अङ्कीयदूरदर्शनस्य कृते एंटीनास्थापनम् : कथं टीवी-गोपुरं प्रति समीचीनतया दर्शयित्वा चैनलानि कथं गृहीतव्यानि

Настройка направления антенны цифрового ТВАнтенна

रूसदेशे एनालॉग् दूरदर्शनस्य स्थाने डिजिटलदूरदर्शनेन पूर्णतया स्थानं गृहीतम्, तथापि, प्रसारितसंकेतस्य स्थापनं, उपकरणचयनं, प्रसारितसंकेतस्य गुणवत्तायां सुधारः, तथैव एंटीनायाः सम्यक् दिशां चयनं, कोलाहलस्तरं न्यूनीकर्तुं च विषयाः स्वस्य प्रासंगिकतां न नष्टं कुर्वन्ति

अङ्कीयसंकेतस्य कृते एंटीनायाः स्वयमेव ट्यूनिङ्ग्

अङ्कीयसंकेतस्वागतस्य स्थापना स्वयमेव कठिनं न भवति, विशेषज्ञसेवानां उपयोगः आवश्यकः नास्ति। सरलनिर्देशानां धन्यवादेन, प्रसारणगोपुरस्य एंटीनायाश्च मध्ये कार्यं स्थापयितुं शक्यते , तथा च टीवी-पर्दे स्वयमेव उच्चगुणवत्तायुक्तं डिजिटलचित्रं प्राप्तुं शक्यते।
डिजिटल टीवी एंटीना इत्यस्य दिशां समायोजयन्

एंटीना कुत्र निर्देशितव्यम् : वयं टीवी-गोपुरस्य स्थानं निर्धारयामः

उच्चगुणवत्तायुक्तानि टीवीतरङ्गाः ग्रहीतुं एंटीनाम् DVB-T2 प्रारूपेण डिजिटलसंकेतं प्रसारयन् दूरदर्शनकेन्द्रं प्रति उन्मुखं कुर्वन्तु ।

यदि पुनरावर्तकः दृश्यताक्षेत्रे स्थितः अस्ति तर्हि दिशायाः सटीकता अवलोकयितुं न आवश्यकं, यदि समायोजनं दूरदर्शनकेन्द्रात् दूरं क्रियते तर्हि सटीकता वर्धिता आवश्यकी भवति

एकं प्रसारणगोपुरं यस्य लघुसमुदायस्य स्थानं ज्ञातं भवति, तेषु ग्राहकस्य उन्मुखीकरणं कठिनं न भविष्यति । बृहत्नगरेषु अथवा दूरस्थेषु बस्तौ यत्र समीपस्थस्य प्रसारणगोपुरस्य स्थानं प्रश्ने भवति :

  1. रूसीदूरदर्शनरेडियोप्रसारणजालस्य आधिकारिकजालस्थले “डिजिटलटीवीकवरेजनक्शा” इति विभागं पश्यन्तु ।
  2. अन्वेषणपट्टिकायां एंटीनास्थापनस्य पतां प्रविश्य, “find” नुदन्तु । समीपस्थस्य टीवी-केन्द्रस्य दूरी, प्रसारणस्य दिशा, आवृत्तिः च सह एकः ट्याब् उद्घाट्यते ।पता प्रविशतु
  3. मानचित्रे समीपस्थं गोपुरं चिनुत, यत् रक्तवर्णीयेन टीवी-गोपुरेण चिह्नितम् अस्ति । विन्यस्तग्राहकस्य पता प्रसारणक्षेत्रस्य अन्तः अस्ति वा, पुनरावर्तकस्य दूरं, दिशा च अस्ति वा इति ज्ञातुं गोपुरचिह्नं नुदन्तु ।समीपस्थं गोपुरम्
  4. एकं चैनल्-सङ्कुलं चित्वा पश्यन्तु यत् ट्यूनिङ्ग-स्थानं रक्तेन नीलेन वा प्रकाशितस्य कवरेज-क्षेत्रस्य अन्तः अस्ति वा ।एकं संकुलं चिनोतु
  5. एंटीना समीपस्थं टीवी-केन्द्रं प्रति दर्शयन्तु।

आवश्यकं उपकरणम्

अङ्कीयरूपेण टीवी-चैनल-दर्शनार्थं भवद्भ्यः निम्नलिखित-उपकरणानाम् आवश्यकता भविष्यति ।

