मम केबलटीवी अस्ति। अहं तत् स्थापितवान्, स्वतः अन्वेषणचैनलम् चालू कृतवान्, परन्तु टीवी-इत्यनेन एकं अपि चैनलं न लब्धम्। किं कर्तव्यम् ?
1 Answers
समस्या संकेते एव अस्ति। भवतः टीवी DVB-T2 मानकं समर्थयति वा, यदि भवान् केबलप्रणालीं सम्यक् संयोजितवान्, विन्यस्तवान् वा इति पश्यन्तु । तारस्य अखण्डतां पश्यन्तु, टीवी-सङ्गणकेन सह सुरक्षितरूपेण सम्बद्धा अस्ति वा इति च । मैन्युअल् रूपेण ट्यून् कर्तुं अनुशंसितम्, एतेन भवन्तः उत्तमसंकेतयुक्तानि चैनल्स् अन्वेष्टुं साहाय्यं करिष्यन्ति, परन्तु किञ्चित् अधिकं समयं गृह्णीयात् । यदि भवान् टीवीं स्वहस्तेन ट्यून् कर्तुम् इच्छति तर्हि निम्नलिखितनिर्देशान् अनुसरणं कर्तव्यम् ।
- “तकनीकीविन्यासः” मेन्यू मध्ये “TV channel settings” इति चिनोतु ।
- उपवस्तु “tune TV channels” इत्यस्मिन् “manual tuning” इति चिनोतु ।
- भवान् मात्राबटनेन अन्वेषणं चालू कर्तुं शक्नोति, प्रत्येकं प्राप्तं टीवीचैनलं पृथक् रक्षितं भवितुमर्हति।