गृहचित्रगृहं २.१, ५.१, ७.१ कथं चित्वा कथं संयोजयितुं शक्यते

Домашний кинотеатр

एकस्मिन् गृहरङ्गमण्डपे उपकरणानां सम्पूर्णा श्रेणी भवति, यस्मिन् स्पीकरप्रणाली, बहुचैनलप्रवर्धकः, ग्राहकः , वीडियो / श्रव्यसंकेतस्रोतः च भवति सामान्यतया किट्-मध्ये प्लेबैक्-यन्त्रं न भवति, अतः टीवी- प्रोजेक्टर् वा पृथक् क्रेतव्यम् । ध्वनितन्त्रे विशेषतया ध्यानं दातव्यं, यतः ध्वनिस्वरूपमेव ध्वनिस्य इष्टगहनतां, सजीवतां च दातुं शक्नोति
गृहचित्रगृहं २.१, ५.१, ७.१ कथं चित्वा कथं संयोजयितुं शक्यते

ध्वनिव्यवस्था – गृहचित्रगृहाणि २.१, ५.१, ७.१

ध्वनितन्त्राणां ध्वनिस्वरूपं मुख्यतया त्रयः प्रकाराः विभक्ताः सन्ति, यथा – “२.१”, “५.१”, “७.१” । ध्वनितन्त्रे प्रथमाङ्कस्य अर्थः वक्तृसङ्ख्या, द्वितीयः च उपवूफरसङ्ख्या . एकस्मिन् मानकगृहरङ्गमण्डपस्य स्पीकरप्रणाली ५ स्पीकरः १ सबवूफरः च भवति तथापि केचन निर्मातारः अधिकानि उपकरणानि क्रीय ध्वनिप्रणालीं विस्तारयितुं अनुमतिं ददति

गृहरङ्गमञ्चः २.१

यथा पूर्वं उक्तं, एषा प्रणाली द्वौ स्पीकरौ, एकेन सबवूफरेन च सुसज्जिता अस्ति । मानकटीवीध्वनिविपरीतं उत्तरं गहनं बास्ध्वनिं दातुं समर्थं भवति, पार्श्वेषु स्पीकराः ध्वनिं स्टीरियोप्रभावं दास्यन्ति ।

गृहचित्रगृहं २.१, ५.१, ७.१ कथं चित्वा कथं संयोजयितुं शक्यते
2.1 home theater system
एतादृशी स्पीकर-प्रणाली अत्यन्तं सरलं मन्यते, यतः तस्य परितः प्लेबैक-यन्त्राणि नास्ति, परन्तु सबवूफरः अवश्यमेव… ध्वनिः अधिकं विशालः। परन्तु पूर्णरूपेण आयतनव्यवस्था इति न गणयितुं शक्यते ।

प्रणाली ५.१

५.१ होम थिएटर सिस्टम् एकः सम्पूर्णः स्पीकर सिस्टम् अस्ति यः सरौण्ड् ध्वनिं सर्वोत्तमसंभवं चलच्चित्रस्य अनुभवं च प्रदाति । अधिकांशः गृहरङ्गमण्डपस्य उत्पादाः अस्मिन् प्रारूपे आधारिताः सन्ति, यथा तेषां उत्पादविवरणेषु उक्तम् ।

गृहचित्रगृहं २.१, ५.१, ७.१ कथं चित्वा कथं संयोजयितुं शक्यते
5.1 system
अस्मिन् प्रारूपे षट् चैनल्स्, उच्चमध्यम आवृत्तिषु उत्तरदायी पञ्च स्पीकराः, एकः सबवूफरः च अस्ति यः बास् आवृत्तिः पुनरुत्पादनस्य उत्तरदायी भवति . अग्रे त्रयः स्पीकराः, एकः केन्द्रे, द्वौ पार्श्वस्पीकरौ, कक्षस्य पृष्ठभागे च द्वौ अपि पृष्ठभागे स्पीकरौ स्तः येन परितः ध्वनिः प्राप्यते अधिकविवरणं अधोलिखिते चित्रे प्राप्यते ।
गृहचित्रगृहं २.१, ५.१, ७.१ कथं चित्वा कथं संयोजयितुं शक्यते५.१ स्पीकरतन्त्रस्य स्थापनस्य संख्यायाः विविधतायाः अभावेऽपि एतत् विन्यासः सर्वाधिकं सफलः इति मन्यते यतः दर्शकः केन्द्रे भवति, यत्र सर्वे ध्वनियन्त्राणि निर्दिश्यन्ते परन्तु यदि कक्षः पर्याप्तं विशालः अस्ति तर्हि अत्यन्तं स्वीकार्यं परिणामं प्राप्तुं स्थानस्य प्रयोगः सार्थकः भवति । ज्ञातव्यं यत् अधिकांशस्रोताभ्यां प्लेबैक् कृते एतत् श्रव्यस्वरूपं उपयोक्तुं शक्यते । यथा, आधुनिकाः विडियोप्लेयर्, डिजिटलदूरदर्शनानि च सरौण्ड् ध्वनिं समर्थयन्ति, डेस्कटॉप् सङ्गणकस्य ध्वनिकार्ड् अपि अधिकतया तया सह सङ्गताः भवन्ति । गृहरङ्गमञ्चस्य स्थापना ५.१: https://youtu.be/66I0IvlsZaE

गृहनाट्यव्यवस्था 7.1

इयं प्रणाली ५.१ प्रारूपात् भिन्ना अस्ति यत्र अतिरिक्तवक्तृद्वयं भवति, ये अग्रे पृष्ठे च मध्ये स्थिताः सन्ति । अष्टचैनल-संस्करणम् अस्य पूर्ववर्ती-संस्करणस्य अपेक्षया न्यूनं लोकप्रियं भवति, परन्तु एतादृशाः गृह-चलच्चित्रगृहाणि विक्रयणार्थं प्राप्यन्ते । अस्य विन्यासस्य मुख्यलाभः अधिकः परिवेशध्वनिः अस्ति, यतः अतिरिक्तवक्तृद्वयं सम्पूर्णं वृत्तं निर्माति । ते वातावरणस्य निर्माणार्थं निर्मिताः सन्ति, प्रायः मुख्यध्वनिं न प्रदर्शयन्ति । गृहचित्रगृहं २.१, ५.१, ७.१ कथं चित्वा कथं संयोजयितुं शक्यतेग्राहकं टीवी इत्यादिना निर्गमयन्त्रेण सह संयोजयितुं अवशिष्टम् अस्ति भवान् एतत् एव HDMI केबलेन कर्तुं शक्नोति, केवलम् अस्मिन् समये भवान् HDMI OUT अथवा VIDEO OUT पोर्ट् इत्यनेन सह सम्बद्धः भवितुम् अर्हति, ततः केबलस्य अन्यतमं अन्तं TV इत्यस्मिन् HDMI IN संयोजके निवेशयितुं शक्नोति

Rate article
Add a comment