं पर्याप्तं भविष्यति । तदनन्तरं केवलं सुलभकुर्सिषु आरामेन उपविश्य प्रियजनानाम् निद्रां न बाधित्वा स्वस्य प्रियं श्रृङ्खलां द्रष्टुं एव अवशिष्टम् अस्ति

Samsung Smart View कथं डाउनलोड् कर्तव्यं कथं च उपयोक्तव्यम्

भवान् एकस्मिन् भण्डारे Samsung Smart View इति सॉफ्टवेयरं डाउनलोड् कर्तुं शक्नोति: Google Play / App Store / Samsung Galaxy Apps – Google Play इत्यस्य लिङ्क् https://play.google.com/store/apps/details?id=com.cast.tv इति .स्क्रीनमिरर . तदनन्तरं उपकरणं एकस्मिन् वायरलेस् WiFi नेटवर्क् मध्ये संयोजितं भवति । अधः भवन्तः विभिन्नेषु उपकरणेषु Smart View संस्थापनस्य विशेषताः द्रष्टुं शक्नुवन्ति । Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्

स्मार्ट टीवी पर स्थापना

स्मार्ट टीवी इत्यत्र एप्लिकेशनं संस्थापयितुं टीवी सेटिंग्स् कर्तुं आवश्यकता नास्ति। वाई-फाई-माध्यमेन रूटर-सङ्गणकेन वा केबल-माध्यमेन वा संयोजितुं पर्याप्तम् । तदनन्तरं स्मार्टफोन/पीसी इत्यनेन सह समन्वयनं कर्तुं अनुमतियाः पुष्टिः क्रियते ।

Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्
स्मार्टफोनेन सह विण्डोज कृते स्मार्ट व्यू 2.0 समन्वयनम्

स्मार्टफोने एप्लिकेशनं संस्थापनम्

एकः चरण-दर-चरण-मार्गदर्शकः भवन्तं स्मार्टफोने एप्लिकेशनस्य संस्थापनप्रक्रियायां त्रुटिं न कर्तुं शक्नोति।

चरण 1

सर्वप्रथमं एप्लिकेशनं डाउनलोड् कृत्वा मोबाईल-यन्त्रे संस्थाप्यते । यदि उपयोक्तुः iPhone अथवा iPad अस्ति, रूसीभाषायां सॉफ्टवेयरं डाउनलोड् कर्तुं केवलं App Store मध्ये गच्छन्तु। गूगलप्ले इत्यस्मात् एण्ड्रॉयड् एप् डाउनलोड् कर्तुं शक्नुवन्ति। तदनन्तरं उपकरणं वाईफाई-जालपुटेन सह सम्बद्धं भवति ।
Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्

चरण 2

एप्लिकेशनं स्मार्टफोने प्रारम्भं भवति। यदि टीवी-पटलस्य नाम उपलब्धानां उपकरणानां सूचीयां अस्ति तर्हि एतेन एतत् स्थानीयजालपुटेन सह सम्बद्धम् इति सूचयिष्यति । संयोजनं स्थापयितुं टीवी-पटलस्य नाम नुदन्तु, तदनन्तरं तृतीयपक्षस्य यन्त्रं संयोजितम् इति चेतावनी पटले उद्घाट्यते

चरण 3

सामग्रीप्लेबैकप्रक्रिया आरभ्यतुं Video अथवा Images इति विभागे गत्वा इष्टां सञ्चिकां चिनोतु । यदि भवान् स्वस्मार्टफोनस्य उपयोगं रिमोट् कण्ट्रोल् इत्यस्य रूपेण कर्तुम् इच्छति तर्हि रिमोट् कण्ट्रोल् इत्यस्य चित्रं ट्याप् कर्तव्यम्, यत् स्क्रीनस्य उपरिभागे द्रष्टुं शक्यते
Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्

PC इत्यत्र Samsung Smart View इत्यस्य संस्थापनम्

चरण-दर-चरण-मार्गदर्शिकायाः ​​अनुसरणं कृत्वा भवान् लैपटॉप् / पीसी इत्यत्र सॉफ्टवेयरं संस्थापयितुं शक्नोति:

