Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यते

Приложения

स्मार्ट टीवी Samsung Tizen इत्यत्र तृतीयपक्षीय-अनुप्रयोगाः कानि सन्ति तथा च Smart TV Samsung इत्यत्र अनधिकृत-विजेट्-इत्येतत् कथं संस्थापनीयम् – वयं अवगच्छामः कार्यान्वितुं च।स्मार्टटीवी-उपयोक्तृणां निजनिग्रहे न केवलं दूरदर्शनग्राहकं, अपितु पूर्णरूपेण सङ्गणकमपि प्राप्यते । आरम्भादेव अत्र केचन अनुप्रयोगाः उपलभ्यन्ते, परन्तु केषाञ्चन कृते ते पर्याप्ताः न भवेयुः । एवं सति स्वामित्वयुक्तस्य अनुप्रयोगभण्डारस्य उपयोगः सम्भवति । परन्तु उपयोक्तारः एतादृशेषु कार्यक्रमेषु अपि रुचिं लभन्ते ये एवं दुर्गमाः भविष्यन्ति । अस्मिन् सति भवद्भिः तृतीयपक्षस्रोताभ्यां कार्यक्रमान् अवतरणं कर्तव्यम् । एवं सति विशेषा संस्थापनप्रक्रिया प्रदत्ता भवति । तृतीयपक्षस्य कार्यक्रमानां उपयोगं कुर्वन् भवद्भिः स्मर्तव्यं यत् उपयोक्ता तान् स्वस्य जोखिमे, जोखिमे च संस्थापयति । येषु साइट्-स्थानेषु सः विश्वसिति तस्मात् एव डाउनलोड् करणीयम् ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेतृतीयपक्षस्य एप्स् विजेट् च सैमसंग स्मार्ट टीवी इत्यस्य कार्यक्षमतां विस्तारयन्ति, तथापि ते सम्यक् कार्यं न करिष्यन्ति इति जोखिमः अस्ति, यतः तेषां परीक्षणं प्रायः न भवति ।

Tizen चालयन् Smart TV इत्यत्र तृतीयपक्षीय-अनुप्रयोगानाम् संस्थापनस्य प्रक्रिया

अनधिकृत-अनुप्रयोगानाम् संस्थापनात् पूर्वं भवद्भिः सेटिङ्ग्स् समायोजितव्याः येन ऑपरेटिंग् सिस्टम् नूतनानां प्रोग्राम्-स्थापनस्य अनुमतिं ददाति । एतत् पदद्वयेन क्रियते । प्रथमं भवद्भिः संस्थापनविकल्पं सक्षमं कर्तव्यम् । एतत् एवं क्रियते- १.

  1. भवद्भिः सेटिङ्ग्स् उद्घाटयितुं आवश्यकम्।
  2. ततः भवद्भिः “Personal” इति विभागं गन्तव्यम् ।
  3. भवद्भिः “सुरक्षा” उपविभागं गन्तव्यम् ।
  4. सूचीयां तृतीयपक्षस्रोताभ्यां अनुप्रयोगानाम् संस्थापनसम्बद्धां रेखां अन्वेष्टुं “सक्षमम्” इति मूल्यं निर्दिश्य एतत् विकल्पं सक्रियं कर्तुं आवश्यकम् ।

तदनन्तरं भवद्भिः developer mode इत्यस्य आरम्भः करणीयः । एतदर्थं निम्नलिखितपदार्थाः ग्रहीतव्याः सन्ति ।

  1. मेनू उद्घाटयन्तु।
  2. Smart Hub इत्यत्र गच्छन्तु। Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यते
  3. Apps उद्घाटयन्तु।
  4. अधुना भवद्भिः ५ अङ्काः प्रविष्टव्याः – Samsung Smart TV pin code इति । यदि परिवर्तनं न कृतम् तर्हि वयं द्वयोः संयोजनयोः एकस्य विषये वदामः : “00000” अथवा “12345” इति ।
  5. “On” इत्यत्र क्लिक् कृत्वा Developer mode सक्रियः भवति ।
  6. तदनन्तरं भवता स्वस्य गृहसङ्गणकस्य IP-सङ्केतं निर्दिष्टव्यम् ।Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यते
  7. तदनन्तरं भवद्भिः टीवी पुनः आरभ्यत इति आवश्यकम् ।

