रूसदेशे एनालॉग् दूरदर्शनस्य स्थाने डिजिटलदूरदर्शनेन पूर्णतया स्थानं गृहीतम्, तथापि, प्रसारितसंकेतस्य स्थापनं, उपकरणचयनं, प्रसारितसंकेतस्य गुणवत्तायां सुधारः, तथैव एंटीनायाः सम्यक् दिशां चयनं, कोलाहलस्तरं न्यूनीकर्तुं च विषयाः स्वस्य प्रासंगिकतां न नष्टं कुर्वन्ति
अङ्कीयसंकेतस्य कृते एंटीनायाः स्वयमेव ट्यूनिङ्ग्
अङ्कीयसंकेतस्वागतस्य स्थापना स्वयमेव कठिनं न भवति, विशेषज्ञसेवानां उपयोगः आवश्यकः नास्ति। सरलनिर्देशानां धन्यवादेन, प्रसारणगोपुरस्य एंटीनायाश्च मध्ये कार्यं स्थापयितुं शक्यते , तथा च टीवी-पर्दे स्वयमेव उच्चगुणवत्तायुक्तं डिजिटलचित्रं प्राप्तुं शक्यते।
एंटीना कुत्र निर्देशितव्यम् : वयं टीवी-गोपुरस्य स्थानं निर्धारयामः
उच्चगुणवत्तायुक्तानि टीवीतरङ्गाः ग्रहीतुं एंटीनाम् DVB-T2 प्रारूपेण डिजिटलसंकेतं प्रसारयन् दूरदर्शनकेन्द्रं प्रति उन्मुखं कुर्वन्तु ।
यदि पुनरावर्तकः दृश्यताक्षेत्रे स्थितः अस्ति तर्हि दिशायाः सटीकता अवलोकयितुं न आवश्यकं, यदि समायोजनं दूरदर्शनकेन्द्रात् दूरं क्रियते तर्हि सटीकता वर्धिता आवश्यकी भवति
एकं प्रसारणगोपुरं यस्य लघुसमुदायस्य स्थानं ज्ञातं भवति, तेषु ग्राहकस्य उन्मुखीकरणं कठिनं न भविष्यति । बृहत्नगरेषु अथवा दूरस्थेषु बस्तौ यत्र समीपस्थस्य प्रसारणगोपुरस्य स्थानं प्रश्ने भवति :
- रूसीदूरदर्शनरेडियोप्रसारणजालस्य आधिकारिकजालस्थले “डिजिटलटीवीकवरेजनक्शा” इति विभागं पश्यन्तु ।
- अन्वेषणपट्टिकायां एंटीनास्थापनस्य पतां प्रविश्य, “find” नुदन्तु । समीपस्थस्य टीवी-केन्द्रस्य दूरी, प्रसारणस्य दिशा, आवृत्तिः च सह एकः ट्याब् उद्घाट्यते ।
- मानचित्रे समीपस्थं गोपुरं चिनुत, यत् रक्तवर्णीयेन टीवी-गोपुरेण चिह्नितम् अस्ति । विन्यस्तग्राहकस्य पता प्रसारणक्षेत्रस्य अन्तः अस्ति वा, पुनरावर्तकस्य दूरं, दिशा च अस्ति वा इति ज्ञातुं गोपुरचिह्नं नुदन्तु ।
- एकं चैनल्-सङ्कुलं चित्वा पश्यन्तु यत् ट्यूनिङ्ग-स्थानं रक्तेन नीलेन वा प्रकाशितस्य कवरेज-क्षेत्रस्य अन्तः अस्ति वा ।
- एंटीना समीपस्थं टीवी-केन्द्रं प्रति दर्शयन्तु।
आवश्यकं उपकरणम्
अङ्कीयरूपेण टीवी-चैनल-दर्शनार्थं भवद्भ्यः निम्नलिखित-उपकरणानाम् आवश्यकता भविष्यति ।
- आधुनिकस्य मॉडलस्य टीवी यस्य एडाप्टरः अस्ति यः DVB-T2 संकेतं स्वीकुर्वति;
- UHF
एंटीना : १.- कक्षः – उपयुक्तः यदि गोपुरं दृष्टिरेखायां स्थितं भवति, १५ कि.मी.तः अधिकं न भवति;
- वीथिः – १५ कि.मी.तः अधिकस्य गोपुरस्य दूरे तथा च राहतरूपेण भवनरूपेण च बाधानां उपस्थितौ स्थापिता;
- सामूहिक – ५ तलतः उपरि अपार्टमेण्टभवनानां कृते।
एंटीनायाः दिशायाः, सेटिंग्-सम्बद्धस्य च संकेतस्य अभावस्य कारणानि
भवति यत् एंटीना टीवी-ग्राहकेन सह सम्बद्धः अस्ति, परन्तु संकेतः नास्ति । सामान्यकारणानि अवलोकयामः- १.