  1. सर्वप्रथमं PC मध्ये आधिकारिकजालस्थलं उद्घाट्य Support श्रेणीं अन्वेष्टुम्, यत् दक्षिणपार्श्वे मॉनिटरस्य उपरि क्षेत्रे स्थितम् अस्ति ।
  2. ड्रॉप्-डौन् मेन्यू मध्ये Instructions and downloads इति विभागं चिनोतु । नूतनं पृष्ठं उद्घाटितस्य अनन्तरं अधः स्क्रॉल कृत्वा Show additional information इति आदेशं नुदन्तु ।
    Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्
    पीसी मध्ये एप् संस्थापनार्थं स्मार्ट व्यू सेटअप विज़ार्ड
  3. मॉनिटर् मध्ये Samsung Smart View इति वर्गः दृश्यते । इदानीं उपयोक्तारः विभागं गत्वा Download version for Windows इति बटन् नुदन्ति ।
  4. यत् विण्डो दृश्यते तस्मिन् सञ्चिकां डाउनलोड् कर्तुं एकं पुटं चिनोतु । ततः यदा डाउनलोड् प्रक्रिया समाप्तं भवति तस्य क्षणं प्रतीक्ष्यताम्।
  5. अग्रिमः सोपानः अस्ति यत्र वितरणं रक्षितं तत्र निर्देशिकां प्रति गन्तुं भवति ।
  6. संस्थापनं आरभ्यतुं संस्थापनसञ्चिका द्विवारं क्लिक् भवति । अनुज्ञापत्रसम्झौतेः शर्ताः स्वीकृताः भवन्ति तथा च यदा संस्थापनप्रक्रिया समाप्तं भवति तस्य क्षणं प्रतीक्षते।
  7. यदा सॉफ्टवेयर संस्थाप्यते तदा TV Connections इति बटन् नुदन्तु । टीवी-पैनलः, पीसी च गृह-ताररहित-जालपुटेन सह सम्बद्धौ स्तः, टीवी-ग्राहकस्य नाम क्लिक् कृत्वा उपकरणस्य युग्मनस्य पुष्टिं कुर्वन्तु ।
  8. विडियो प्रसारणं आरभ्यतुं इष्टां सामग्रीं चित्वा Add content इति बटन् नुदन्तु । एवं एकं वा अधिकं वा सञ्चिकां योजयितुं शक्यते ।
Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्
PC मध्ये Samsung Smart View इत्यस्य सेटअपं सम्पन्नम्
डाउनलोड् पूर्णं जातस्य अनन्तरं सञ्चिकानाम्नि क्लिक् कृत्वा विडियो प्ले कर्तुं आरभ्यते इति प्रतीक्षां कुर्वन्तु।

किमर्थं Smart View नास्ति

तत्र कालानि सन्ति यदा Smart View टीवी अन्वेष्टुं असफलः भवति। न व्यथित हो ! समस्यायाः समाधानार्थं एतत् पर्याप्तं पालनम् अस्ति : १.

  • यन्त्रं ज्वलन्तम्;
  • कारखाना सेटिंग्स् अद्यतनीकरणम्;
  • एण्टी-वायरस प्रोग्रामं निष्क्रियं कृत्वा, यत् प्रायः बाधां जनयति।

यदि उपरि सूचीकृताः पद्धतयः समस्यायाः समाधानार्थं सहायकाः न अभवन्, तर्हि विशेषज्ञाः अतिरिक्तं Samsung PC Share Manager अनुप्रयोगं (स्थापनसम्बद्धं https://samsung-pc-share-manager.updatestar.com/ru) नेटवर्क टीवी तथा बाह्ययन्त्रं प्रति उपयुज्य सल्लाहं ददति with software ). Smart View app इत्यस्य उपयोगेन स्वस्य स्मार्टफोनं स्वस्य TV इत्यनेन सह कथं कनेक्ट् कृत्वा एप् सेटअपं कर्तुं शक्यते: https://youtu.be/88JecdIhyyQ

