Samsung Smart TV इत्यत्र Wink app इत्यस्य उपयोगं कथं आरभ्यत इति?

WinkПриложения

सुप्रसिद्धः प्रदाता Rostelecom उपयोक्तृभ्यः Wink interactive TV अनुप्रयोगं संयोजयितुं प्रस्तावति । सर्वेषु टीवीषु डाउनलोड् कर्तुं शक्नुवन्ति। तथा च सैमसंग स्मार्ट टीवी एप् इत्यनेन सह सर्वाधिकं सङ्गताः सन्ति। स्मार्ट-कार्यक्षमतायाः मुख्यः लाभः अस्ति यत् भवद्भिः अतिरिक्तसाधनक्रयणस्य आवश्यकता नास्ति ।

Wink अनुप्रयोगस्य विशेषतानां वर्णनम्

विन्क् इति नियमितं अन्तरक्रियाशीलं दूरदर्शनं यत् विभिन्नेषु आधुनिकयन्त्रेषु उपलभ्यते । एकेन खातेन कार्यं भवति। एप्लिकेशनेन सह भवान् कुत्रापि विविधानि सामग्रीनि द्रष्टुं शक्नोति ।
विन्क्

विन्क् इत्यस्य कोऽपि प्रतिबन्धः नास्ति, यत्र यत्र अन्तर्जालस्य प्रवेशः भवति तत्र तत्र कार्यं कर्तुं शक्नोति ।

आवेदनस्य लाभः : १.

  • क्रीतसामग्री असाधारणतया उच्चगुणवत्तायाः भवति;
  • चलचित्रं नियन्त्रयितुं शक्यते (विरामं कृत्वा, पुनः व्याप्तं वा डाउनलोड् कर्तुं वा);
  • निर्गतसदस्यता एकदा एव अनेकयन्त्रेषु कार्यं करोति;
  • श्रृङ्खलां चलच्चित्रं च भाडेन ग्रहीतुं शक्यते (सदस्यतां क्रयणापेक्षया सस्ता अस्ति);
  • मातापितृनियन्त्रणं भवति;
  • चयनार्थं अनेकाः सेवासङ्कुलाः;
  • सदस्यतायाः क्रयणार्थं उपलब्धाः प्रचारसङ्केताः छूटेन।

Samsung smart TV इत्यत्र एप् कथं डाउनलोड् कृत्वा इन्स्टॉल करणीयम्?

२०१३ तमस्य वर्षस्य अनन्तरं विमोचितेषु कस्मिन् अपि Samsung TV मध्ये भवान् Wink एप्लिकेशनं चालयितुं शक्नोति । प्रायः सर्वेषु मूलमाडलेषु स्मार्टटीवी-कार्यं अन्तर्निर्मितं भवति । क्रियाणां अल्गोरिदम् निम्नलिखितम् अस्ति ।

  1. एप् स्टोर् प्रति गच्छन्तु। नाम मॉडलस्य उपरि निर्भरं भवति – “Samsung Apps” अथवा “APPS” ।
  2. अन्वेषणपेटिकायां इष्टस्य संसाधनस्य नाम प्रविष्टं कुर्वन्तु – Wink ।
  3. “Install” इति बटन् नुदन्तु ।प्रतिस्था
  4. अनुप्रयोगं भवतः उपकरणस्य मुख्यपटले प्रदर्शयितुं शक्यते । एतत् विशेषता सर्वेषु टीवी-मध्ये न उपलभ्यते ।मुख्यपर्दे
  5. एप् मध्ये प्रवेशं कुर्वन्तु। भवद्भिः स्वस्य दूरभाषसङ्ख्यां प्रविष्टव्या भविष्यति।दूरभाषसङ्ख्या

सर्वे Samsung TV मॉडल् Tizen अथवा Orsay ऑपरेटिंग् सिस्टम् इत्यत्र चाल्यन्ते । यन्त्राणि अनुप्रयोगेन सह सङ्गतानि सन्ति । परन्तु अपवादाः सन्ति। २०१२ तः २०१४ पर्यन्तं ओरसे-मञ्चे टीवी-प्रसारणं:

  • टीबी७५०/५५०;
  • बीडी-एफ8900/एफ8909/एफ8500/एफ8509/एफ6900;
  • उएच6500/6510/6600/6700/7000।

कथं स्थापयित्वा उपयोगः करणीयः ?

टीवी-मध्ये डाउनलोड् कृतस्य एप्लिकेशनस्य स्थापनायाः पूर्वं खातापञ्जीकरणप्रक्रिया भवति । निर्देशानुसारं क्रियते- १.

