मञ्चेषु सामाजिकजालपुटेषु च प्रायः प्रश्नः उत्पद्यते यत् Rostelecom इत्यस्मात् Wink अनुप्रयोगं टीवी-मध्ये न, अपितु सङ्गणके वा लैपटॉपे वा संस्थापयितुं शक्यते वा इति। एतेन न केवलं टीवी-साहाय्येन, अपितु पीसी-सहितं अपि अन्तरक्रियाशील-दूरदर्शनस्य उपयोगः भवितुं शक्नोति, येन पारिवारिक-टीवी-दर्शनं अधिकं सुलभं, आरामदायकं च भविष्यति ।
- सङ्गणके Wink अनुप्रयोगं डाउनलोड् कर्तुं शक्यते वा?
- प्रणाली आवश्यकताएँ
- सामान्यसूचना
- सदस्यतायाः मूल्यानि योजनाश्च
- अन्तरफलकं भाषा च
- PC मध्ये संस्थापिते सति अनुप्रयोगस्य कार्यक्षमता विशेषता च
- PC मध्ये Wink डाउनलोड् कृत्वा चालयितुं मार्गाः
- Google Play मार्गेण Wink संस्थापनम्
- apk सञ्चिकायाः माध्यमेन Wink संस्थापनम्
- अनुप्रयोगस्य पक्षविपक्षः
- Similar Apps
सङ्गणके Wink अनुप्रयोगं डाउनलोड् कर्तुं शक्यते वा?
केचन उपयोक्तारः सूचनायाः उपरितनं अन्वेषणं कृत्वा सङ्गणके इष्टस्य अनुप्रयोगस्य संस्थापनम् असम्भवम् इति मन्यन्ते । यदि च सम्भवति तर्हि तस्य कार्यान्वयनम् कठिनम्।वस्तुतः, PC मध्ये कार्यक्रमस्य डाउनलोड्, इन्स्टॉल च कर्तुं द्वौ सुलभौ उपायौ स्तः । तदतिरिक्तं, भवान् एप्लिकेशनं डाउनलोड् विना Wink इत्यस्य केचन मूलभूतविशेषताः आनन्दयितुं शक्नोति – आधिकारिकजालस्थलात् ब्राउजर् विण्डोद्वारा।
प्रणाली आवश्यकताएँ
यस्मिन् यन्त्रे संस्थापनं भवितव्यम् तस्य कृते अनुप्रयोगः अमाङ्गं करोति । तथापि, चित्राणि उत्तमगुणवत्तायां द्रष्टुं (सदस्यतायाः मूल्यं च न्याय्यं कर्तुं) भवद्भिः Wink-इत्यस्य आरामदायक-उपयोगाय प्रणाली-आवश्यकतासु ध्यानं दातव्यं भविष्यति आवश्यकं न्यूनतमं विचार्यताम् : १.
