3D गृहचलच्चित्रं किम् अस्ति तथा च कथं कार्यं करोति ? गृहचलच्चित्रदर्शनस्य व्यवस्थितीकरणं चिरकालात् केवलं ध्वनियुक्तं चलच्चित्रं दर्शयितुं साधनं न भवति । अद्यत्वे एतत् एकमेव गृहमनोरञ्जनकेन्द्रम् अस्ति यत् आधुनिकबहुकार्यात्मकप्रौद्योगिकीनां (3D, Smart TV, इत्यादीनां) संयोजनं करोति । गृहनाट्यगृहं डीवीडी-प्लेयरस्य लोकप्रियतायाः अनन्तरं प्रसिद्धं यन्त्रम् अस्ति । एतादृशस्य उपकरणसमूहस्य मुख्यं लाभं उच्चगुणवत्तायुक्तस्य ध्वनिस्य प्रतिबिम्बस्य च उपलब्धिः अस्ति, तदतिरिक्तं – वास्तविकसिनेमायां चलच्चित्रं द्रष्टुं इव “उपस्थितिप्रभावः” विशेषप्रभावाः, क्रीडास्पर्धाः, संगीतसङ्गीताः च सर्वथा भिन्ना धारणाम् आप्नुवन्ति । समयः प्रौद्योगिकी च स्थिरं न तिष्ठति अतः अद्यत्वे गृहरङ्गमण्डपः नवीनतमप्रौद्योगिकीभिः सुसज्जिता आधुनिकव्यवस्था अस्ति । 3D Home Theatre भवन्तं परिपूर्णस्य विडियोस्य विस्तृतस्य च परितः ध्वनिस्य जगति विसर्जयिष्यति। मुख्यं वस्तु सम्यक् विकल्पः करणीयः।
- २०२१ तमस्य वर्षस्य अन्ते विपण्यं यत् प्रदाति – सर्वोत्तमम्
- शक्तिं प्रति ध्यानं ददातु
- खिलाडीप्रकारं कथं चिनोति
- गृहचित्रस्य उपयोगेन कस्मिन् प्रारूपे चलच्चित्रं द्रष्टुं शक्यते
- 3D सिनेमाघटकानाम् सम्पूर्णः सेट् तथा संयोजनम्
- कः एवी रिसीवरः चिन्वितव्यः
- 3D सिनेमागृहस्य उत्तमनिर्मातृभिः के के संयोजनान्तरफलकानि प्रदत्तानि सन्ति
- आउटपुट् तथा डिकोडर
- के स्तम्भाः चिन्वितव्याः
- आधुनिकस्य उच्चस्तरीयस्य 3d गृहरङ्गमण्डपस्य किं किं भवितुमर्हति?
- निर्मातारं मॉडलं च कथं चयनीयम्
- 2021-2022 यावत् शीर्ष 10 सर्वोत्तम 3D होम थिएटर मॉडल्स
- गृहचित्रालयानाम् प्रकाराः
- बहुलिङ्कः
- ध्वनिपट्टिकाः
- तथाकथित एकखण्ड प्रणाली
२०२१ तमस्य वर्षस्य अन्ते विपण्यं यत् प्रदाति – सर्वोत्तमम्
गृहरङ्गमञ्चः कार्यात्मकसाधनानाम् एकः स्वावलम्बी समुच्चयः अस्ति यः टीवी-मध्ये, मॉनिटरे, प्रोजेक्टरस्य उपयोगेन च चित्रं प्रदर्शयति, अपि च शक्तिशाली स्पीकर-प्रणाली, प्रवर्धकाः च सन्ति ये भवन्तं स्पष्टतमं ध्वनिचित्रं उच्चतमध्वनिगुणवत्तां च प्राप्तुं शक्नुवन्ति, प्रभावः लघुकक्षे अपि उपस्थितेः। भवन्तः समग्रपरिवारस्य कृते मनोरञ्जनक्षेत्रं निर्मास्यन्ति। मुख्यं वस्तु भवतः आवश्यकतानुसारं सम्यक् विकल्पः अस्ति। अद्यत्वे 3D Blu-Ray गृहचलच्चित्रगृहाणि विपण्यां सर्वोत्तमानि सन्ति, येषां प्रतिनिधित्वं बहवः सुप्रसिद्धाः कम्पनीः कुर्वन्ति: Sony , LG , Philips , Panasonic , Samsung इत्यादयः बहवः।
२०२२ तमस्य वर्षस्य आरम्भपर्यन्तं 3D Blu-Ray चलच्चित्रक्षेत्रस्य अग्रणीः अद्यापि फिलिप्स्, एलजी, सैमसंग इत्यनेन निर्मिताः उत्पादाः सन्ति । कथं सम्यक् विकल्पं कृत्वा पश्चातापं न कर्तव्यम् ? भवतः कक्षस्य कृते गृहरङ्गमण्डपः उपयुक्तः अस्ति वा इति निर्धारयितुं के मापदण्डाः सन्ति?