  1. Wink wink.rt.ru इत्यस्य आधिकारिकजालस्थले गच्छन्तु ।
  2. “Login” इति बटन् नुदन्तु । इदं उपरितनमेनूस्य दक्षिणभागे स्थितम् अस्ति ।प्रवेश
  3. स्वस्य मोबाईल-फोन-सङ्ख्यां प्रविशतु। next इत्यत्र क्लिक् कुर्वन्तु । सङ्ख्याः प्रविष्ट्वा बटनं सक्रियं भविष्यति ।दूरभाषसङ्ख्या
  4. “Register” इति बटन् नुदन्तु ।पञ्जीकरण
  5. भवन्तः सङ्ख्यासमूहेन सह एस.एम.एस. तानि समुचितक्षेत्रे प्रविशन्तु।सन्देशः
  6. “Login” इत्यत्र क्लिक् कुर्वन्तु ।

एतेन खातापञ्जीकरणप्रक्रिया पूर्णा भवति । प्राधिकरणं तथैव प्रचलति । गुप्तशब्दाः न प्रदत्ताः। प्रवेशः दूरभाषसङ्ख्याद्वारा भवति। भवान् निम्नलिखितरूपेण सदस्यतां क्रेतुं शक्नोति।

  1. आवेदनपत्रे प्रवेशं कृत्वा प्राधिकरणप्रक्रियायाः माध्यमेन गच्छन्तु।
  2. मुख्यपृष्ठे “सदस्यता” इति चिनोतु । पृष्ठस्य उपरितनमेनूमध्ये खण्डः स्थितः अस्ति ।सदस्यता
  3. सर्वाणि उपलब्धानि सेवानि दृश्यन्ते। उत्तमं समाधानं चिनुत। “Connect” इत्यत्र क्लिक् कुर्वन्तु ।प्लगं कर्तुं
  4. क्रयणार्थं धनं डेबिट् कर्तुं कार्डविवरणं प्रविशन्तु।बैंक कार्ड

विन्क् इत्यत्र २० संघीयचैनेल्-प्रसारणं निःशुल्कं भवति । कार्डात् धनं न निष्कासितम् इति परीक्षणकालः अपि अस्ति । १ सप्ताहस्य १ मासस्य वा (सामग्रीनुसारं) तुल्यम् अस्ति । डाउनलोड् कृतस्य एप्लिकेशनस्य उपयोगः सुलभः अस्ति । एकं बटनं नुत्वा विरामः सेट् भवति । तत्र रिवाइंडिंग्, रिकार्डिङ्ग् च भवति । “Settings” खण्डे “Parental control” इति कार्यं सक्रियं भवति ।

यदि उपयोक्ता केवलं एकं चलच्चित्रं क्रेतुं इच्छति तर्हि तस्मै “Video rental” विकल्पस्य आवश्यकता भविष्यति ।

सर्वाणि चलच्चित्राणि, श्रृङ्खलानि, क्रीतानि वा भाडेन दत्तानि वा, “मम” विभागे सन्ति । अत्रैव अभिलेखाः स्थापिताः भवन्ति । उपयोक्तुः कृते महत्त्वपूर्णः खण्डः “सेवाप्रबन्धनम्” अस्ति । सदस्यतायाः, विच्छेदनस्य, संयोजनस्य, नवीकरणस्य च उत्तरदायी विभागः अस्ति । यदि केनचित् कारणेन भवान् स्वस्य Samsung Smart TV इत्यत्र Wink app संस्थापयितुं न शक्नोति तर्हि एकमेव समाधानम् अस्ति – तकनीकीसेवाविशेषज्ञैः सह सम्पर्कं कुर्वन्तु। भवन्तः तेषां 8-800-1000-800 इति दूरवाण्याः क्रमाङ्के सम्पर्कं कर्तुं शक्नुवन्ति। रोस्टेलेकॉम केन्द्रस्य कर्मचारीः घण्टायाः परितः आह्वानस्य उत्तरं ददति।

सदस्यता सामग्री

विन्क् चयनार्थं अनेकाः शुल्काः प्रदाति । प्रत्येकं भिन्नाः सामग्रीः समाविष्टाः सन्ति : १.

  1. आरम्भः । केवलं टीवीचैनलेषु एव प्रवेशः प्राप्यते । परिमाणम् – 160. सदस्यतायाः मूल्यं 320 रूबलम् अस्ति। प्रतिमासं ।
  2. इष्टतमम्। अपि च केवलं टीवी-चैनलानि एव द्रष्टुं उद्घाटितानि सन्ति । अत्र तानि १८५ सन्ति ।सङ्कुलस्य मूल्यं ४२० रूबलम् अस्ति । प्रतिमासं ।
  3. उन्नतं। टीवी-चैनलेषु सीमितम्, परन्तु तेषां संख्या अधिका अस्ति – २१०.मनोरञ्जनस्य ज्ञानस्य च कृते कार्यक्रमानां विस्तारितायाः समुच्चयस्य नामकरणं कृतम् । मूल्य 620 रूबल। / माह।
  4. परिपूर्ण एचडी। उपयोक्ता तासु चैनलेषु प्रवेशं प्राप्नोति ये स्वस्य सामग्रीं HD प्रारूपेण प्रसारयन्ति । सदस्यतायाः मूल्यं २९९ रूबलम् अस्ति । / माह।
  5. स्वस्य कृते । लोकप्रियटीवीचैनलदर्शनस्य सस्तीतमः उपायः। तेषु केवलं ११५ एव सन्ति ।मूल्यं १९९ रूबलम् अस्ति । / माह।
  6. टीवीचैनलेषु, चलच्चित्रेषु, श्रृङ्खलेषु च विशेषसदस्यता। सेवासङ्कुलेन भवन्तः तान् चैनलान् द्रष्टुं शक्नुवन्ति यत्र सामग्रीयाः मुख्यः भागः चलच्चित्रं श्रृङ्खला च भवति । विभिन्नानां विडियोनां सदस्यतां प्राप्तुं शक्नुवन्ति।

