आधुनिकटीवी-माडलस्य मूलभूतं न्यूनतमं अनुप्रयोगं भवति, यत् सर्वदा उपयोक्तुः आवश्यकतां न पूरयति । कार्यक्षमतां विस्तारयितुं अतिरिक्ताः कार्यक्रमाः संस्थापिताः भवन्ति । स्मार्ट टीवी कृते विजेट् भवन्तं स्वस्य प्राधान्यानां रुचिनां च आकर्षकं जगत् प्राप्तुं शक्नोति। तान् संस्थापयितुं भवद्भिः केचन पदानि अनुसरणीयानि ।
- अस्माकं स्मार्ट टीवी कृते विजेट् किमर्थं आवश्यकम्
- Samsung TVs इत्यत्र Smart TV Widgets संस्थापनम्
- सैमसंग बी,सी
- श्रृङ्खला D
- श्रृङ्खला ई
- च-श्रृङ्खला
- एच-श्रृङ्खला
- ज-श्रृङ्खला
- LG TVs इत्यत्र Smart TV Widgets संस्थापनम्
- Philips smart TVs इत्यत्र विजेट् कुत्र डाउनलोड् कर्तव्यं कथं च संस्थापयितव्यम् इति
- पारम्परिकाः फिलिप्स् टीवी
- फिलिप्स् एण्ड्रॉयड् मॉडल्स्
अस्माकं स्मार्ट टीवी कृते विजेट् किमर्थं आवश्यकम्
नियमतः टीवी-इत्येतत् द्रुतं न भवति, अधिकांशस्य स्मृतिः सीमितं भवति, अतः तेषु सङ्गणक-अनुप्रयोग-स्थापनं कुशलं भविष्यति इति असम्भाव्यम् । विशेषतया डिजाइनं कृत्वा स्मार्टटीवी-कृते विशिष्टं कार्यं कर्तुं उद्दिश्य संकुचितकार्यक्रमानाम् – विजेट्-इत्यस्य उपयोगः सर्वोत्तमः ।
विजेट्-इत्यनेन भवन्तः स्मार्ट-टीवी-इत्यस्य कार्यक्षमतां महत्त्वपूर्णतया विस्तारयितुं शक्नुवन्ति । तेषां धन्यवादेन उपयोक्तुः स्वस्य रोचमानानि डिजिटलचैनलानि द्रष्टुं सेवां सक्रियीकरणस्य आवश्यकता न भविष्यति – केवलं इष्टं अनुप्रयोगं संस्थापयन्तु।
विजेट् इति लघुचित्रमॉड्यूल् इति कतिपयकार्यस्य समाधानार्थं विनिर्मितम् । इदं वास्तविकविनिमयदरं, मौसमं, टीवीकार्यक्रममार्गदर्शकं, विशिष्टजालसंसाधनमार्गदर्शकं वा दर्शयति खण्डः भवितुम् अर्हति । एतादृशाः अनुप्रयोगाः चलच्चित्रं द्रष्टुं, फुटबॉलक्रीडाः अन्ये च क्रीडास्पर्धाः प्रसारयितुं, स्काइप्, सामाजिकजालद्वारा च संवादं कर्तुं सम्भवं कुर्वन्ति । स्मार्ट टीवी इत्यस्य कार्यक्षमतां विस्तारयन् एते उपकरणाः तस्य संसाधनक्षमतां कथमपि संकुचितं न कुर्वन्ति ।
Samsung TVs इत्यत्र Smart TV Widgets संस्थापनम्
सैमसंगतः स्मार्ट टीवी कृते बहुसंख्याकाः विजेट् – अनुप्रयोगाः निर्मीयन्ते, तेषां संस्थापनस्य विशेषताः टीवी-श्रृङ्खलायाः उपरि निर्भराः सन्ति ।
सैमसंग बी,सी
एतेषां श्रृङ्खलानां Samsung इत्यस्मात् Smart TV इत्यस्य विजेट्- स्थापनार्थं एल्गोरिदम् समानम् अस्ति । प्रारम्भे भवद्भिः “user” इत्यनेन चिह्नितानां संस्थापनसञ्चिकानां सूचीं रक्षितव्या भविष्यति । पुनर्प्राप्त्यर्थं एतत् आवश्यकं, यतः तेषां प्रक्रियायां लोपः भवति । उपयोक्तृनिर्माणप्रक्रिया एतादृशी दृश्यते ।
- Internet TV इत्यत्र क्लिक् कुर्वन्तु।
- वयं “Settings” इति गच्छामः ।
- नूतनं उपयोक्तारं रचयन्तु – “विकासम्” ।
यन्त्रं संस्थापयामः : १.