शक्तिं प्रति ध्यानं ददातु
एतादृशस्य यन्त्रस्य स्पीकर-प्रणाल्याः शक्तिम् अवलम्ब्य उत्पद्यमानस्य शब्दस्य गुणवत्ता अपि परिवर्तते । अस्य कारणात् शक्तिदृष्ट्या 3D गृहरङ्गमण्डपस्य चयनं कुर्वन् \u200b\u200bकक्षस्य क्षेत्रे ध्यानं दत्तुं आवश्यकं यस्मिन् स्पीकरप्रणाली स्थिता भविष्यति अतः, प्रायः २० वर्गमीटर् क्षेत्रफलयुक्तस्य कक्षस्य कृते, भवान् ६०-८० डब्ल्यू स्पीकरशक्त्या स्थगितव्यः, ३० वर्गमीटर् – १०० डब्ल्यू कृते, ३० वर्गमीटर् – १५० वा.स्मर्तव्यं यत् कस्यचित् उपकरणस्य शक्तिसूचकस्य अनेकाः मूल्यानि \u200b\u200 सन्ति: CPO (रेटेड् पावर) तथा PMPO (peak maximum power) इति । चयनं कुर्वन् भवद्भिः रेटेड् शक्तिः अवश्यमेव अवलम्बितव्या । परन्तु यदि सूचकः RMRO द्वारा सूचितः भवति तर्हि आवश्यकं मूल्यं प्राप्तुं अतीव सरलम् अस्ति । भवद्भिः केवलं संख्यां १२ विभज्य CPO मध्ये पूर्वमेव मूल्यं प्राप्तुं आवश्यकम् । ध्वनितन्त्रस्य स्पीकरस्य सम्यक् स्थापनम् अतीव महत्त्वपूर्णम् अस्ति :
अग्रे स्पीकराः मुख्यध्वनिस्य स्रोतः भवन्ति, अतः ते मुख्यपर्दे प्रत्यक्षतया स्थापनीयाः तलस्य अग्रे स्पीकराः स्टीरियो-प्रणाल्यां यन्त्राणां सिद्धान्ते कार्यं कुर्वन्ति, तस्मात् स्वतन्त्रतया च । केन्द्रवक्तारः।ते अपि समीपे एव भवेयुः, टीवी-पार्श्वे एव भवेयुः: पार्श्वेषु, अधः, उपरि, यतः ते केन्द्रीयचैनलः सन्ति, परिणामं च महतीं प्रभावं कुर्वन्ति। पृष्ठीयवक्तारः . पार्श्वयोः पृष्ठतः वा प्रेक्षकस्य शिरसा उपरि अपि स्थापिताः भवन्ति । ते तथाकथितस्य “पूर्णविसर्जनस्य” भावः सृजन्ति, ध्वनिः चयनितं कक्षं पूर्णतया पूरयति, चित्रस्य यथार्थतायाः वृद्धौ च योगदानं ददति वक्तारः भित्तिं प्रति परिवर्तयितुं शक्यते । एवं स्थापिताः लाउडस्पीकराः कक्षस्य परितः ध्वनिं प्रसारयिष्यन्ति, तस्य शक्तिं किञ्चित् न्यूनीकरिष्यन्ति, परन्तु अतिरिक्तविसर्जनविशेषताः योजयिष्यन्ति ।
प्रत्येकं वक्ता दर्शकस्य शिरःस्तरस्य किञ्चित् अधिकं वा भवेत् । तदतिरिक्तं कक्षे तृतीयपक्षीयवस्तूनाम् अथवा कक्षस्य आकारस्य कारणेन ध्वनिस्य गुणवत्ता, गभीरता च परिवर्तयितुं शक्यते इति स्मर्तव्यम् अस्य कारणात् भवतः गृहनाट्यविन्यासस्य प्रयोगः अत्यन्तं महत्त्वपूर्णः अस्ति ।
खिलाडीप्रकारं कथं चिनोति