सङ्गणकस्य IP-सङ्केतं नियन्त्रणपटलं गत्वा ज्ञातुं शक्यते । एतत् कर्तुं “Manage networks and sharing” इति विभागं गच्छन्तु । तदनन्तरं भवद्भिः संयोजनं चित्वा वाममूषकबटनेन तस्मिन् क्लिक् कर्तव्यम् । उद्घाटिते प्रपत्रे properties इति बटन् नुदन्तु । यत् विण्डो उद्घाट्यते तस्मिन् भवद्भिः “IPv4 Address” इति पङ्क्तिः अन्वेष्टव्या, या सङ्गणकस्य IP-सङ्केतं सूचयिष्यति ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेअधुना developer mode सक्रियः भविष्यति तथा च तृतीयपक्षीय-अनुप्रयोगानाम् संस्थापनस्य क्षमता उद्घाटिता भविष्यति । स्मार्ट टीवी Samsung Tizen इत्यत्र तृतीयपक्षीय-अनुप्रयोगाः कथं फ़्लैश-ड्राइव् तः संस्थापनीयम् आवश्यकान् कार्यक्रमान् संस्थापयितुं भवद्भिः निम्नलिखितम् अवश्यं कर्तव्यम् ।

  1. भवद्भिः उपयुक्तं अनुप्रयोगं अन्विष्य अन्तर्जालतः संस्थापनसञ्चिकां डाउनलोड् कर्तव्यम् । एतत् कर्तुं भवान् किमपि सुलभं ब्राउजर् उपयोक्तुं शक्नोति ।
    Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यते
    Apk सञ्चिकां प्रारम्भं कुर्वन्तु
  2. यदि apk सञ्चिका सङ्गणके डाउनलोड् कृता आसीत् तर्हि भवद्भिः तस्याः प्रतिलिपिं USB flash drive मध्ये करणीयम्, यत् प्रथमं USB connector मध्ये सम्मिलितं भवति ।
  3. USB फ्लैशड्राइव् कनेक्टर् तः निष्कास्य Smart TV सेट्-टॉप् बॉक्स् मध्ये यत् अस्ति तस्मिन् सम्मिलितं भवति ।
  4. Tizen ऑपरेटिंग् सिस्टम् प्रारम्भं कृत्वा, उपकरणं उद्घाट्य इष्टं apk सञ्चिकां अन्वेष्टुम्।Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यते
  5. ततः संस्थापनविधिं आरभ्य प्रक्षेप्यते ।
  6. अनुप्रयोगस्य संस्थापनप्रक्रियायाः समये भवद्भिः पर्दायां दृश्यमानानि निर्देशानि अनुसरणं कर्तव्यम् ।

