हार्डड्राइवसंयोजनसमस्या

Вопросы / ответыहार्डड्राइवसंयोजनसमस्या
0 +1 -1
revenger Админ. asked 3 years ago

कन्सोल् मध्ये USB पोर्ट् भग्नः (शिथिलः) अस्ति । अहम् अद्यापि सेवां प्रति नेतुं न शक्नोमि। मया हार्डड्राइवं USB मार्गेण न, अपितु HDD-IN पोर्ट् मार्गेण कथं संयोजयितुं शक्यते इति निर्देशाः प्राप्ताः । SATA-USB केबलद्वारा सम्बद्धम् । ड्राइव् सम्बद्धम् अस्ति किन्तु टीवी-मध्ये न दृश्यते । अहं सेटिङ्ग्स् मध्ये कथं तस्मिन् स्विच् कर्तव्यम् इति अन्वेष्टुं प्रयतितवान्, परन्तु अहं न शक्तवान् । कुत्र कर्तव्यमिति वक्तुं शक्नुथ वा ?

1 Answers
0 +1 -1
revenger Админ. answered 3 years ago

नमस्ते। दूरनियन्त्रणे “Source” इति बटन् अन्वेष्टव्यम् । तस्मिन् क्लिक् कृत्वा उपलब्धानां संकेतस्रोतानां सूची दृश्यते । सूचीयां स्वस्य हार्डड्राइव् अन्विष्य तत् चिनोतु । तदनन्तरं भवन्तः टीवीतः तया सह अधिकानि कार्याणि कर्तुं शक्नुवन्ति ।

Share to friends