ब्लू-रे-प्लेयरः सङ्गीतस्य वा चलच्चित्रस्य वा उच्चगुणवत्तायुक्तं प्लेबैकं प्राप्तुं साहाय्यं करिष्यति, अथवा “उच्चगुणवत्तायुक्तं वादयितुं शक्नोति” इति । इदं द्रव्यं विश्वप्रसिद्धनिर्मातृणां फिलिप्स्, सैमसंग इत्येतयोः 3D होम थिएटर् इत्यनेन सह सङ्गच्छते । एतेषां ब्राण्ड्-समूहानां मॉडल् उच्चगुणवत्तायुक्तानि विडियो-चित्रं वादयितुं अधिकं उपयुक्ताः सन्ति । ऑप्टिकल् डिस्कस्य क्षमता अधिका भवति, तत्र प्रायः ३०-५० जीबी विडियो धारयितुं शक्नोति ।
गृहचित्रस्य उपयोगेन कस्मिन् प्रारूपे चलच्चित्रं द्रष्टुं शक्यते
आदर्शस्य आधारेण गृहचित्रगृहाणि निम्नलिखितस्वरूपाणां समर्थनं कर्तुं शक्नुवन्ति ।
- बहुचैनल-मोड्-मध्ये रिकार्डिङ्ग्-करणाय AVCHD इति डिजिटल-संकल्पः । एतत् प्रारूपं कार्यक्षमतायाः दृष्ट्या MPEG2 इत्यस्मात् बहु अधिकं कार्यं करोति, सम्पूर्णं संस्थापनं त्वरयति ।
- बीडी (Blu-Ray Disc) – अस्य संकल्पस्य कारणात् विशेषतः उच्चसंकल्पयुक्तानां चलच्चित्रेषु पर्याप्तमात्रायां आँकडानां रक्षणं सम्भवम् अभवत् ।
- DLNA – अस्य प्रारूपस्य धन्यवादेन सर्वाणि उपयुक्तानि उपकरणानि एकस्मिन् विशाले स्थानीयक्षेत्रजाले (गृहे) संयोजितुं शक्यन्ते । एतेन यन्त्राणां मध्ये विविधसूचनाः आदानप्रदानं भवति, अन्तरक्रिया सरलं भविष्यति, अधिकं सुलभं च भविष्यति ।
- MKV इति एकः मुक्तः क्लासिकः अस्ति, येन एकस्मिन् सञ्चिकायां, चलचित्रादिकं विशालं सञ्चिकां रक्षितुं शक्यते,
- MPEG4 इति एकं रिजोल्यूशनं यत् भवन्तं संपीडितं विडियो स्ट्रीम अधिकविस्तारेण पार्स कर्तुं शक्नोति । दत्तांशसंपीडनमपि वर्धते, यस्य अर्थः अस्ति यत् न्यूनस्थानस्य आवश्यकता भवति ।
एप्पल्-यन्त्राणि गृह-रङ्गमण्डपस्य उपयोगेन iPod-परिवारस्य पोर्टेबल-प्लेयर्-तः श्रव्य-रिकार्डिङ्ग्-श्रवणं सम्भवं कुर्वन्ति । तदतिरिक्तं एतादृशः संयोजनः दूरनियन्त्रणस्य उपयोगेन खिलाडयः कार्यं नियन्त्रयितुं शक्नोति । 3D गृहचित्रालयाः एतत् सर्वं कर्तुं शक्नुवन्ति।किन्तु एते सर्वेभ्यः सम्भाव्यसमर्थितस्वरूपेभ्यः दूरम् सन्ति।
3D सिनेमाघटकानाम् सम्पूर्णः सेट् तथा संयोजनम्
कस्यापि गृहरङ्गमण्डपस्य, अथवा तस्य हृदयस्य अपि केन्द्रं क्रीडकः तस्य जालसंयोजनस्य प्रकारः च भवति । केवलं द्वौ विकल्पौ स्तः- १.