Tizen Studio इत्यस्य उपयोगेन तृतीयपक्षीय-अनुप्रयोगानाम् संस्थापनम्

तदनन्तरं नूतनस्य अनुप्रयोगस्य चिह्नं पटले दृश्यते, ततः उपयोक्ता तया सह कार्यं कर्तुं शक्नोति । एतदर्थं भवान् Tizen Studio इत्यस्य उपयोगं अपि कर्तुं शक्नोति, अस्य प्रचालनतन्त्रस्य अनुप्रयोगविकासकानां कृते वातावरणम् । एषः विधिः पूर्वस्य अपेक्षया अधिकं सुलभः भविष्यति । येषां व्यक्तिगतसङ्गणकं वा लैपटॉपं वा विण्डोज चालयति तेषां कृते उपयुक्तम् अस्ति । सर्वप्रथमं भवद्भिः Tizen Studio संस्थापनीयम् । प्रथमं भवद्भिः जावा संस्थापनीयम् । एतत् http://www.oracle.com/technetwork/java/javase/downloads/jdk8-downloads-2133151.html इत्यत्र कर्तुं शक्यते । तदनन्तरं भवद्भिः Tizen Studio इत्येतत् डाउनलोड् कर्तव्यम् । एतत् कर्तुं https://developer.tizen.org/development/tizen-studio/download इति पृष्ठं गच्छन्तु । भवता उपयुज्यमानस्य विण्डोज-प्रचालनतन्त्रस्य बिट्-गहनतायाः अनुकूलः विकल्पः भवता चिन्वितव्यः ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेसंस्थापकं प्रारम्भं कृत्वा भवद्भिः सर्वाणि आवश्यकानि निर्देशानि अनुसरणं कर्तव्यम् । विशेषतः भवता यस्मिन् निर्देशिकायां कार्यक्रमः संस्थापितः भविष्यति तत् निर्दिष्टव्यम् । कार्यक्रमस्य संस्थापनानन्तरं भवद्भिः आवश्यकघटकानाम् अतिरिक्तरूपेण संस्थापनं करणीयम् । एतत् कर्तुं package-manager.exe चालयन्तु । यत्र कार्यक्रमः संस्थापितः अस्ति तस्मिन् पुटे द्रष्टुं शक्यते । एकवारं प्रारम्भं कृत्वा Main SDK ट्याब् उपलब्धवस्तूनाम् सूचीं दर्शयिष्यति ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेप्रस्ताविता सूचीतः भवद्भिः Tizen SDK Studio इति चयनं संस्थापनं च करणीयम् । एतत् कर्तुं समुचितं बटन् नुदन्तु । तदनन्तरं भवद्भिः Extension SDK ट्याब् उद्घाटितव्यम् । यत् सूचीं उद्घाट्यते तस्मात् Extras इति चिनोतु । तदनन्तरं भवद्भिः संस्थापनप्रक्रियायाः समाप्तिः प्रतीक्षितव्या । Tizen Studio इत्यस्य पूर्णतया उपयोगं कर्तुं भवद्भिः https://developer.samsung.com/smarttv/develop इति वेबसाइट् इत्यत्र पञ्जीकरणप्रक्रिया पूर्णा कर्तव्या । Samsung Tizen Smart TV इत्यत्र अनधिकृततृतीयपक्षस्य एप्स् कथं संस्थापयितव्याः: https://youtu.be/YNjrCoCt-Xw तदनन्तरं एतानि चरणानि अनुसरणं कुर्वन्तु:

  1. सङ्गणकस्य IP-सङ्केतं ज्ञातव्यम् । एतत् “Control Panel” तथा “Network and Sharing Management” इति विभागस्य माध्यमेन कर्तुं शक्यते यथा उपरि विस्तरेण वर्णितम् अस्ति ।
  2. भवद्भिः Smart Hub इत्यत्र गन्तव्यं, ततः Apps इत्यत्र गन्तव्यम् ।
    Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यते
    सैमसंग एप्स
  3. तदनन्तरं भवद्भिः संख्यानां संयोजनं प्रविष्टव्यम् । यदि उपयोक्त्रा Smart TV पिन कोडं न परिवर्तयति तर्हि वयं “12345” अथवा “00000” इति संयोजनानां विषये वदामः । स्वस्य गुप्तशब्दं सेट् कुर्वन् भवता यत् उपयोक्त्रा संगृहीतं तत् ग्रहीतव्यम् ।
  4. स्विचः “On” इति स्थाने सेट् भवति ।
  5. पूर्वं परिभाषितं IP-सङ्केतं प्रविष्टुं क्षेत्रं उद्घाट्यते । निर्दिष्टं कृत्वा, इत्यत्र क्लिक् कुर्वन्तु

तदनन्तरं टीवी पुनः आरभ्यते । तदनन्तरं टीवी-पर्दे Developer Mode अतिरिक्तरूपेण दृश्यते । ततः उपयोक्ता निम्नलिखितपदं गृह्णाति ।

  1. खाताप्रवेशः प्रचलति
  2. भवन्तः मेनू प्रति गन्तुं आवश्यकम्। Network Status पृष्ठे TV इत्यस्य IP-सङ्केतं द्रष्टुं शक्नुवन्ति ।
  3. इदानीं भवद्भिः विरामं कृत्वा सङ्गणकं प्रति गन्तुं आवश्यकं यत्र आवश्यकैः अतिरिक्तघटकैः सह Tizen OS सेटअपः अद्यैव सम्पन्नः अस्ति ।
  4. भवन्तः connect to TV इति बटन् नुदन्तु, ततः TV इत्यस्य पतां प्रविष्ट्वा, स्वविवेकेन Name इति क्षेत्रं पूरयन्तु । यदा सर्वे दत्तांशाः प्रविष्टाः भवन्ति तदा भवद्भिः “Add” इति बटन् नुदितव्यम् ।Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यते
  5. तदनन्तरं Remote device manager मध्ये connection data सहितं रेखा दृश्यते । तस्मिन् भवद्भिः स्विच् “ON” स्थाने स्थानान्तरितव्यम् ।