- संसाधकस्य लक्षणम् । Intel Core i3 3.6 GHz अथवा तस्मात् उत्तमम् इत्यादीनि मॉडल् करिष्यन्ति।
- विडियो कार्ड। उन्नतप्रयोक्तारः तुल्यकालिकं सस्तीं मॉडलं (३ तः ५ सहस्ररूबलपर्यन्तं) GeForce इत्यस्य अनुशंसन्ति, स्मृतेः परिमाणं २ जीबी अस्ति ।
- रम् । RAM इत्यस्य परिमाणं न्यूनातिन्यूनं २ GB भवितुमर्हति, परन्तु कार्यकाले जमस्य परिहाराय (यदि एकस्मिन् समये बहवः कार्यक्रमाः उद्घाटिताः सन्ति) “RAM” इत्यस्य अधिकमात्रा श्रेयस्करम्
- प्रचालन प्रणाली। 7 तः आरभ्य विण्डोज संस्करणम्।
- HDD. मुक्तडिस्कस्थानं न्यूनातिन्यूनं ३ जीबी भवितुमर्हति ।
सामान्यसूचना
अनुप्रयोगः स्ट्रीमिंग् सेवा अस्ति । उपयोक्तारः टीवी-कार्यक्रमानाम् विविधतां पूर्णतया प्रशंसितुं शक्नुवन्ति । प्रत्येकं रुचिः कृते विधाः : कार्टुन्-टेलिथॉन्-तः आरभ्य भयानक-चलच्चित्रेषु, वृत्तचित्र-संशोधनपर्यन्तं च । एकः प्रभावशाली मीडिया पुस्तकालयः यः न केवलं वर्तमानसमये कस्मिन् अपि चैनले दर्शितान् कार्यक्रमान् द्रष्टुं शक्नोति, अपितु Wink स्वामिना चयनिते कस्मिन् अपि दिने घण्टे च बृहत्पटले दृश्यमानं विस्तृतं सामग्रीं द्रष्टुं आनन्दं प्राप्तुं शक्नोति।
सदस्यतायाः मूल्यानि योजनाश्च
PC मध्ये Wink इत्यस्य असीमितप्रयोगाय मोबाईल-सञ्चालकस्य एप्लिकेशन-प्रदातृणां च (Rostelecom) प्राधिकरणस्य आवश्यकता भवति । संचालकेन सुनिश्चितं कृतम् यत् सर्वे विविधानि शुल्कयोजनानि प्रदातुं स्वस्य कृते सर्वाधिकं उपयुक्तं सदस्यताविकल्पं निर्धारयितुं शक्नुवन्ति, यथा-
- “प्रेमिणां कृते”। सस्तेन सदस्यतामूल्येन (प्रतिमासं केवलं ९९ रूबल) १०१ टीवी-चैनलेषु प्रवेशः, १००० तः अधिकानां चलच्चित्रेषु च आँकडाधारः प्रदत्तः अस्ति ।
- किनोविप। विस्तृतस्य VIPPlay पुस्तकालयात् प्रतिमासं ३७९ रूबलं मूल्येन १२० चैनल्स्, सहस्राधिकानि चलच्चित्राणि च सन्ति ।
- “वयस्कः” . प्रतिमासं ३२९ रूबलं मूल्येन उत्तमगुणवत्तायां कामुकटीवीचैनलानि द्रष्टुं।
- चित्रपेटिका। हॉलीवुड्-टीवी-श्रृङ्खलानां, चलच्चित्रेषु च प्रशंसकानां कृते विशेषतया एषः शुल्कः निर्मितः अस्ति । सदस्यतायाः मूल्यं प्रतिमासं १८० रूबलम् अस्ति ।
- “चलच्चित्रप्रशंसकानां कृते” . अत्र VIP Play-दत्तांशकोशात् अन्येभ्यः स्टूडियोभ्यः च न्यूनातिन्यूनं १५०० श्रृङ्खलाः चलच्चित्राणि च प्राप्यन्ते, तथैव ६ प्रीमियम-एच्.डी. एतदर्थं भवद्भिः प्रतिमासं ३९९ रूबलं दातव्यं भविष्यति ।
- “किड्स् क्लब्” तथा “मैजिक वर्ल्ड आफ् डिज्नी” इति । बालदर्शकानां कृते प्रतिमासं क्रमशः १८० तथा २५० रूबलं यावत् शुल्कयोजना अस्ति ।
