अहं लघुग्रामे निवसति, अहं कदापि टीवी-प्रयोगं न कृतवान्, अहं कार्ये समयं यापितवान्। मया तत् क्रेतुं निश्चितं, परन्तु किं कथं च इति न जानामि। कृपया व्याख्यातुं शक्नुथ वा।
एंटीना द्वौ प्रकारौ स्तः – परवलयिकः, आफ्सेट् च । परवलयिकानाम् प्रत्यक्षं केन्द्रीकरणं भवति अर्थात् ते उपग्रहात् प्राप्तं संकेतं स्ववृत्तस्य केन्द्रे केन्द्रीकृत्य स्थापयन्ति । शिशिरे उपयोगाय अतीव व्यावहारिकं न भवति, यतः उपरि हिमः लसति, येन संकेतस्य गुणवत्तायाः अवनतिः भवति । आफ्सेट् एंटीनाषु शिफ्ट् फोकस भवति, अण्डाकारः परावर्तकः च भवति । अधिकं लोकप्रियं एंटीना, यतः भवान् २-३ उपग्रहान् प्राप्तुं अतिरिक्तं परिवर्तकं संस्थापयितुं शक्नोति । एंटीना क्रीत्वा तस्य व्यासस्य चयनात् पूर्वं निर्णयं कुर्वन्तु यत् भवन्तः के के चैनल् द्रष्टुम् इच्छन्ति । यदि भवता चयनिताः मार्गाः एकस्मात् उपग्रहात् प्रसारिताः सन्ति तर्हि भवता द्वयोः प्रकारयोः एंटीनायोः एकं स्थापनीयं भविष्यति, यस्य व्यासः उपग्रहस्य कवरेजक्षेत्रस्य उपरि निर्भरं भवति अर्थात् उपग्रहस्य आच्छादनक्षेत्रं यथा लघु भवति तथा संकेतः दुर्बलः भवति अतः एंटीनाव्यासः तावत् बृहत् भवति । यदि भवान् उपग्रहद्वयं उपयोक्तुं इच्छति तर्हि ध्रुवीय-अक्षे परस्परं पार्श्वे स्थिताः, ततः एकं ऑफसेट् एंटीना गृहीत्वा, तस्मिन् द्वौ परिवर्तकौ स्थापयन्तु । दूरस्थं उपग्रहद्वयाधिकं उपग्रहं वा द्रष्टुं, एकं परिभ्रमणतन्त्रं युक्तं एंटीना स्थापयन्तु यत् भवन्तः स्वयमेव एंटीनां निर्दिष्टेषु उपग्रहेषु स्थानान्तरयितुं शक्नुवन्ति घरेलु-अन्तेना-निर्माता सर्वाधिकं लोकप्रियं Supral इति अस्ति ।