- तारयुक्तः – विश्वसनीयः, बजटः, परन्तु सुविधा आरामः च दुःखं प्राप्नोति।
- तदनुसारं च वायरलेस् प्रकारः अधिकसुलभः संकुचितः च, परन्तु महत्, कदाचित् अस्थिरः विकल्पः अस्ति ।
https://cxcvb.com/texnika/domashnij-kinoteatr/besprovodnoj.html विकल्पः भवतः एव, परन्तु स्मर्यतां यत् 3D गृहरङ्गमञ्चे ध्वनिगुणवत्तायाः चित्रगुणवत्तायाः च समन्वयस्य आवश्यकता भवति। समीचीनः उपकरणः निश्चितरूपेण एतां आवश्यकतां पूरयिष्यति, यथा आधुनिकं Samsung Blur 3D home theater.
कः एवी रिसीवरः चिन्वितव्यः
“नमूना आवृत्तिः” इति सूचकस्य मूल्येन ध्वनिगुणवत्ता निर्धारिता भवति । यथा यथा बृहत् भवति तथा गुणवत्ता अधिका भवति तथा च विपरीतम्। एतां आवश्यकतां पूर्णतया पूरयति इति उत्तमं प्रतिरूपं न्यूनातिन्यूनं २५६ किलोहर्ट्जस्य नमूनावृत्तियुक्तः एवी-ग्राहकः अस्ति । यदि वयं एतत् मानदण्डं गुणवत्तां च पूरयितुं वदामः तर्हि आधुनिकाः blu ray 3d गृहचित्रमशालाः निश्चितरूपेण सर्वोत्तमः विकल्पः भविष्यन्ति।
3D सिनेमागृहस्य उत्तमनिर्मातृभिः के के संयोजनान्तरफलकानि प्रदत्तानि सन्ति
अन्येषु : १.
- HDMI इति मानकं डिजिटलसंयोजनं यस्य उपयोगः उच्चगुणवत्तायुक्तानां श्रव्य-वीडियो-संकेतानां प्रसारणार्थं भवति ।
सिनेमा एचडीएमआई कनेक्टर्स - S-Video इति एनालॉग्-संयोजकः अस्ति, यस्य मुख्यं कार्यं विडियो-संकेतस्य प्रसारणं भवति । अस्य उपयोगः कैमकोर्डरं, व्यक्तिगतसङ्गणकं च प्रत्यक्षतया गृहचित्रगृहेण सह संयोजयितुं भवति ।
- समाक्षीय (RCA connector) – डिजिटल श्रव्य अन्तरफलक। एकः मुख्यः लाभः सुरक्षिततया यांत्रिकव्यत्ययप्रतिरोधः इति वक्तुं शक्यते । एकमात्रं महत्त्वपूर्णं न्यूनीकरणं हस्तक्षेपस्य विशेषसंवेदनशीलता अस्ति।
- ऑप्टिकल – डिजिटल इन्टरफेस्, उच्चगुणवत्तायुक्तं ध्वनिं प्रसारयितुं उपयुज्यते । पूर्वं उल्लिखितः RCA घटकसंयोजकः एनालॉग् विडियो-मात्रसंयोजकः अस्ति । सर्वेषु एनालॉग् विडियो इन्टरफेस् मध्ये इदं सर्वोत्तमम् अस्ति ।
HDMI_vs_ऑप्टिकल ऑडियो आउटपुट् मार्गेण स्पीकर्स् टीवी इत्यनेन सह संयोजयितुं ऑप्टिकल केबल - समष्टि (RCA connector) – एनालॉग् संयोजनम्, यस्य मुख्यं कार्यं श्रव्य-दृश्य-संकेतयोः संचरणम् अस्ति । अस्य उपयोगः अधिकतया पुरातनयन्त्रेषु भवति, केवलं चित्रस्य औसतस्तरं दातुं शक्नोति ।
- Line अथवा Aux (AUX) – एनालॉग् संयोजनम्, यस्य उद्देश्यं केवलं श्रव्यसंकेतं प्रसारयितुं भवति । सिनेमाक्रीडकेन सह सम्बद्धतां प्राप्तुं आवश्यकम्।