- संकेतग्रहणस्य समस्याः – एंटीनायाः दिशानिर्धारणे भूभागस्य भवनानां च गणना न भवति, अथवा एंटीना गोपुरं प्रति न निर्देशितः भवति
- एंटीना क्रमात् बहिः अस्ति;
- एंटीना-टीवी-ग्राहकस्य च मध्ये अशुद्धः संयोजन-अनुक्रमः;
- कवरेजक्षेत्रस्य अभावः – अङ्कीयसंकेतं प्रसारयन्तः गोपुराः नास्ति;
- संयोजकात् एंटीनापर्यन्तं अशुद्धसंयोजनम्।
संकेतं वर्धयितुं बाधां परिहरितुं च एंटीना कथं स्थापयितव्यम्?
अङ्कीयसंकेतस्य अनिश्चितस्वागतं कृत्वा चित्रस्य गुणवत्ता क्षीणा भवति, कदाचित् अङ्कीयदूरदर्शनस्य संचालने हस्तक्षेपः भवति, यद्यपि एनालॉग् संकेतस्य प्राप्तेः अपेक्षया न्यूनतया एतत् परिहरितुं स्पष्टं चित्रं प्राप्तुं च भवद्भिः आवश्यकं यत् :
- बाह्य-अन्तेनाम् अधिकं उत्थापयन्तु – प्रत्यक्षसंकेतस्य स्वागतस्य कारणेन गुणवत्तायां सुधारः भविष्यति;
- विद्युत् उपकरणेभ्यः धातुवस्तूनि च यथाशक्ति दूरं एंटीना स्थापयन्तु;
- अतिरिक्तसंयोजकानाम् टी-इत्यस्य च स्थापनां परिहरन्तु;
- संकेतसञ्चारस्य स्रोतः प्रति एंटीनायाः दिशां निर्दिशन्तु;
- प्रवर्धकं यथासम्भवं एंटीनायाः समीपे स्थापयन्तु ।
स्वहस्तेन T2 एंटीना संस्थापनं विन्यस्तं च: https://youtu.be/nopjSi-DSuk आवश्यकं उपकरणं कृत्वा स्वयमेव डिजिटलसंकेतं प्राप्तुं प्रयत्नः करणीयः। सरलनिर्देशानां कठोरता अनुसरणं संकेतं सुधारयितुम्, हस्तक्षेपात् मुक्तिं च प्राप्तुं साहाय्यं करिष्यति ।
Живу в селе, в 20 км от города. Раньше направляла антенну на город. А теперь даже неизвестно куда повернуть. Когда направлена антенна на город – телевизор тормозит, экран становиться пиксельным. Направляю в другую сторону, показывает хорошо, но вся реклама и новости транслируются из соседней области, которая в 50 км от нас. Как настроить ума не приложу. Посмотрела у соседей куда смотрит антенна – совсем в другую сторону и показывает у них телевизор чисто без помех. Вот прочла вашу статью и поняла – направлять нужно не на город, а на вышку. Спасибо за Карту покрытия цифрового ТВ, нашла вышку совсем рядом с домом. Осталось повернуть антенну.
У нас небольшой городок, телевизионная башня находится в соседнем городе, поэтому испытываем постоянные проблемы с сигналом и изображением на телевизоре. Самое интересное, что направление антенны у нас работает в хаотичном порядке. Изображение начинает ухудшаться без всякой причины, приходится крутить антенну в разных направлениях, пока картинка не начнет стабилизироваться. Получил ответ на свой вопрос только после прочтения статьи и начал направлять антенну строго в сторону вышки – стабильность сигнала улучшилась.