अस्मिन् लेखे वयं अवगच्छामः यत् WebOs प्रणाली किम् अस्ति, तस्य निर्माणस्य इतिहासः किम् अस्ति, अस्मिन् प्रचालनतन्त्रे के टीवी-इत्येतत् कार्यं कुर्वन्ति । वयं विस्तरेण व्याख्यास्यामः यत् WebOs इत्यस्य अन्तर्गतं Smart TV इत्यत्र कार्यक्रमान् जालविजेट् च कथं डाउनलोड् कर्तव्यम्, तथैव अनुप्रयोगानाम् अवतरणं कुर्वन् भवद्भिः काः समस्याः सम्मुखीभवितुं शक्यन्ते, अनावश्यककार्यक्रमाः कथं सम्यक् निष्कासयितुं शक्यन्ते इति।
- वेबोस – किम् ?
- WebOS कृते विजेट्
- webOS कृते विजेट् तथा कार्यक्रमाः LG Smart TV इत्यत्र तेषां संस्थापनं च
- संस्थापनं किं प्रभावितं कर्तुं शक्नोति ?
- टीवी-मध्ये भण्डारणं पूर्णम् इति कथं निर्धारयितुं शक्यते ?
- LG Smart TV तः Apps अनइन्स्टॉल करणं: Step by Step Guide
- विधि #1
- विधि #2
- विधि #2
- webOS कृते उत्तमानाम् अनुप्रयोगानाम् रेटिंग्
- एलजी टीवी भाषा सेटिंग्
- नवक्रीतं LG TV कथं स्थापयितव्यम्
- चरण #1
- चरण #2
वेबोस – किम् ?
openwebOSइति आन्तरिकं, मुक्तं प्रचालनतन्त्रं लिनक्स कर्नेल् इत्यत्र निर्मितं “स्मार्ट” टीवी-कृते च डिजाइनं कृतम् अस्ति । इदं प्रचालनतन्त्रं २००९ तमे वर्षे पाम कम्प्यूटिङ्ग् कार्पोरेशन इत्यनेन निर्मितम् आसीत्, मूलतः केवलं टैब्लेट्, स्मार्टफोन्, आंशिकरूपेण च गृहोपकरणेषु उपयुज्यते स्म । २०१० तमे वर्षे एच् पी इत्यनेन पाम कम्प्यूटिङ्ग् इत्यस्मात् क्रीतवन्, येन सह ते २०१२ पर्यन्तं सहकार्यं कृतवन्तः । २०११ तमस्य वर्षस्य फेब्रुवरीमासे एच् पी इत्यनेन वेबओएस इत्येतत् स्मार्टफोन्, टैब्लेट्, नेटबुक्, मुद्रकम् अपि कृते सार्वत्रिकमञ्चरूपेण परिणतुं योजना घोषिता । तस्मिन् समये एकमात्रं webOS टैब्लेट् अपि कम्पनी प्रस्तुतवती, यत् स्वस्य ब्राण्ड् – HP TouchPad इति नाम्ना । २०१३ तमस्य वर्षस्य फेब्रुवरी-मासस्य २६ दिनाङ्के, वस्तुतः घोषितं यत् एलजी इलेक्ट्रॉनिक्स् कार्पोरेशनेन प्रणाल्याः आरम्भिकसङ्केताः, तथैव अन्याः एचपी-सम्पत्तयः च मोचिताः ये webOS, तदनन्तरं webOS इत्यस्य सर्वे निर्मातारः LG इत्यत्र कार्यं कर्तुं गमिष्यन्ति। एलजी आधुनिकटीवीषु webOS ऑपरेटिंग् सिस्टम् इत्यस्य परिचयस्य मार्गे अस्ति ।२०१४ पर्यन्तं स्मार्ट् टीवी नेटकास्ट् साइट् इत्यत्र कार्यं करोति स्म । इदानीं अद्यतनस्थले केवलं उच्चगुणवत्तायुक्तानि टीवी-इत्येतत् कार्यं कर्तुं शक्नुवन्ति, अन्येषु नेटकास्ट् इत्यस्य पूर्वसंस्करणम् अद्यापि उपयुज्यते । webOS अन्तरफलकं कार्यक्रमैः सह विन्यासरूपेण प्रस्तुतं भवति । इदं विन्यासः स्क्रीनस्य धारायाम् क्षैतिजरेखाः इव दृश्यते यत् भवान् स्क्रॉल कृत्वा ब्राउज् कृत्वा समीचीनं विजेट्, सेवा, सेटिङ्ग् वा अन्वेष्टुं शक्नोति । तदतिरिक्तं उपयोक्तुः न केवलं यत् लाइव अस्ति तत् चालू कर्तुं, अपितु अन्यजालस्थलानि अपि द्रष्टुं, सर्वविधसञ्चिकाः अपि वादयितुं अवसरः अस्ति ।
