यदि डिजिटलचैनेल् न सन्ति तर्हि किं कर्तव्यम् ?

Вопросы / ответыРубрика: Вопросыयदि डिजिटलचैनेल् न सन्ति तर्हि किं कर्तव्यम् ?
0 +1 -1
revenger Админ. asked 3 years ago

अहं Google Chromecast set-top box क्रीतवन् अस्मि, तत्र चैनल्स् नास्ति। तत्सह चित्रं शब्दं च वर्तते । अहं स्वयं जमानतस्य उपयोगं न कृतवान्, केवलं तत् स्थापयित्वा संयोजितवान् ।

1 Answers
0 +1 -1
revenger Админ. answered 3 years ago

सामान्यतया यावत् डिजिटल ट्यूनरः पञ्जीकृतः न भवति तावत् चैनलाः न दृश्यन्ते । केवलं प्रदातुः जालपुटे स्वस्य सेट्-टॉप्-बॉक्स्-पञ्जीकरणं कृत्वा एतत् निश्चयितुं शक्यते । यदि पूर्वमेव पञ्जीकृतम् अस्ति तर्हि तस्मिन् एव साइट् मध्ये भवता स्वस्य शुल्कं दातव्यम् ।

Share to friends