तदनन्तरं भवद्भिः प्रमाणपत्रं निर्मातव्यम् । Tools इत्यत्र Certificate Manager प्रति गच्छन्तु । एकं रूपं उद्घाट्यते यस्मिन् तस्य निर्माणं भविष्यति। एतत् कर्तुं “+” चिह्नं नुदन्तु ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेतदनन्तरं एकं विण्डो उद्घाट्यते यस्मिन् भवद्भिः Tizen इति चयनं कर्तव्यम् ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेभवद्भिः प्रमाणपत्रस्य नाम निर्दिष्टव्यं भविष्यति । मनमाना भवितुम् अर्हति । तदनन्तरं भवद्भिः Next इत्यत्र द्विवारं क्लिक् कर्तव्यम् । एतेन पैरामीटर् प्रविष्टिपृष्ठं उद्घाट्यते । उपयोक्त्रेण तस्मिन् मापदण्डाः प्रविष्टव्याः: “Key filename”, “Author Name” तथा च गुप्तशब्दः यः द्विवारं पुनरावृत्तिः भवितुमर्हति । तदनन्तरं पुनः Next नुदन्तु, ततः Finish नुदन्तु ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेइदानीं भवद्भिः प्रत्यक्षतया संस्थापनं प्रति गन्तव्यम् । एतत् कर्तुं उपयोक्त्रा नूतनं परियोजनां निर्माय आरभणीयम् । मेन्यू मध्ये वामतमं चिह्नं क्लिक् कर्तव्यं, यत् एकं फोल्डर्, प्लस् चिह्नं च दर्शयति । यत् प्रपत्रं उद्घाट्यते तस्मिन् Template इत्यत्र क्लिक् कुर्वन्तु ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेअग्रिमे पृष्ठे Custom इति चिनोतु । अग्रे “TV-samsung v3.0” अथवा “TV-samsung v4.0” इति सूचयन्तु ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेतदनन्तरं तत्सम्बद्धं परियोजना टेम्पलेट् निर्मितं भविष्यति । तदनन्तरं भवद्भ्यः “Native Application” अथवा “Web Application” इत्येतयोः मध्ये विकल्पः दत्तः भविष्यति । तदनन्तरं उपयोक्त्रा “Basic Project” इति चित्वा तस्य नाम कल्पनीयम् । Finish इति बटन् नुत्वा नूतनं परियोजना निर्मीयते । इदानीं भवद्भिः एप्लिकेशनं आर्काइव् रूपेण डाउनलोड् कृत्वा अनजिप् करणीयम् । एताः सञ्चिकाः नवनिर्मितप्रकल्पे प्रतिलिपिताः भवन्ति । तदनन्तरं ते तस्य प्रक्षेपणं कुर्वन्ति । एतत् कर्तुं मेन्यू तः Run As इति चिनोतु, ततः Tizen Web Application इत्यत्र क्लिक् कुर्वन्तु ।
Smart TV Samsung Tizen इत्यत्र Third Party Apps कथं संस्थाप्यतेतदनन्तरं टीवी-मध्ये कार्यक्रमः संस्थापितः भविष्यति । वयं Tizen Studio – video instruction: https://youtu.be/2ZPGqIQAs7o इत्यस्य उपयोगं विना Samsung Smart TV इत्यत्र अत्यन्तं सरलतया तृतीयपक्षस्य विजेट् एप्लिकेशन्स् च स्थापयामः

सम्भाव्यसमस्याः

Tizen Studio इत्यस्य माध्यमेन संस्थापनं किञ्चित् जटिलं दृश्यते, परन्तु यदि सावधानीपूर्वकं क्रियते तर्हि गुणवत्तापूर्णस्य संस्थापनस्य गारण्टी भवति । उपयोक्ता विश्वसनीयस्रोतः सञ्चिकाः गृह्णाति इति महत्त्वपूर्णम् । असत्यापितस्थलात् संस्थापनं कुर्वन् कार्यक्रमः सङ्गतः न भवेत् । यदि संस्थापनपदेषु कश्चन अपि समस्याभिः सह अभवत् तर्हि यथासम्भवं समीचीनतया समीचीनतया च पदानि पुनरावृत्तिः आवश्यकी भवति । एषा पद्धतिः सुरक्षिततमः विश्वसनीयः च इति मन्यते ।

Rate article
Add a comment

  1. Marek

    Tak mi zależy zainstalować kodu na Samsung Smart TV ktoś może popudz

    Reply