WebOS कृते विजेट्
एलजी-संस्थायाः टीवी-मध्ये विजेट्-इत्येतत् किञ्चित् प्रकारस्य ग्राफिक-मॉड्यूल्-इत्येतत् । ते WebOs अन्तरफलके स्थिताः सन्ति, किञ्चित् स्थानं गृह्णन्ति च । विविधानि कार्याणि कुर्वन्तु। तदतिरिक्तं विजेट् विशिष्टसामग्री वा वार्ता वा दर्शयितुं शक्नोति, उदाहरणार्थं वर्तमानतिथिः, मुद्राविनिमयदरः, मौसमः, टीवीप्रदर्शनं, अथवा शॉर्टकटरूपेण कार्यं कर्तुं शक्नोति तथा च एप्लिकेशनविशेषे शीघ्रसंक्रमणस्य गारण्टीं दातुं शक्नोति एतेषां मॉड्यूलानां भारः पर्याप्तं नास्ति, अतः भवद्भिः टीवी-मध्ये अवशिष्टस्य स्मृतेः परिमाणस्य चिन्ता न कर्तव्या । Smart TV Lg WebOs इत्यस्य ऑपरेटिंग् सिस्टम् इत्यस्य विषये भवद्भिः किं ज्ञातव्यं: https://youtu.be/vrR22mikLUU
webOS कृते विजेट् तथा कार्यक्रमाः LG Smart TV इत्यत्र तेषां संस्थापनं च
webOS मञ्चः आरामदायकः सुलभः च अस्ति । एतत् न केवलं लघुविजेट्-कार्यक्रमानाम् प्रचारं करोति, अपितु बृहत्तराणां अपि प्रचारं करोति । विजेट् एकं लघु चित्रात्मकं मॉड्यूल् अस्ति यत् विशिष्टानि कार्यात्मकानि कार्याणि करोति । एलजी स्मार्ट टीवी कार्यक्षमतया जटिलैः सेवाभिः सुसज्जितः अस्ति, ये समूहेषु विभक्ताः सन्ति:
- मनोरञ्जनम्
- विडियो अन्वेषणयन्त्राणि (Bluetooth, IVI, Play);
- संचारसाधनम् (Skype, Telegram);
- दूरसूचना;
- सन्दर्भः (नेविगेटरः, टीवी-वार्ता, विनिमय-दरः, भवतः क्षेत्रे मौसमस्य पूर्वानुमानम्)
- वैज्ञानिकद्वारम्;
- सामाजिकजालम् (इन्स्टाग्राम, यूट्यूब, ट्विट्ट);
- कार्यक्रमाः यत्र भवन्तः सुपर क्वालिटी इत्यत्र विडियो वा चलच्चित्रं वा द्रष्टुं शक्नुवन्ति।
कारखाने विकासकेन स्थापितानां पूर्वस्थापितानां अनुप्रयोगानाम् अतिरिक्तं स्वयमेव अतिरिक्तकार्यक्रमाः संस्थापनमपि सम्भवति । यस्मिन् सन्दर्भे भवान् LG Apps Market तः डाउनलोड् कर्तुं कार्यक्रमं क्रेतुं निश्चयति, तस्मिन् सन्दर्भे प्रथमं भवता टीवी अन्तर्जालप्रदातृणा सह सम्बद्धम् इति पश्यितव्यम्, यतः अन्तर्जालं विना अनुप्रयोगानाम् अवतरणं कर्तुं असम्भवम् तदनन्तरं निम्नलिखितपदार्थाः गृह्यताम् ।
- Step 1: TV मेनू उद्घाट्य Smart Home इति चिनोतु।
- Step 2: LG Smart World इति द्रव्यं अन्विष्य तस्मिन् क्लिक् कुर्वन्तु ततः भवतः पुरतः एकं विण्डो उद्घाट्यते यत्र भवतः खातेः निर्माणं वा प्रवेशः वा करणीयः भविष्यति।
- Step 3: भवतः खाते भवतः पहिचानस्य अनन्तरं भवतः TV कृते उपलब्धानां विजेट्-सूची भवतः पटले प्रदर्शिता भविष्यति ।
- Step 4: आवश्यकं अनुप्रयोगं चित्वा “Install” इत्यत्र क्लिक् कुर्वन्तु । यदि भवतः आवश्यकः कार्यक्रमः व्यावसायिकः अस्ति तर्हि सुझातानां भुक्तिविधिनाम् अनुसरणं कुर्वन्तु ।
संस्थापनं किं प्रभावितं कर्तुं शक्नोति ?