आउटपुट् तथा डिकोडर
- DVI इति एकं डिजिटल-अन्तरफलकं विडियो-संकेत-सञ्चारार्थं विनिर्मितम् अस्ति । प्रायः प्रोजेक्टर्-मॉनिटर-योः सह उपकरणानां संयोजनाय उपयुज्यते । भिन्न-भिन्न-टीवी-माडल-मध्ये एतादृशाः संयोजकाः दृश्यन्ते, परन्तु बहु न्यूनतया ।
- SCART इत्यस्य डिजाइनं एनालॉग् विडियो, ऑडियो सिग्नल् च प्रसारयितुं निर्मितम् अस्ति । एषः अन्तरफलकप्रकारः अप्रचलितः अस्ति ।
- डिकोडरः 3D गृहरङ्गमण्डपस्य सम्पूर्णं “सङ्घटनं” प्रभावितं करोति ।
- एतेषां उपकरणानां कृते DTS परिचिते 5.1 प्रारूपेण ध्वनिसहितं कार्याणि करोति । एनालॉग् इत्यनेन सह तुलने एषा पद्धतिः गभीरतरं विसर्जनं प्राप्तुं शक्नोति ।
- DTS HD 7.1 ध्वनिं कृते डिजाइनं कृतम् अस्ति, अन्येषां कृते उपयुक्तं नास्ति। Dolby Digital इत्यनेन पूर्वमेव उक्ते ५.१ प्रारूपेण ध्वनिः प्राप्यते । किं सर्वाधिकं सामान्यम्।
- Dolby Digital Plus – पूर्वं उल्लिखितानां डिकोडर्-इत्यस्य पम्प-संस्करणम् इति वक्तुं शक्यते, ये उच्चगुणवत्तायुक्तैः विडियो-सञ्चिकाभिः सह कार्यं कर्तुं विनिर्मिताः सन्ति । पूर्वस्य डिकोडरस्य उन्नतसंस्करणं, उच्चगुणवत्तायुक्तस्य विडियो (Blu-Ray) सह कार्यं कर्तुं डिजाइनं कृतम् ।
- Dolby Pro Logic II इत्यनेन श्रव्यं २.० तः ५.१ यावत् परिवर्तयति ।
- Dolby True HD 7.1 श्रव्यस्वरूपं प्रदातुं समर्पितं अस्ति, परन्तु 14-चैनल-श्रव्यं अपि समर्थयितुं शक्नोति । उच्चगुणवत्तायुक्तेषु विडियो रिकार्डिङ्ग् इत्यत्र अपि अस्य उपयोगः भवति ।
3D ब्लू-रे होम थिएटर HT-J5550K – समीक्षा, कनेक्शन तथा सेटअप: https://youtu.be/np1YWBqfGFw
के स्तम्भाः चिन्वितव्याः
प्लास्टिकस्य आदर्शाः बजटविकल्पः अस्ति । अस्य प्रकारस्य मूल्यपरिधिषु उत्तमाः ध्वनिगुणाः सन्ति । प्लास्टिकस्य सर्वाधिकं प्रयोगः भवति । केवलं नकारात्मकं तु अनुनादद्वारा ध्वनिविकृतिसंभावना । एमडीएफ। मूल्यस्य मापदण्डस्य च इष्टतमः अनुपातः अस्ति । लाउडस्पीकर-प्रकरणं निर्मातुं प्रायः प्लास्टिकेन सह तेषां उपयोगः भवति । वृक्षः यद्यपि उच्चस्तरीयमापदण्डानां कृते विशिष्टः अस्ति तथापि अन्यविकल्पाणाम् अपेक्षया बहु महत्तरः अस्ति । अस्य कारणात् अभिजातस्तरस्य उत्पादेषु एव वृक्षः दृश्यते । https://cxcvb.com/texnika/domashnij-kinoteatr/elitnye.html 2019
आधुनिकस्य उच्चस्तरीयस्य 3d गृहरङ्गमण्डपस्य किं किं भवितुमर्हति?
