सक्रिय बनाम निष्क्रिय एंटीना : किं भेदः ?

Вопросы / ответыसक्रिय बनाम निष्क्रिय एंटीना : किं भेदः ?
0 +1 -1
revenger Админ. asked 4 years ago

अहं भण्डारे प्रबन्धकं प्रति एतत् प्रश्नं पृष्टवान्, परन्तु मया स्पष्टं उत्तरं न प्राप्तम्। सक्रिय-निष्क्रिय-अन्तेनयोः कः भेदः ? कस्य च प्रयोगः श्रेयस्करः ?

1 Answers
0 +1 -1
revenger Админ. answered 4 years ago

सक्रिय-अन्तेना-निर्माणे अन्तः प्रवर्धकः अस्ति । प्रवर्धकः एव अन्तः स्थितः अस्ति, तस्य शक्तिः नियन्त्रणं च टीवीकेबलद्वारा गच्छति । एतादृशानां एंटीनानां पर्याप्तविश्वसनीयता नास्ति, प्रायः परिपथं प्रविश्य आर्द्रतायाः कारणेन वा वज्रपातस्य कारणेन वा भग्नाः भवन्ति । तदनुसारं निष्क्रिय-अन्तेना-प्रयोगः सर्वोत्तमः, अस्य स्वायत्त-सञ्चालन-सहितः पृथक् बाह्य-प्रवर्धकः भवति । सम्यक् संचालनयुक्तस्य निष्क्रियस्य एंटीनायाः विफलतायाः सम्भावना न्यूनतमा भवति ।

Share to friends