एतादृशाः प्रकरणाः सन्ति यदा एप्लिकेशनं क्रीणन्ते सति प्रणाली त्रुटिं सूचयति । एतत् केनचित् कारणेन भवति । उदाहरणतया:
- भवतः टीवी जालपुटेन सह न सम्बद्धः;
- विजेट् फर्मवेयर-संस्करणेन सह सङ्गतं नास्ति;
- कार्यक्रमस्य क्रयणार्थं संस्थापनार्थं च यन्त्रे पर्याप्तं स्थानं नास्ति;
- भवतः खातं अधिकृतं नास्ति।
एताः मुख्याः समस्याः आसन् ये कार्यक्रमस्य अवतरणं कुर्वन् दृश्यन्ते स्म ।
यदि भवान् स्वयमेव त्रुटिं निवारयितुं न शक्नोति तर्हि भवान् हॉटलाइनेन वा व्यावसायिकेन वा सम्पर्कं कुर्यात्।
परन्तु यदि भवान् कार्यक्रमं डाउनलोड् कर्तुं न शक्नोति तर्हि अन्यः उपायः अस्ति । भवन्तः तस्य उपयोगं अन्तर्जालद्वारा कर्तुं शक्नुवन्ति। भवद्भिः केवलं ब्राउजर् अन्वेषणयन्त्रेण आवश्यकं अनुप्रयोगं अन्वेष्टव्यम् । LG TV ऑपरेटिंग् सिस्टम् इत्यत्र अनधिकृतविजेट् संस्थापनम् WEB OS: https://youtu.be/qnSY8Q2hh9k
टीवी-मध्ये भण्डारणं पूर्णम् इति कथं निर्धारयितुं शक्यते ?
एवं सति : १.
- भवन्तः विजेट्, मनोरञ्जन-अनुप्रयोगाः च डाउनलोड् कर्तुं न शक्नुवन्ति ।
- यदा फोटो वा भिडियो वा प्लेबैक् कर्तुं प्रयतन्ते तदा “Not enough memory” इति सन्देशः पटले प्रदर्शितः भविष्यति ।
- दूरस्थनिर्देशानां प्रति टीवी मन्दतरं प्रतिक्रियां दातुं आरब्धवान् ।
- जालपुटं उद्घाटयितुं तस्य पूर्वापेक्षया बहुकालं यावत् समयः स्यात् ।
- विजेट्-कार्यकाले प्रणाल्यां हस्तक्षेपः, त्रुटिः, विफलता च प्रादुर्भूताः ।
यदि न्यूनातिन्यूनम् एकवारं उपर्युक्तेषु एकं वा अधिकं वा विफलतां प्राप्तवान् तर्हि भवता यन्त्रस्य स्मृतिः स्वच्छा कर्तव्या ।
LG Smart TV तः Apps अनइन्स्टॉल करणं: Step by Step Guide
विधि #1
रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन टीवी चालू कुर्वन्तु। रिमोट् कण्ट्रोल् इत्यत्र “Smart” इति बटनं अन्विष्य नुदन्तु (एतत् बटनं केन्द्रे अस्ति, तदनुरूपं शिलालेखं च अस्ति) । यावत् भवतः टीवी-पर्दे कार्यक्रमानां सूची न उद्घाट्यते तावत् प्रतीक्ष्यताम्। “Change” इति द्रव्यं अन्वेष्टुम् स्क्रीन् मध्ये उद्घाटितानां कार्यक्रमानां मनोरञ्जन-अनुप्रयोगानाम् च सूचीयां येषां उपयोगं न करोति तान् चित्वा “Delete” नुदन्तु ।
विधि #2
रिमोट् कण्ट्रोल् इत्यस्मिन् (इदं केन्द्रे स्थितम् अस्ति तथा च तत्सम्बद्धेन शिलालेखेन चिह्नितम् अस्ति) “Smart” इति बटनं अन्विष्य तत् नुदन्तु । यावत् टीवी-पर्दे कार्यक्रमसूची न दृश्यते तावत् प्रतीक्ष्यताम् । सूचीभ्यः यत् अनुप्रयोगं विस्थापयितुम् इच्छति तत् अन्विष्य स्क्रीनस्य उपरि दक्षिणकोणे स्थापयतु । यदा पटले “Delete” इति बटनं दृश्यते। चिह्नम् अस्मिन् क्षेत्रे स्थानान्तरयन्तु ।
विधि #2
भवतः LG Smart TV तः अनुप्रयोगाः निष्कासयितुं एकः प्राथमिकः विधिः। भवतः टीवी-पर्दे दूरनियन्त्रणस्य उपयोगेन, यस्य कार्यक्रमस्य विलोपनं कर्तुम् इच्छति तस्य चिह्नं चित्वा, तत् अधः दक्षिणकोणे स्थापयन्तु, यत्र “Delete” इति बटनं स्थितम् अस्ति LG Webos TV तः एप्लिकेशनं कथं निष्कासयितुं वा स्थानान्तरयितुं वा – video instruction: https://youtu.be/TzKC8RK5Pfk