- टीवी पुनः आरभत।
- वयं क्रमेण “Internet TV” – “A” नुदामः ।
- निर्मितं उपयोक्तारं चिनोतु, पिनसङ्केतं प्रविशतु;
- “Menu” इत्यत्र गच्छन्तु, “Widget Settings” इति उद्घाटयन्तु ।
- वयं क्रमेण “Developer” – “IP Address setup” इति चिनोमः ।
- IP-सङ्केतं (यदि भवान् न जानाति तर्हि 5.45.116.112 इति प्रविष्टं) प्रविश्य रक्षतु ।
- वयं “Developer” प्रति आगच्छामः, “Synchronize user applications” इति चित्वा “OK” नुदामः ।
samsung Smart TV कृते Nstreamlmod संस्थापनम्: https://youtu.be/EFwe6qbaN9o
श्रृङ्खला D
वयं पञ्जीकरणेन अपि आरभामः। “Menu” – मध्ये गन्तुं दूरनियन्त्रणे “Smart HUB” नुदन्तु, ततः “A” नुदन्तु । नूतनस्य उपयोक्तुः निर्माणस्य प्रक्रिया उपरिष्टाद् इव अस्ति । तस्य समाप्तेः अनन्तरं एप्लिकेशनं संस्थापयन्तु :
- “D” नुदन्तु ।
- “विकासकः” उद्घाटयन्तु ।
- “Server IP” इति चित्वा विण्डो मध्ये 5.45.116.112 इति प्रविशन्तु ।
- “Synchronize” इत्यत्र क्लिक् कृत्वा विजेट् nStreamLMOD तथा OVP संस्थापयन्तु ।
- वयं मुख्यमेनू प्रति आगच्छामः ।
- रिमोट् कण्ट्रोल् इत्यत्र “A” नुदन्तु, लेखा अभिलेखात् बहिः गच्छन्तु ।
- डाउनलोड् कृतानि कार्यक्रमाणि द्रष्टुं वयं पुनः Smart TV -इत्यत्र गच्छामः ।
श्रृङ्खला ई
पञ्जीकरणार्थं “Smart Hub” नुदन्तु, ततः बर्गण्डी “A” बटनं नुदन्तु । यत् Samsung खाते उद्घाट्यते तस्मिन् “Develop” इति प्रविष्टं कुर्वन्तु, अनुप्रयोगस्य अग्रे जननार्थं नोटपैड् मध्ये आँकडान् लिखन्तु । “Login” नुदन्तु, संस्थापनार्थं पदानि अनुसरणं आरभत:
- स्वनाम्ना पञ्जीकरणं कुर्वन्तु।
- Tools remote इत्यत्र क्लिक् कृत्वा “Service” उद्घाटयन्तु ।
- वयं “Settings” इति पश्यामः, “Development (Developer)” इति चिनोमः, ततः – “IP-address” इति चिनोमः, तत् निर्दिशन्तु ।
- वयं “Development” इत्यस्मिन् “Sync Applications” इत्यत्र क्लिक् कृत्वा कार्यक्रमानां सूचीं अद्यतनीकरोमः ।
च-श्रृङ्खला
अस्मिन् टीवी-मध्ये खातानिर्माणप्रक्रिया अधिका जटिला अस्ति । भवद्भिः निम्नलिखितम् कर्तव्यं भविष्यति।
- वयं रिमोट् कण्ट्रोल् “Menu” (“Misc”) इत्यत्र नुदामः, तस्मिन् प्रवेशार्थं बाणानां, ऑन-स्क्रीन् रिमोट् कण्ट्रोल् इत्यस्य च उपयोगं कुर्मः ।
- “स्मार्ट-विशेषताः” उद्घाटयन्तु ।
- सूचीतः स्वस्य खातं चिनोतु।
- वयं “sso1029dev” इति स्थापयामः! “Password” क्षेत्रे “develop” – “Login” क्षेत्रे ।
वयं टिकं स्थापयित्वा दत्तांशं स्मरामः, मेनूतः निर्गच्छामः च । तदनन्तरं वयं संस्थापनं आरभामः :
- Smart Hub इत्यत्र क्लिक् कृत्वा अतिरिक्तानि अनुप्रयोगाः उद्घाटयन्तु ।
- “Settings” इत्यत्र गत्वा “IP Settings” इत्यत्र क्लिक् कुर्वन्तु ।
- वयं IP-सङ्केतं विहितं कुर्मः, सूचीं अद्यतनीकर्तुं “Start App Sync” इति नुदन्तु ।
यदि भवान् डाउनलोड् कृतानि कार्यक्रमाणि न पश्यति तर्हि टीवी पुनः आरभत ।
एच-श्रृङ्खला
अनुप्रयोगं संस्थापयितुं एतानि पदानि अनुसृत्य कार्यं कुर्वन्तु ।