अभिजातविनोदकेन्द्राणि निम्नलिखितगुणानां अनुरूपाः सन्ति ।
- अन्तर्जालमॉड्यूल् अन्तः निर्मितं भवितुमर्हति , येन सिनेमागृहं जालपुटेन सह संयोजयितुं शक्यते, तस्मात् सर्वाणि प्रतिबन्धानि दूरीकृत्य स्मृतिः न रुद्धा भवति
- ब्लूटूथ – एकं वायरलेस् मॉड्यूल् अस्ति यत् भवन्तः गृहस्य सिनेमागृहं अन्ये च ब्लूटूथ् उपकरणानि संयोजयितुं शक्नुवन्ति । यथा – खिलाडी वा स्मार्टफोनः वा । तत् भवन्तः यन्त्रस्य उपयोगस्य सुविधां कार्यक्षमतां च वर्धयितुं शक्नुवन्ति ।
होम थिएटर केन्द्र चैनल स्थान - परिकल्पने समीकरणस्य उपस्थितिः अभिप्रेतव्या | चुम्बकीयसंरक्षणं यद्यपि अनिवार्यं वस्तु नास्ति तथापि अत्यन्तं वांछनीयम् ।
- स्मार्ट टीवी इत्यनेन भवन्तः अन्तर्जालस्य सुरक्षितरूपेण उपयोगं कर्तुं अन्यविशेषसेवानां उपयोगं कर्तुं च शक्नुवन्ति । यथा, विडियो होस्टिंग् इत्यत्र सामग्रीं पश्यन्तु अथवा रेडियो शृणुत।
- AirPlay support , यत् Apple तः मोबाईल-उपकरणं वायरलेस्-संयोजनानां उपयोगेन स्वस्य गृह-रङ्गमण्डपं प्रति संयोजयितुं सम्भवं करोति ।
- टीवी-ट्यूनर्- इत्यनेन टीवी-कार्यक्रमाः प्राप्तुं शक्यन्ते । यदि टीवी-मध्ये एव एतत् नास्ति तर्हि महान् विकल्पः।
- एनएफसी चिप् अल्पदूरेषु वायरलेस् संचारं सक्षमं करोति । अपि च, एतत् यन्त्रं ब्लूटूथ्, वाई-फाई इत्येतयोः माध्यमेन बाह्ययन्त्राणां संयोजनस्य क्षमतां सरलीकरोति । केवलं यन्त्रचिपं सिनेमागृहस्य nfs-चिप् प्रति आनेतुं आवश्यकम्।
- DLNA इत्यस्य समर्थनेन एकस्मिन् जालपुटे विविधानि उपकरणानि संयोजयितुं शक्यन्ते । तत् अन्यस्मिन् कक्षे स्थितात् व्यक्तिगतसङ्गणकात् टीवी-मध्ये भिडियो द्रष्टुं शक्यते । एतादृशः संचारः तारयुक्तः अथवा वायरलेस् वा भवितुम् अर्हति ।
- BD-Live इत्यनेन अतिरिक्त-Blu-Ray-विशेषताभिः सह अन्तरक्रियां कर्तुं शक्यते । अपि च, BD-Live इत्यनेन भवन्तः रिकार्डिङ्ग्स् डाउनलोड् कर्तुं शक्नुवन्ति, येषां विषये सूचना डिस्क-मध्ये न संगृहीता ।
- तथा च, मातापितृनियन्त्रणम् , यत् भवन्तं द्रष्टुं सम्भाव्यचलच्चित्रस्य परिधिं सीमितं कर्तुं शक्नोति, तस्मात् बालकानां कृते अनुचितसामग्रीम् अपसारयति।
महत्त्वपूर्णं किम्, आधुनिकगृहचित्रगृहेषु विशेषपरिवर्तकस्य उपस्थितिः भवन्तं 2D 3D मध्ये परिणतुं शक्नोति, अर्थात् कोऽपि चित्रः त्रिविमीयः भवति, सिनेमा 3D इत्यस्य समीपे। सैमसंग HT-E6730W/ZA 3D ब्लू-रे प्लेयर: https://youtu.be/nhts7gj2mw4
निर्मातारं मॉडलं च कथं चयनीयम्
गृहचलच्चित्रगृहेषु सैमसंग-फिलिप्स्, एलजी-इत्येतयोः उत्पादाः द्रष्टव्याः । एतेषां फर्माणां उपकरणानि उच्चगुणवत्तायुक्तानि, सुसंयोजितानि, उपयोक्तारः उत्तमं सेवासमर्थनं प्राप्तुं शक्नुवन्ति ।
2021-2022 यावत् शीर्ष 10 सर्वोत्तम 3D होम थिएटर मॉडल्स
२०२१ तमे वर्षे तेषां ४ वर्गेषु विभक्तुं शक्यते : उत्तमाः गृहचित्रमशालाः : १.