  • आधुनिकस्य मॉडलस्य टीवी यस्य एडाप्टरः अस्ति यः DVB-T2 संकेतं स्वीकुर्वति;
  • UHF
    एंटीना : १.
    • कक्षः – उपयुक्तः यदि गोपुरं दृष्टिरेखायां स्थितं भवति, १५ कि.मी.तः अधिकं न भवति;
    • वीथिः – १५ कि.मी.तः अधिकस्य गोपुरस्य दूरे तथा च राहतरूपेण भवनरूपेण च बाधानां उपस्थितौ स्थापिता;
    • सामूहिक – ५ तलतः उपरि अपार्टमेण्टभवनानां कृते।

एंटीनायाः दिशायाः, सेटिंग्-सम्बद्धस्य च संकेतस्य अभावस्य कारणानि

भवति यत् एंटीना टीवी-ग्राहकेन सह सम्बद्धः अस्ति, परन्तु संकेतः नास्ति । सामान्यकारणानि अवलोकयामः- १.

  • संकेतग्रहणस्य समस्याः – एंटीनायाः दिशानिर्धारणे भूभागस्य भवनानां च गणना न भवति, अथवा एंटीना गोपुरं प्रति न निर्देशितः भवति
  • एंटीना क्रमात् बहिः अस्ति;
  • एंटीना-टीवी-ग्राहकस्य च मध्ये अशुद्धः संयोजन-अनुक्रमः;
  • कवरेजक्षेत्रस्य अभावः – अङ्कीयसंकेतं प्रसारयन्तः गोपुराः नास्ति;
  • संयोजकात् एंटीनापर्यन्तं अशुद्धसंयोजनम्।

संकेतं वर्धयितुं बाधां परिहरितुं च एंटीना कथं स्थापयितव्यम्?

अङ्कीयसंकेतस्य अनिश्चितस्वागतं कृत्वा चित्रस्य गुणवत्ता क्षीणा भवति, कदाचित् अङ्कीयदूरदर्शनस्य संचालने हस्तक्षेपः भवति, यद्यपि एनालॉग् संकेतस्य प्राप्तेः अपेक्षया न्यूनतया एतत् परिहरितुं स्पष्टं चित्रं प्राप्तुं च भवद्भिः आवश्यकं यत् :

  • बाह्य-अन्तेनाम् अधिकं उत्थापयन्तु – प्रत्यक्षसंकेतस्य स्वागतस्य कारणेन गुणवत्तायां सुधारः भविष्यति;
  • विद्युत् उपकरणेभ्यः धातुवस्तूनि च यथाशक्ति दूरं एंटीना स्थापयन्तु;
  • अतिरिक्तसंयोजकानाम् टी-इत्यस्य च स्थापनां परिहरन्तु;
  • संकेतसञ्चारस्य स्रोतः प्रति एंटीनायाः दिशां निर्दिशन्तु;
  • प्रवर्धकं यथासम्भवं एंटीनायाः समीपे स्थापयन्तु ।

स्वहस्तेन T2 एंटीना संस्थापनं विन्यस्तं च: https://youtu.be/nopjSi-DSuk आवश्यकं उपकरणं कृत्वा स्वयमेव डिजिटलसंकेतं प्राप्तुं प्रयत्नः करणीयः। सरलनिर्देशानां कठोरता अनुसरणं संकेतं सुधारयितुम्, हस्तक्षेपात् मुक्तिं च प्राप्तुं साहाय्यं करिष्यति ।

Rate article
Add a comment

  1. Наталья

    Живу в селе, в 20 км от города. Раньше направляла антенну на город. А теперь даже неизвестно куда повернуть. Когда направлена антенна на город – телевизор тормозит, экран становиться пиксельным. Направляю в другую сторону, показывает хорошо, но вся реклама и новости транслируются из соседней области, которая в 50 км от нас. Как настроить ума не приложу. Посмотрела у соседей куда смотрит антенна – совсем в другую сторону и показывает у них телевизор чисто без помех. Вот прочла вашу статью и поняла – направлять нужно не на город, а на вышку. Спасибо за Карту покрытия цифрового ТВ, нашла вышку совсем рядом с домом. Осталось повернуть антенну.

    Reply
  2. Иван

    У нас небольшой городок, телевизионная башня находится в соседнем городе, поэтому испытываем постоянные проблемы с сигналом и изображением на телевизоре. Самое интересное, что направление антенны у нас работает в хаотичном порядке. Изображение начинает ухудшаться без всякой причины, приходится крутить антенну в разных направлениях, пока картинка не начнет стабилизироваться. Получил ответ на свой вопрос только после прочтения статьи и начал направлять антенну строго в сторону вышки – стабильность сигнала улучшилась.

    Reply