तथा च एषा प्रस्तावितानां सदस्यताविकल्पानां सम्पूर्णा सूची नास्ति। चयनं कदापि वर्धमानं न स्थगयति। अधुना टीवी-चैनलस्य शैक्षिकसङ्ग्रहाः विशेषलोकप्रियतां प्राप्तवन्तः, उदाहरणार्थं, आङ्ग्लक्लब् (प्रतिमासं १४९ रूबल्स्) – ये स्वस्य आङ्ग्लभाषायाः उन्नतिं कर्तुम् इच्छन्ति, तेषां कृते व्यापारं आनन्देन सह संयोजयित्वा।
यदि उपयोक्ता Rostelecom ग्राहकः नास्ति चेदपि सः PC इत्यत्र एप्लिकेशनं डाउनलोड् कृत्वा समुचिते पोर्टल् – “wink.rt.ru” इत्यत्र पञ्जीकरणं कृत्वा Wink इत्यस्य उपयोगं कर्तुं शक्नोति अस्मिन् सन्दर्भे क्रेडिट् कार्ड् द्वारा भुगतानं भविष्यति।
बहु निःशुल्कचैनलम् अपि प्रदत्तम् अस्ति – एतानि तानि सन्ति येषु मानकसङ्घीयसङ्कुलं समावेशितम् अस्ति ।
अन्तरफलकं भाषा च
विन्क् रूसीभाषायां उपलभ्यते, बालस्य वा वृद्धस्य वा कृते अपि अन्तरफलकं सहजं भवति । एप्लिकेशनं प्रारम्भं कृत्वा उपयोक्ता तत्क्षणमेव स्वस्य पुरतः मुख्यपृष्ठं पश्यति, यत्र नूतनानां उत्पादानाम् रोचकप्रस्तावानां च विषये सर्वाणि सूचनानि उपलभ्यन्ते
विशेषतया चैनलानां सूचीं कार्यक्रममार्गदर्शकं च अन्वेष्टुं आवश्यकता अपि नास्ति – भवतः यत्किमपि आवश्यकं तत् सर्वं साधारणदृष्टौ एव अस्ति ।
आवेदनस्य विडियो समीक्षा : १.
PC मध्ये संस्थापिते सति अनुप्रयोगस्य कार्यक्षमता विशेषता च
सङ्गणके विन्क् संस्थापनस्य सम्भावनायां दर्शकाः किमर्थम् एतावत् रुचिं लभन्ते? यतः तदा अतिरिक्तविशेषताः सन्ति येषु उपयोक्तृणां विशेषरुचिः भवति । अस्मिन् अन्तर्भवति- १.
- दृश्यमानं सामग्रीं रिवाइंडं, विरामं, अभिलेखनं च कर्तुं क्षमता;
- चलच्चित्रस्य वा रुचिश्रृङ्खलायाः पूर्वादेशस्य तदनन्तरं च क्रयणस्य रोचकं कार्यं, यदि सम्प्रति मञ्चस्य दत्तांशकोषेषु नास्ति;
- मातापितृनियन्त्रणम् ।
PC मध्ये Wink डाउनलोड् कृत्वा चालयितुं मार्गाः
यतः एषः कार्यक्रमः चल-अनुप्रयोगस्य सिद्धान्ते निर्मितः, तस्मात् PC (सङ्गणक-ओएस-इत्यत्र एतादृशानां अनुप्रयोगानाम् अनुकूलनार्थं अतिरिक्त-उपयोगिता) संस्थापनार्थं अनुकरणकस्य आवश्यकता भवति संस्थापनस्य उपयोगस्य च सुगमतायाः कारणात् Nox तथा Bluestacks इति सर्वाधिकं लोकप्रियाः सन्ति । भवता स्वस्य PC मध्ये Wink संस्थापनं आरभ्यतुं पूर्वं भवता एमुलेटर् चयनं, डाउनलोड्, संस्थापनं च करणीयम् । Nox एमुलेटर् संस्थापनम् : १.
- “DOWNLOAD” बटन् क्लिक् कृत्वा आधिकारिकजालस्थलात् https://ru.bignox.com/ इत्यस्मात् एमुलेटर् डाउनलोड् कुर्वन्तु ।
- डाउनलोड् कृतं सञ्चिकां चालयन्तु, संस्थापनं आरभ्यते । तस्य अन्ते डेस्कटॉप् मध्ये कार्यक्रमस्य शॉर्टकट् दृश्यते – अनुप्रयोगः कार्यं कर्तुं सज्जः अस्ति ।
Bluestacks एमुलेटर् संस्थापनम् : १.
