टीवी कृते वायरलेस् हेडफोन्स् – कथं चयनं कर्तव्यम्

Вопросы / ответыРубрика: Вопросыटीवी कृते वायरलेस् हेडफोन्स् – कथं चयनं कर्तव्यम्
0 +1 -1
revenger Админ. asked 3 years ago

अहं मम भार्यायाः लघुबालकेन च सह निवसति। सायंकाले अहं टीवी-मध्ये चलचित्रं द्रष्टुम् इच्छामि, परन्तु बालकः पूर्वमेव सुप्तः अस्ति। उत्तमं वायरलेस् हेडफोन्स् अनुशंसयन्तु

1 Answers
0 +1 -1
revenger Админ. answered 3 years ago

नमस्कारः। बजट् खण्डात् भवन्तः Wireless Headphone (MH2001) इत्यस्य विषये ध्यानं दातुं शक्नुवन्ति । ते एएए बैटरीषु चालयन्ति। ते न केवलं टीवी-सङ्गणकेन सह, अपितु mp3 प्लेयर-स्मार्टफोन-सङ्गणकेन वा सह सम्बद्धाः भवितुम् अर्हन्ति । अपि च, वायरलेस् संयोजनस्य अतिरिक्तं केबलद्वारा तेषां संयोजनं कर्तुं शक्यते । यदि महत्तरेषु अन्यतमः अस्ति तर्हि JBL Tune 600BTNC इत्यस्य समीपतः अवलोकनं कुर्वन्तु । केबल्, ब्लूटूथ् इत्येतयोः माध्यमेन अपि ते सम्पर्कं कर्तुं शक्नुवन्ति । एतेषु हेडफोनेषु कोलाहलनिवृत्तिकार्यं भवति, ध्वनिं समायोजयितुं क्षमता च भवति । यदि भवान् TWS हेडफोन्स् क्रेतुं इच्छति तर्हि HUAWEI FreeBuds 3 उत्तमः विकल्पः भविष्यति।तेषु कोलाहलनिवृत्तिकार्यं भवति, भवतः कर्णयोः दृढतया धारयति, सक्रियक्रियाभ्यः बहिः न उड्डीयते। एकेन केसेन सह आगच्छति यस्मात् हेडफोन्स् पुनः चार्ज भवन्ति।

Share to friends