- वयं “Smart Hub” इत्यत्र गच्छामः, “Samsung Account” इत्यनेन सह कार्यं कुर्मः ।
- उद्घाटिते “Menu” मध्ये वयं “Log in” इति प्राप्नुमः । “develop” इति प्रवेशं प्रविष्टं कुर्वन्तु (अत्र अन्यः कोऽपि दत्तांशः न प्रविष्टः), पेटीम् अवलोकयन्तु, “Sign in” नुदन्तु ।
- वयं “SmartHub” इत्यत्र गच्छामः, रिमोट् कस्मिन् अपि प्रोग्राम् इत्यत्र दर्शयामः, रिमोट् इत्यत्र क्रॉस् इत्यस्य केन्द्रं यावत् synchronization menu न दृश्यते तावत् धारयामः ।
- “IP Setting” इति चिनोतु, पतां प्रविशतु । अङ्कीयसमूहाः क्रॉस् निपीड्य निश्चयाः भवन्ति ।
- पुनः मेनू उद्घाटयन्तु, “Start User App Sync” इति अन्वेष्टुम् ।
- संस्थापन-अनुरोधस्य अनन्तरं वयं गो-अहेड् दद्मः ।
Samsung Smart TV इत्यत्र विजेट् संस्थापयन्, चरणबद्धनिर्देशाः: https://youtu.be/suPZoaD1xYQ
बाणाः भवन्तं विजेट्-सफलसंस्थापनस्य विषये सूचयिष्यन्ति । यः कार्यक्रमः संस्थापितः आसीत् सः उपलब्धः इति सुनिश्चित्य, निर्गत्य SmartHub – मध्ये पुनः गच्छन्तु ।
ज-श्रृङ्खला
J श्रृङ्खलायां षष्ठमाडलटीवीयां च संस्थापनं अन्येभ्यः अपेक्षया सुकरम् अस्ति । वयं मुक्त-फ्लैश-ड्राइव् “Userwidget” इत्यस्मिन् एकं फोल्डर् निर्माय आवश्यकानां विजेट्-सङ्ग्रहं तस्मिन् पातयामः । वयं USB flash drive इत्येतत् TV मध्ये सम्मिलितं कृत्वा SmartHub इत्यत्र गच्छामः । स्वस्थापनप्रक्रिया आरभ्यते। अन्ते वयं “My Apps” इति विभागे अनुप्रयोगाः पश्यामः । उदाहरणरूपेण sammy widgets samsung इत्यस्य उपयोगेन Samsung Smart TV इत्यत्र विजेट् कथं संस्थापयितुं शक्यते: https://youtu.be/29cUwYJ2EAk
LG TVs इत्यत्र Smart TV Widgets संस्थापनम्
प्रथमं वयं “Settings” इत्यत्र गत्वा ऑपरेटिंग् सिस्टम् इत्यस्य प्रासंगिकतां पश्यामः । अन्तर्जालसङ्गतिं कृत्वा प्रवेशं कर्तुं न विस्मरन्तु (प्रारम्भिकप्रवेशार्थं पञ्जीकरणं आवश्यकम्)। LG स्मार्ट टीवी इत्यस्य विशिष्टता USB फ्लैश ड्राइव् तः LG Apps TV अनुप्रयोगानाम् माध्यमेन च विजेट् डाउनलोड् कर्तुं क्षमता अस्ति | प्रथमं IPTV चैनल् द्रष्टुं LG द्वारा विकसितेन विशेषेन अनुप्रयोगेन संग्रहस्य डाउनलोड् करणस्य पालनं कुर्वन्तु। क्रियाणां अल्गोरिदम् निम्नलिखितम् अस्ति ।
- वयं USB flash drive इत्येतत् TV इत्यस्य तत्सम्बद्धे पोर्ट् मध्ये निवेशयामः, My Apps इत्येतत् सक्रियं कुर्मः ।
- संयोजितस्य बाह्ययन्त्रस्य विषये चिह्नं प्रकटितस्य अनन्तरं तस्मिन् क्लिक् कृत्वा अनुप्रयोगे प्रवेशं प्राप्नुवन्तु ।
अन्येषां मञ्चानां पृष्ठभूमितः LG Apps TV अनुप्रयोगभण्डारः प्रभावशाली दृश्यते, यतः अत्र कार्यक्रमानां तुल्यविस्तृतः श्रेणी अस्ति ।
Philips smart TVs इत्यत्र विजेट् कुत्र डाउनलोड् कर्तव्यं कथं च संस्थापयितव्यम् इति
पारम्परिकाः फिलिप्स् टीवी
सम्प्रति Philips Smart TV केवलं App Gallery database इत्यस्मात् कार्यक्रमान् संस्थापयति, यत् ब्राण्ड् उत्पादम् अस्ति । फिलिप्स् टीवी-मध्ये तृतीयपक्ष-विजेट्-मध्ये समर्थनं नास्ति । तस्मिन् एव काले मूलभूतविकासकस्य मते App Gallery इत्यस्य आयतनं उपयोक्तृअनुरोधानाम् विस्तृतपरिधिं पूरयितुं सर्वाणि विशेषतानि कार्यान्वितुं च अत्यन्तं पर्याप्तम् अस्ति स्थापनायां निम्नलिखितपदार्थाः सन्ति ।