webOS कृते उत्तमानाम् अनुप्रयोगानाम् रेटिंग्
आधिकारिकः एलजी-भण्डारः वेबो-इत्यस्य कृते विविध-अनुप्रयोगानाम् विस्तृत-श्रेणीभिः प्रतिनिधित्वं करोति । प्रायः सर्वं निःशुल्कं संस्थापयितुं शक्यते । LG Smart TV इत्यस्य प्रसिद्धेषु, किफायतीषु, सर्वोत्तमेषु च विजेट्-मध्ये भवद्भिः निम्नलिखित-विषयेषु ध्यानं दातव्यम् ।
- यूट्यूब इति भिडियो, चलच्चित्रं च द्रष्टुं लोकप्रियः सेवा अस्ति ।
- Ivi.ru इति प्रसिद्धं ऑनलाइन-चलच्चित्रं यत्र भवान् नवीनतमं चलच्चित्रं निःशुल्कं द्रष्टुं शक्नोति ।
- स्काइप् इति मित्रैः ज्ञातिभिः सह संवादं कर्तुं, ऑनलाइन-पाठानां संचालनाय, इत्यादिषु लोकप्रियः कार्यक्रमः अस्ति ।
- Gismeteo – एकः अनुप्रयोगः यः मौसमस्य पूर्वानुमानं दर्शयति ।
- वायुसेना प्रसिद्धः क्रीडा अस्ति । एण्ड्रॉयड्-यन्त्रं संयोजयित्वा वादयितुं शक्यते ।
- 3D World इति एकः एप्लिकेशनः यत्र भवान् 3D गुणवत्तायां चलच्चित्रं द्रष्टुं शक्नोति।
- DriveCast एकः व्यावहारिकः ऑनलाइन सेवा अस्ति यत्र भवान् iCloud भण्डारणं प्रबन्धयितुं शक्नोति।
- पाककला-अकादमी – एकः साइट् यत्र विशालसङ्ख्यायां पाककृतयः सन्ति ।
- Sportbox इति निःशुल्कं साइट् अस्ति यत्र भवन्तः नवीनतमाः क्रीडावार्ताः अन्वेष्टुं शक्नुवन्ति तथा च लाइव स्ट्रीम्स् द्रष्टुं शक्नुवन्ति।
- विमेओ इति प्रसिद्धस्य यूट्यूबस्य एनालॉग् अस्ति, यस्मिन् विविधविषयेषु सहस्राणि भिडियाः सन्ति ।
- मेगोगो इति सेवा यत्र भवान् अधुना एव प्रदर्शितानि चलच्चित्राणि द्रष्टुं शक्नोति।

एलजी टीवी भाषा सेटिंग्
LG TV इत्यत्र भाषां सेट् कर्तुं मुख्यमेनू उद्घाटयितुं आवश्यकम् । यदि टीवी आङ्ग्लभाषायां सेट् अस्ति तथा च भवान् रूसीभाषायां परिवर्तयितुं प्रवृत्तः अस्ति तर्हि एतानि पदानि अनुसृत्य:
- रिमोट् कण्ट्रोल् इत्यत्र गियर इत्यत्र क्लिक् कुर्वन्तु अर्थात् “Settings”;
- तदनन्तरं “Language” इति विभागं गत्वा आवश्यकां भाषां चिनोतु ।

नवक्रीतं LG TV कथं स्थापयितव्यम्
चरण #1
यदि भवान् टीवी इत्यस्य प्रथमः स्वामी नास्ति तर्हि वर्तमानसेटिंग्स् पुनः सेट् कर्तव्यः । रीसेट् कर्तुं LG TV इत्यस्य मुख्यमेनू उद्घाट्य “Settings” → “Factory settings” इत्यत्र गत्वा reset इत्यत्र क्लिक् कुर्वन्तु । ततः टीवी पुनः आरभ्यते।
चरण #2
अग्रिमः विषयः स्थापनीयः लाइव चैनल्स् इति। एतत् कर्तुं “Settings” उद्घाट्य, स्वदेशं चिनोतु, “Auto search” इति कार्यं सक्रियं कृत्वा, संकेतरूपेण “Cable” नुदतु ।अन्वेषणं निम्नलिखितमापदण्डैः आरभत: प्रारम्भिक आवृत्तिः – 274,000; अन्त्य आवृत्ति – ७७०,०००; मॉडुलेशन – 256; वेग – ६७५०; संजाल ID – स्वतः। “Auto-update” इति कार्यं निष्क्रियं कृत्वा चैनल् सेटिङ्ग्स् प्रतिस्थापयितुं महत्त्वपूर्णम् अस्ति ।