एतावन्तः भिन्नाः संचालकाः सन्ति, ते सर्वे लोकप्रियाः, माङ्गल्याः च दृश्यन्ते, परन्तु अहं केवलं विकल्पस्य निर्णयं कर्तुं न शक्नोमि । कथयतु, कः संचालकः श्रेष्ठः भविष्यति ?
अस्मिन् क्षणे उपग्रहदूरदर्शनसेवाः निम्नलिखितसञ्चालकैः प्रदत्ताः सन्ति : एमटीएस, एनटीवी-प्लस्, ट्रायकलर, कॉन्टिनेण्ट्, टेलीकार्टा च । अवश्यं प्रथमत्रयं संचालकाः श्रूयते, वयं तान् अधिकविस्तारेण विश्लेषयिष्यामः। त्रिरङ्गसञ्चालकस्य उपकरणसमूहे द्वौ ग्राहकौ, उपग्रहपात्रं च अन्तर्भवति । संकेतः केबलद्वारा प्रसारितः भवति । मानकसङ्कुलस्य मध्ये प्रायः १८० चैनल्स् सन्ति । संचालकः समाननामस्य अनुप्रयोगस्य उपयोगं करोति, यत् भवन्तः स्वस्य स्मार्टफोनतः टीवीं नियन्त्रयितुं, तथैव कार्यक्रमान् डाउनलोड् कर्तुं, रिकार्ड् मध्ये स्थापयितुं वा स्वस्य दूरभाषे चैनल् अपि द्रष्टुं शक्नुवन्ति एनटीवी-प्लस् सेट् मध्ये उपग्रह-डिशः, ग्राहकः च भवति, यस्मिन् अनेके संयोजकाः सन्ति यत्र भवान् हार्डड्राइव्, स्पीकर-फ्लैश-ड्राइव् वा संयोजयितुं शक्नोति । कार्यक्रमानां अभिलेखनं सम्भवति । मूलभूतसङ्कुलस्य मध्ये प्रायः १९० चैनलाः सन्ति । अन्ते च एमटीएस एंटीना, मॉड्यूल् च प्रदाति । USB फ्लैशड्राइव् इत्यत्र कार्यक्रमान् अभिलेखयितुम् अपि शक्यते, तथैव विलम्बितान् कार्यक्रमान् द्रष्टुं च शक्यते । अत्र अन्तर्जाल-प्रवेशः अस्ति । मूलसेट् मध्ये प्रायः १८० चैनल्स् सन्ति ।