- Smart TV इत्यत्र मुखपृष्ठं उद्घाटयन्तु, App Gallery इत्यत्र गच्छन्तु।
- वयं रिमोट् कण्ट्रोल् इत्यत्र हरितवर्णीयं बटनं नुदामः, निवासक्षेत्रं इष्टं अनुप्रयोगं च चिनोमः ।
- “OK” नुदन्तु, विजेट् मुखपृष्ठस्य सूचीषु योजयन्तु ।
यदि भण्डारतः संस्थापनं केनचित् कारणेन विफलं भवति तर्हि भवान् एप्लिकेशनं USB फ्लैशड्राइव् मध्ये डाउनलोड् कृत्वा ततः संस्थापनं कर्तुं शक्नोति । अन्यः लोकप्रियः उपायः अस्ति – ForkPlayer कार्यक्रमस्य उपयोगः ।
https://youtu.be/bSHM8fHQ7mc
फिलिप्स् एण्ड्रॉयड् मॉडल्स्
नवीनतम-फिलिप्स्-टीवी-मध्ये एकः लक्षणीयः अन्तरः एण्ड्रॉयड्-आधारितः कार्यः अस्ति । अनेन तेषां उपयोक्तृणां संख्यायां महती वृद्धिः अभवत् । तदतिरिक्तं स्वरूपं सुदृढं जातम्, अन्तरफलकं सरलं स्पष्टं च जातम्, विशेषतः ये स्मार्टफोन-टैब्लेट्-मध्ये एण्ड्रॉयड्-मञ्चेन परिचिताः सन्ति तेषां कृते। टीवी-मध्ये कार्यक्रमानां स्थापना अपि तथैव भवति । भण्डारः अपि भिन्नः अभवत् – अधुना सर्वे तस्मिन् ग्राफिक् मॉड्यूल् डाउनलोड् कृत्वा इन्स्टॉल कर्तुं शक्नुवन्ति । एतदर्थं गूगलप्ले इत्यस्य उपयोगः भवति । अन्तर्जालटीवी इत्यस्य अनुप्रयोगाः, ये प्राचीनमाडलयोः पूर्वमेव परिचिताः अभवन्, ते अपि संरक्षिताः सन्ति, अतः विकल्पः अस्ति । अन्येषां अनुप्रयोगानाम् संस्थापनं कर्तुं कोऽपि समस्या न भविष्यति। विशेषविजेट्-इत्यनेन प्रत्येकस्य उपयोक्तुः कृते स्मार्ट-टीवी-क्षमतां अधिकतमं कर्तुं शक्यते । एतेषां अनुप्रयोगानाम् संस्थापन-अल्गोरिदम् प्रत्यक्षतया टीवी-ब्राण्ड्-इत्यस्य तस्य श्रृङ्खलायाः च उपरि निर्भरं भवति ।
Здравствуйте, а скажите такие виджеты можно установить на мало известные смарт тв? Если да, то какое скачать приложение через Google Play например на Skyline модель 43LT5975? Ну или skyworth, а то Samsung, Philips, LG, уж больно у них кусается цена, понятно дело, что они лучше, но цена, у меня стоит Philips очень хорошо работает, но там нету смарт тв, если кто-то знает хороший бюджетный телевизор со смартом, то 😳 😳 буду очень признателен, за ответ, заранее большое спасибо. 😉 😉 😉 😉
Смарт-TV приобрели уже как приличное время, но виджеты к нему не устанавливали, думали, а зачем. На выходных была дочка и удивилась, почему виджетами не пользуемся, ведь там существует множество программ, и совершенно на любой вкус. В общем, нашли вашу статью, дочь помогла установить виджеты, показала, что это да как, чем пользоваться. Оказалось, существует множество различных разделов, даже игры есть, чему обрадовался наш меньший сынок. В общем, штука здоровская, можете найти что-то и для дела, и просто для развлечения.