अनुप्रयोग सेवाएँ

रोस्टेलेकॉम, स्वस्य विन्क् अनुप्रयोगस्य माध्यमेन, न केवलं अन्तरक्रियाशीलदूरदर्शनस्य कृते प्रदत्तानां सेवानां मानकसमूहं प्रदाति । प्लस् विशेषसेवाः सन्ति:

  • बोनसः – वर्तमानकार्यक्रमानाम् वर्णनं Wink इत्यस्य आधिकारिकजालस्थले प्राप्यते;
  • रोस्टेलेकॉम सेवानां स्थिरप्रयोक्तृणां कृते अन्तर्जालयातायातस्य गणना न भवति;
  • “Multiscreen” कार्येण चलचित्रं विरामयितुं, सम्बद्धेषु कस्मिन् अपि उपकरणे प्रेक्षणं निरन्तरं कर्तुं शक्यते;
  • मञ्चात्, भवान् एकत्रैव ५ उपकरणानि समन्वययितुं शक्नोति (तस्मिन् एव समये, उपकरणानि नियमितरूपेण प्रतिस्थापयितुं शक्यन्ते) ।

Wink mobile application इत्यस्मिन् पञ्जीकरणेन भवन्तः 1 मासस्य कृते निःशुल्कसदस्यतायाः उपयोगं कर्तुं शक्नुवन्ति।

अनुप्रयोगं कथं निष्क्रियं कर्तव्यम् ?

अनुप्रयोगस्य संस्थापनेन ग्राहकः निरन्तरं तस्य उपयोगं कर्तुं बाध्यः न भवति । विन्क् समाप्तुं सुलभम् अस्ति। प्रक्रिया एवं गच्छति-

  1. एप् मध्ये प्रवेशं कुर्वन्तु। उपरि “My” इति खण्डं अन्वेष्टुम् ।अनुप्रयोगः
  2. “Settings” इति बटन् नुदन्तु ।निर्याण
  3. “Software update” सेवां चिनोतु । तदनन्तरं “पुराणं अन्तरफलकं प्रत्यागच्छतु” इति ।अद्यतन
  4. स्वस्य टीवी पुनः आरभत।

अनुप्रयोगस्य रद्दीकरणस्य समये एव भवद्भिः सशुल्कसदस्यतां निष्क्रियं कृत्वा स्वस्य खातं परिवर्तयितुं आवश्यकं भविष्यति । अन्यथा लिङ्क्ड् कार्ड् इत्यस्मात् धनं अद्यापि डेबिट् भविष्यति।

सर्वाणि कार्याणि चल-अनुप्रयोगे क्रियन्ते ।

smart tv samsung कृते hacked wink

उन्नत अन्तर्जाल-उपयोक्तारः स्वयमेव सशुल्कसामग्रीम् अनलॉक् कर्तुं प्रयतन्ते । हैक्ड् विन्क् सैमसंग-टीवी-मध्ये कार्यं करिष्यति, परन्तु अनुज्ञापत्र-युक्त-सॉफ्टवेयर-अभावेन चलच्चित्रस्य, टीवी-प्रदर्शनस्य च गुणवत्तायां प्रभावः भविष्यति । उच्चपरिभाषायां भवन्तः एकं ब्लॉकबस्टरं द्रष्टुं शक्नुवन्ति इति असम्भाव्यम्। रोस्टेलेकॉम इत्यस्मात् सेवां हैक करणेन गम्भीराः परिणामाः भवितुम् अर्हन्ति । हैकर्-जनाः प्रशासनिकदायित्वस्य सामनां कुर्वन्ति, यतः एतादृशाः कार्याणि विकासकस्य प्रतिलिपिधर्मस्य उल्लङ्घनं कुर्वन्ति, अस्माकं देशे च अवैधानि सन्ति । Rostelecom इत्यस्य Wink Interactive TV इत्येतत् Samsung TV इत्यस्य विभिन्नैः मॉडलैः सह सङ्गतम् अस्ति, विशेषतः ये Smart TV function इत्यस्य समर्थनं कुर्वन्ति । डाउनलोड्, संस्थापननिर्देशाः डमी-कृते अपि सुलभाः सन्ति । अनुप्रयोगः सुलभः अस्ति, अनेकानि सेवानि प्रदाति, तथा च,

Rate article
Add a comment