Smart View किमर्थं कार्यं न करोति

प्रायः उपयोक्तारः शिकायतुं शक्नुवन्ति यत् Smart View कार्यक्रमः कार्यं न करोति। अधः भवन्तः एतादृशस्य उपद्रवस्य सामान्यतमा कारणानि तस्य निवारणस्य उपायान् च प्राप्नुवन्ति ।

  1. स्मार्ट व्यू टीवी न प्राप्नोति . अस्मिन् परिस्थितौ सॉफ्टवेयरस्य अद्यतनीकरणस्य पालनं कर्तुं विशेषज्ञाः अनुशंसन्ति। २०११-२०१४ कालखण्डे प्रदर्शिताः टीवी-कृते एषा कष्टा सर्वाधिकं प्रासंगिका अभवत् । एते उपकरणानि Smart Hub सेवां समर्थयन्ति, परन्तु Smart उपकरणानि इति वर्गीकृतानि न सन्ति । TENET सेवायाः सह समन्वयनं कृत्वा उपयोक्ता अद्यतनसङ्कुलं प्राप्तुं शक्नोति ।Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्
  2. दत्तांशस्थापनप्रक्रियायां संयोजनं स्थापयितुं असमर्थता / दीर्घविलम्बः . अस्मिन् सति स्मार्टफोन-टीवी-योः मध्ये दूरं न्यूनीकर्तुं पालनं कर्तुं विशेषज्ञाः सल्लाहं ददति, यतः वायरलेस्-सञ्चारस्य उपयोगेन यदि उपकरणानि परस्परं दूरं स्थितानि सन्ति तर्हि निश्चित-प्रतिशतस्य आँकडानां हानिः भवति
  3. टीवी मध्ये टैब्लेट्/कम्प्यूटर सामग्री न वाद्यते . प्रायः एतादृशस्य समस्यायाः कारणं सम्बद्धे यन्त्रे संस्थापितः एण्टीवायरस प्रोग्राम् भवति तथा च तस्मिन् प्रवेशं अवरुद्धं करोति । एण्टीवायरसस्य निष्क्रियीकरणं पर्याप्तं भवति तथा च समस्या निराकृता भविष्यति।
  4. टीवी अनुरोधानाम् (आदेशानां) प्रतिक्रियां न ददाति . अस्मिन् सति अन्तःनिर्मितस्य Bluetooth मॉड्यूलस्य कार्यक्षमतां/बाह्यरूटरस्य सम्यक् संयोजनं परीक्षितुं शक्यते ।
  5. सॉफ्टवेयर क्रैश भवति . एषा समस्या सूचयति यत् स्मार्टफोनः Samsung Smart View इत्यनेन सह कार्यं कर्तुं न निर्मितः अस्ति। एण्ड्रॉयड् अपडेट् आवश्यकम्।

Samsung Smart View इति किम्, एप् कथं डाउनलोड् कृत्वा सेट् अप करणीयम्Smart View इति भवतः Samsung smart TV इत्यस्य नियन्त्रणस्य एकः सुलभः उपायः अस्ति । पूर्वस्थापितं एप् उपयुज्य उपयोक्तारः रिमोट् खातं कृत्वा स्वस्मार्टफोनात् टीवी नियन्त्रयितुं शक्नुवन्ति। Samsung Smart View कार्यं न करोति तथा च Galaxy phone इत्यनेन सह Smart TV / Android TV इत्यस्य ज्ञापनं किमर्थं न करोति: https://youtu.be/Y-Tpxu1mRwQ एकः अतिरिक्तः लाभः चित्रसिंकं चालू कर्तुं वा स्लीप मोड सेट् कर्तुं वा क्षमता भविष्यति। कार्यक्रमस्य संस्थापनस्य प्रक्रिया अत्यन्तं सरलम् अस्ति । त्रुटिं न कर्तुं भवन्तः पदे पदे निर्देशान् अनुसरणं कुर्वन्तु ।

Rate article
Add a comment