- “Download” इत्यत्र क्लिक् कृत्वा आधिकारिकजालस्थलात् https://www.bluestacks.com/ru/index.html इत्यस्मात् एप् डाउनलोड् कुर्वन्तु ।
- डाउनलोड् कृतं सञ्चिकां चालयन्तु । आवश्यकः संस्थापनसमयः व्यतीतः ततः परं अनुप्रयोगः उपयोगाय सज्जः भविष्यति । डेस्कटॉप् मध्ये एकः शॉर्टकट् अपि दृश्यते ।
Google Play मार्गेण Wink संस्थापनम्
एकः विकल्पः गूगलप्ले मार्गेण संस्थापनम् अस्ति । यदा एमुलेटर् चयनितः, संस्थापितः, चालितः च भवति तदा भवन्तः निम्नलिखितनिर्देशानां उपयोगेन संस्थापनं आरभुं शक्नुवन्ति ।
- गूगल-खातेन अनुप्रयोगे प्राधिकरणं पारयन्तु (यदि भवतः खातं नास्ति तर्हि गूगल-सेवायां पूर्वमेव तत् रचयन्तु)। तदनन्तरं सामान्यं प्ले मार्केट् उद्घाट्यते।
- अन्वेषणपट्टिकायां भवन्तः अन्विष्यमाणस्य Wink अनुप्रयोगस्य नाम प्रविश्य INSTALL नुदन्तु । स्वचालितस्थापनानन्तरं डेस्कटॉप् मध्ये Wink शॉर्टकट् दृश्यते । अनुप्रयोगः उपयोगाय सज्जः अस्ति।
apk सञ्चिकायाः माध्यमेन Wink संस्थापनम्
उभयत्र एमुलेटर् प्रत्यक्षस्थापनम् अपि समर्थयति । एतत् कर्तुं प्रथमं भवद्भिः एप्लिकेशनस्य apk सञ्चिकां डाउनलोड् करणीयम् । अस्य कृते अन्तर्जालस्य अनेकानि साइट्-स्थानानि सन्ति । केवलं अन्वेषणपट्टिकायां “download Wink apk” इति टङ्कयन्तु ।
अवांछितकार्यक्रमस्थापनं परिहरितुं प्रथमेषु कतिपयेषु अन्वेषणपरिणामेषु चयनं कुर्वन्तु ।
ततः यथाक्रमम् ।
- अवतरणं कृतं सञ्चिकां मूषकेन मुक्त-अनुकरण-विण्डो मध्ये कर्षयन्तु । Nox इत्यस्य गूगल-मध्ये प्राधिकरणस्य आवश्यकता अपि नास्ति । यदि भवान् Bluestacks emulator मार्गेण संस्थापयति तर्हि प्रथमं प्रवेशं कुर्वन्तु ।
- Winks इत्यस्य प्रारम्भार्थं तस्य चिह्नं नुदन्तु, यत् इदानीं emulator विण्डो मध्ये स्थितं भविष्यति ।
अनुप्रयोगस्य पक्षविपक्षः
अनेकानाम् उपयोक्तृसमीक्षाणाम् अनुसारं अनेके पक्षपाताः प्रकाशिताः सन्ति:
लाभाः | दोषाः |
प्रीमियरस्य विमोचनानन्तरं एप्लिकेशनमध्ये नूतनानां उत्पादानाम् उपस्थितिः दीर्घकालं न भवति । | उपयोक्तारः समर्थनसेवायाः मन्दसेवाम् अवलोकयन्ति: संचालकाः दीर्घकालं यावत् प्रतिक्रियां न ददति। |
अधिकसुलभसन्धानार्थं उपयोक्तुः विवेकेन चलचित्रउद्योगस्य उत्पादानाम् सुविधाजनकसमूहीकरणं। | नूतनानां उत्पादानाम् एकः महत्त्वपूर्णः भागः केवलं अतिरिक्तदेयेन एव द्रष्टुं शक्यते । |
