Домашний кинотеатр
В данном разделе будет рассказано о необходимой аппаратуре для приёма каналов цифрового телевидения, а так же о кинотеатрах.
गृहचलच्चित्रेषु मुख्यं उद्देश्यं चलचित्रं पश्यन् सङ्गीतं शृण्वन् च “उपस्थितिप्रभावः” निर्मातुं भवति । अन्येषु शब्देषु, सिनेमागृहस्य समीपे
एकस्मिन् गृहरङ्गमण्डपे उपकरणानां सम्पूर्णा श्रेणी भवति, यस्मिन् स्पीकरप्रणाली, बहुचैनलप्रवर्धकः, ग्राहकः , वीडियो / श्रव्यसंकेतस्रोतः च भवति सामान्यतया
3D गृहचलच्चित्रं किम् अस्ति तथा च कथं कार्यं करोति ? गृहचलच्चित्रदर्शनस्य व्यवस्थितीकरणं चिरकालात् केवलं ध्वनियुक्तं चलच्चित्रं दर्शयितुं साधनं न भवति
गृहचित्रगृहं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते इति चिन्तयितुं एतेषु उपकरणेषु केभिः पोर्ट्-द्वारा सुसज्जितम् इति ज्ञातुं महत्त्वपूर्णम् । बृहत्पटले
गृहरङ्गमण्डपस्य चयनं उत्तरदायी आयोजनम् अस्ति। प्रक्रियायां भवद्भिः किट्-मध्ये समाविष्टानां तत्त्वानां विषये ध्यानं दातव्यं, उपकरणस्य निर्मातारं सावधानीपूर्वकं
आधुनिकचलच्चित्रप्रेमिणः स्वस्य अपार्टमेण्टे एव गृहचित्रमशालाः निर्मान्ति । किन्तु गृहे स्वादिष्टैः पोप्कॉर्न्-सहितं चलचित्रं पश्यन् परिवारः इत्यस्मात्
गृहे नाट्यगृहस्य चयनस्य प्रश्नः कदा इति, भवन्तः यन्त्रस्य संस्थापनस्य, अग्रे संचालनस्य च मार्गे सर्वदा स्थगितुं शक्नुवन्ति । आधुनिकयन्त्रस्य मूल्यं प्रतिमाडलं
पायनियर कार्पोरेशन विश्वस्य लोकप्रियतमासु प्रसिद्धेषु च इलेक्ट्रॉनिकवस्तूनि कम्पनीषु अन्यतमम् अस्ति । कतिपयवर्षेभ्यः पूर्वं, पायनियरः Hi-Fi तथा AV इलेक्ट्रॉनिक्स
भवतः गृहचित्रालयस्य मरम्मतस्य कदा आवश्यकता अस्ति, अस्मिन् सन्दर्भे किं कर्तव्यम्? Having assembled a home theatre at home , अहं तत् पश्यन् आनन्दं प्राप्तुम्
गृहरङ्गमण्डपस्य कृते ग्राहकस्य चयनस्य प्रक्रियां उत्तरदायित्वपूर्वकं ग्रहीतुं महत्त्वपूर्णम् , यतः एतत् यन्त्रं न केवलं नियन्त्रकस्य कार्याणि करोति, अपितु