- क्रमाङ्कनस्य प्रथमस्थानं LG LHB655NK इति संस्थायाः अस्ति ।
- द्वितीय स्थान लॉजिटेक्ट जेड-906।
- तृतीय स्थान SVEN HT-210 ध्वनिक सेट।
LG LHB655 गृहरङ्गमञ्चस्य विवरणम्: https://youtu.be/BHLbp7ZlP-8 Best Dolby Atmos, DTS X होम थिएटरस्य ध्वनिपट्टिकाः:
- सोनोस चाप।
- सैमसंग HW-Q950T।
- एलजी एसएन११आर.
LG SN11R ध्वनिपट्टिका स्मार्ट टीवी तथा मेरिडियन प्रौद्योगिकी समर्थयति - जेबीएल बार ९.१.
- एलजी एसएल१०वाई।
ए.वी.-ग्राहकस्य आधारेण उत्तमाः गृह-चलच्चित्रगृहाणि : १.
- ओन्क्यो एचटी-एस9800टीएचएक्स।
- ओन्क्यो एचटी-एस7805.
- ओन्क्यो एचटी-एस5915.
पृष्ठीयस्पीकरयुक्तस्य ध्वनिपट्टिकायाः आधारेण उत्तमाः गृहरङ्गमण्डपप्रणाल्याः : १.
- पोल्क ऑडियो MagniFi MAX SR.
- सोनी एचटी-एस700आरएफ।
- ध्वनिपट्टिका JBL Bar 5.1.
- एलजी एसएन5आर।
गृहचित्रालयानाम् प्रकाराः
आधुनिकगृहचलच्चित्रेषु विविधसङ्कुलैः प्रतिनिधित्वं भवति, येषां परिकल्पना अनेकतत्त्वानां उपस्थितिः सूचयति । किं किं यन्त्राणि भवितुम् अर्हन्ति, तेषु कानि विशेषतानि अपि सन्ति इति विचारणीयम् ।
बहुलिङ्कः
ते उच्चध्वनिमापदण्डं दर्पयन्ति। एतादृशानां प्रणालीनां प्रत्येकं संरचनात्मकं तत्त्वं कक्षे निश्चितक्रमेण स्थापितं भवति । एतत् तान्त्रिकलक्षणानाम् उन्नयनार्थं, तथैव ध्वनितरङ्गानाम् प्रतिबिम्बस्य प्रभावस्य च उन्नयनार्थम् आवश्यकम् । बहु-लिङ्क् मॉडल् बहु स्थानं गृह्णाति, परन्तु तत्सहकालं ते प्रबलं ध्वनिं उत्पादयितुं समर्थाः भवन्ति, यत् अत्यन्तं महत्त्वपूर्णं सूक्ष्मता अस्ति ।
ध्वनिपट्टिकाः
एषः प्रकारः यन्त्रः स्पीकरस्य, सबवूफरस्य च सार्वत्रिकं सहजीवनम् अस्ति । आधुनिकप्रौद्योगिकीप्रतिमानानाम् आकारः लघुः भवति, येन तेषां संचालनं गतिं च बहु सरलं भवति ।
तथाकथित एकखण्ड प्रणाली
मोनोब्लॉक् इत्येतत् तुल्यम् आधुनिकं समाधानं मन्यते, अतः तेषां लोकप्रियता अन्येषां समानयन्त्राणां प्रतिनिधिनां इव महती नास्ति । सौन्दर्यशास्त्रस्य शैल्याः च प्रशंसाम् कुर्वतां जनानां कृते एषः विकल्पः उत्तमः समाधानः अस्ति । सरौण्ड्-ध्वनिस्य प्रभावः वर्चुअल्-मैपिंग्-माध्यमेन प्राप्तः भवति, अतः प्रभावाः पूर्वस्मात् अपि अधिकं यथार्थाः दृश्यन्ते ।