टीवी मध्ये चित्रं नास्ति

Вопросы / ответыРубрика: Вопросыटीवी मध्ये चित्रं नास्ति
0 +1 -1
revenger Админ. asked 3 years ago

विद्युत्प्रदायेन टीवी-सङ्गणकेन सह सम्बद्धे डिजिटल-सेट्-टॉप्-बॉक्स्-मध्ये चित्रं नास्ति । तत्सह, उपसर्गः \u200b\u200bकार्यं करोति इति स्पष्टम् । ततः पूर्वं प्राग्नाद्यापि न प्रज्वलितः, न च प्रयुक्तः ।

1 Answers
0 +1 -1
revenger Админ. answered 3 years ago

नमस्ते। विडियो आउटपुट केबल् सम्यक् संयोजिताः सन्ति वा इति पश्यन्तु। अधिकांशेषु सेट्-टॉप्-बॉक्स्-मध्ये एतत् HDMI अस्ति, परन्तु यदि टीवी-मध्ये एतादृशः कनेक्टर् नास्ति, तर्हि तेभ्यः विना एतत् RCA (“tulip”, रक्त-श्वेत-पीत-वर्णैः युक्तम्) अस्ति, सेट्-टॉप्-बॉक्स् न भविष्यति कार्यम्‌। प्राचीनटीवीषु रक्तवर्णीयं ट्यूलिपकेबलं नास्ति (मोनोध्वनिसञ्चारस्य उत्तरदायी) यदि HDMI न च RCA अस्ति तर्हि तत् SCART केबलं भवितुमर्हति।

Share to friends