पूर्वमेव दृष्टानां टीवीकार्यक्रमानाम् आधारेण सेवाद्वारा संकलितानां अनुशंसानाम् स्वचालितचयनं भवन्तं चलचित्रस्य अनन्तदीर्घपरिचयात् रक्षिष्यति, यत् किमपि प्रदास्यति यत् उपयोक्त्रे अवश्यमेव रोचते। | प्रणाली कदाचित् “लम्बते” “मन्दं” च भवति । |
अत्यन्तं बजटीयशुल्कयोजना (मासिकं ९९ रूबल) प्रायः केनापि दर्शकेन दातुं शक्यते, यदा एतादृशी सदस्यता भवति तदा सः सामग्रीचयनस्य अभावेन न पीडितः भविष्यति | भवति यत् टीवी कार्यक्रममार्गदर्शिकायां सूचिता सूचना सत्या नास्ति। |
मञ्चे बालमनोरञ्जनकार्यक्रमानाम् एकः विस्तृतः चयनः अस्ति, तथा च प्रत्येकं समानसेवा एतस्य गर्वं कर्तुं न शक्नोति । | दत्तांशस्य रक्षणकाले पुटस्य चयनं कर्तुं न शक्यते । |
मौलिकध्वनियुक्तानि विदेशीयचलच्चित्राणि श्रृङ्खलानि च बहूनां द्रष्टुं अवसरः, यत् विशेषतया चलच्चित्रक्षेत्रस्य पेटूभिः लक्षितम् अस्ति | “फ्रीज” इत्यस्य कारणेन सदस्यतायाः तत्क्षणं भुक्तिं कर्तुं सर्वदा न शक्यते । |
यत्र पूर्वसत्रं स्थगितम् आसीत् तस्मात् एव क्षणात् ब्राउजिंग् आरभ्यतुं शक्यते । | निःशुल्कप्रवेशे केचन पुरातनाः लोकप्रियाः च चलच्चित्राः गम्यन्ते। |
एकं खातं सहजतया अनेकयन्त्रैः सह कार्यं करोति । | लघु अन्तरफलक फ़ॉन्ट। |
उपयोक्तृभिः लक्षिता Wink इत्यस्य उपयोगस्य पक्षपातानां संख्या प्रायः समाना एव, परन्तु गुणवत्तायाः परिभाषा प्रत्येकस्य कृते व्यक्तिगताः सन्ति । एकस्य कृते किं हानिः, अन्यः अपि न लक्षयिष्यति।
Similar Apps
किं त्वं नित्यं किमपि नूतनं अन्विष्यसि ? किं भवद्भ्यः विन्क् मञ्चः रोचते स्म ? रोचकसदृशान् अन्वेष्यताम् : १.
- मेगागो। सर्वं शीर्षस्थाने अस्ति – प्रीमियर, निःशुल्कचलच्चित्रपुस्तकालयः प्लेबैकगुणवत्ता च। प्रसिद्धानां कलाकारानां संगीतसङ्गीतस्य प्रसारणं द्रष्टुं क्षमता अस्ति इति विशिष्टं वैशिष्ट्यम् ।
- चूना एचडी टीवी। इन्फोलिङ्क् इत्यस्मात् प्रस्तावाः चलच्चित्रपुस्तकालयानां अपेक्षया टीवी इत्यस्य अधिकं लक्ष्यं कृतवन्तः।
- इवि । सुविधाजनकसूचीपत्राणि, पुस्तकालयानाम् अद्यतनीकरणं, मुक्तप्रवेशे नूतनानां उत्पादानाम् पर्याप्तसंख्या।
ये कार्यानन्तरं स्वस्य प्रियश्रृङ्खलायाः द्वे द्वे प्रकरणे द्रष्टुम् इच्छन्ति, तेषां कृते, सत्यानां चलच्चित्रदर्शकानां कृते च Wink on PC इति महान् विकल्पः अस्ति । शुल्कयोजनानां विस्तृतं चयनं, प्रणाल्याः आवश्यकताः, स्थापनस्य उपयोगस्य च सुगमता, अनुप्रयोगस्य लघु-लघु-हानि-सङ्ख्यां स्पष्टतया अतिक्रमयति