गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः

Домашний кинотеатр

आधुनिकसङ्गणकानां कार्यक्षमतायाः सीमा नास्ति । And its one of its possible options, in combination with a home theatre , पूर्णरूपेण बहुमाध्यमकेन्द्रस्य निर्माणम् अस्ति। समीक्षायां वयं गृहस्य सिनेमागृहं व्यक्तिगतसङ्गणकेन वा लैपटॉपेन वा कथं संयोजयितुं, पदे पदे निर्देशान् दातुं, युग्मीकरणकाले सम्भाव्यसमस्यानां विश्लेषणं कर्तुं च चर्चां कुर्मः।

गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
सङ्गणकद्वारा गृहरङ्गमञ्चं द्रष्टुं
Contents
  1. गृहचित्रगृहं सङ्गणकेन / लैपटॉपेन सह किमर्थं सम्बद्धम् अस्ति
  2. भवद्भिः किं आवश्यकं यत् भवन्तः PC तथा home theatre संयोजयितुं शक्नुवन्ति
  3. गृहचित्रगृहं व्यक्तिगतसङ्गणकेन सह संयोजयितुं पदे पदे निर्देशाः
  4. AUX केबलेन सह सम्बद्धता
  5. HDMI मार्गेण गृहस्य सिनेमागृहं सङ्गणकेन सह संयोजयितुं
  6. गृहस्य सिनेमागृहं ऑप्टिकल् केबलद्वारा सङ्गणकेन सह कथं संयोजयितुं शक्यते
  7. वाईफाई
  8. संयोजन सेटअप
  9. सम्भाव्यसमस्याः समाधानाः च
  10. गृहरङ्गमण्डपं सङ्गणकेन सह संयोजयित्वा कोऽपि शब्दः चित्राणि वा न वाद्यन्ते
  11. वयं Wi-Fi मार्गेण उपकरणानि संयोजयामः, परन्तु सङ्गणकः गृहचित्रगृहं न पश्यति
  12. सङ्गणकः टीवी च गृहरङ्गमण्डपेन सह सम्बद्धौ स्तः, परन्तु ध्वनिः चित्रं वा पुनः न प्रदर्श्यते : किं कारणं समस्यायाः समाधानं कथं करणीयम् इति?

गृहचित्रगृहं सङ्गणकेन / लैपटॉपेन सह किमर्थं सम्बद्धम् अस्ति

नियमतः गृहरङ्गमण्डपस्य सङ्गणकस्य च युग्मीकरणेन निम्नलिखितकार्ययोः एकं समाधानं भवति ।

  • सङ्गणकक्रीडायाः ध्वनिपटलस्य महत्त्वपूर्णं सुधारं करोति;
  • विफलं टीवीं PC निरीक्षके चित्रं प्रदर्शयित्वा (ध्वनिगुणवत्तायाः हानिः विना) प्रतिस्थापयन्तु;
  • टीवी-मध्ये “SMART” विकल्पस्य अभावस्य क्षतिपूर्तिं कर्तुं, तथा च ऑनलाइन-सिनेमा-गृहस्य अथवा अन्येषां सर्वर-जालस्थलानां सामग्रीं परितः ध्वनि-सहितं द्रष्टुं;
  • कराओके चालू कुर्वन्तु .
गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
गृह-रङ्गमञ्चं PC तथा लैपटॉपेन सह सम्बद्धं कर्तुं शक्यते

भवद्भिः किं आवश्यकं यत् भवन्तः PC तथा home theatre संयोजयितुं शक्नुवन्ति

गृहस्य सिनेमागृहं PC अथवा लैपटॉप् इत्यनेन सह संयोजयितुं अनेकाः उपायाः सन्ति । वयं यन्त्राणां तकनीकीलक्षणानाम् आधारेण, तेषां विन्यासस्य आधारेण समुचितं विकल्पं चिनोमः; तथा च सङ्गणकस्य उपयोगस्य उद्देश्यं (उदाहरणार्थं चित्रं प्रदर्शयितुं संकेतस्रोतरूपेण वा) अपि गृह्णाति । अतः, किञ्चित् पुरातनं DC मॉडल् ध्वनिप्रवर्धकरूपेण उपयोक्तुं शक्यते । अस्मिन् सन्दर्भे उपकरणस्य युग्मीकरणाय भवद्भ्यः aux केबलं (2 tulips, mini-jack connector – 3.5 mm) आवश्यकं भविष्यति ।

गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
Tulip Aux jack 2rca
संयोजनक्रमः निम्नलिखितरूपेण अस्ति:
  • वयं ट्यूलिप्स् स्पीकर्स् (jack “INPUT”) इत्यनेन सह संयोजयामः ।
  • लघु-जैक् प्लग् सङ्गणकेन (ध्वनिकार्डसॉकेट्) सह संयोजयन्तु ।

तदनन्तरं PC स्क्रीन् मध्ये settings menu प्रदर्शितं भविष्यति, यत्र वयं केबलं निर्धारयामः, उपकरणानां विन्यासं च सम्पन्नं कुर्मः । यदि वयं अधिक-आधुनिक-प्रणाल्याः विषये वदामः, उदाहरणार्थं, ५.१, यस्मिन् सबवूफरः, अग्रे, केन्द्रः, पृष्ठतः च स्पीकरः भवति, तर्हि प्रत्यक्षसम्बद्ध्यर्थं भवतः ध्वनिकार्डस्य ४ मिनी-जैक् एडाप्टर्-इत्यस्य च आवश्यकता भविष्यति (यतो हि DC स्पीकर-संयोजकाः सन्ति मानकश्रव्यसंयोजकैः सह न मेलति।PC अथवा laptop cards). सङ्गणकस्य स्पीकरस्य च निर्गमाः श्वेत-रक्त-केबलैः सम्बद्धाः भवन्ति ।
गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाःध्वनिपत्रेण सह संयोजनस्य क्रमः यथा भवति ।

  • वयं अग्रे स्पीकरतः आगच्छन्तः ताराः हरितध्वनिकार्डनिवेशेन सह संयोजयामः ।
  • वयं पृष्ठीयस्पीकरकेबल् कृष्णसॉकेट् मध्ये निवेशयामः ।
  • सबवूफरस्य सेण्टरस्पीकरस्य च ट्युलिप्स् नारङ्गवर्णीयसॉकेट्-मध्ये उपयुज्यन्ते ।

होम थिएटरतः लैपटॉपं प्रति स्पीकरं कथं संयोजयितुं शक्यते: https://youtu.be/H2xJhFQnuyE

महत्वपूर्णः! तारानाम् सम्यक् संयोजनाय उपकरणस्य निर्देशपुस्तिकायाः ​​उपयोगं कुर्वन्तु ।

टीका! प्रवर्धनार्थं प्रणालीं संयोजयितुं स्टीरियो इनपुट् न उपयुज्यते । DVD मार्गेण ५.१ प्रणालीं संयोजयितुं विकल्पः अपि अस्ति । अधः विचारयामः। क्रमेण सङ्गणकस्य टीवी-पर्देषु च चित्रस्य समन्वयनार्थं उपकरणानां युग्मीकरणस्य आवश्यकता भविष्यति । अस्य कृते वयं केबलस्य उपयोगं करिष्यामः, यस्य विकल्पः टीवी तथा पीसी अथवा लैपटॉप् इत्यत्र संयोजकैः निर्धारितः भवति: HDMI, DisplayPort, COMPONENT VIDEO, SCART, S-VIDEO, DVI, BBK, VGA। यदि यन्त्राणां संयोजकाः न मेलन्ति तर्हि भवन्तः एडाप्टरस्य उपयोगं कर्तुं शक्नुवन्ति । गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः

गृहचित्रगृहं व्यक्तिगतसङ्गणकेन सह संयोजयितुं पदे पदे निर्देशाः

गृहरङ्गमण्डपस्य सङ्गणकेन सह संयोजनं कठिनं नास्ति । वयं मुख्यसंयोजनविकल्पानां विश्लेषणं पदे पदे निर्देशे करिष्यामः ।

AUX केबलेन सह सम्बद्धता

एषः प्रकारः संयोजनः अत्यन्तं सामान्यः अस्ति, यतः प्रायः सर्वेषु आधुनिकस्टीरियो-यन्त्रेषु गृह-रङ्गमण्डपाः, सङ्गणकाः च सन्ति, aux-संयोजकाः सन्ति । प्रत्यक्षतया (ऊर्ध्वनिर्देशान् पश्यन्तु) तथाकथितस्य मध्यस्थस्य साहाय्येन वा संयोजनं कर्तुं शक्यते ।

गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
Aux cable
अन्तिमः DVD प्लेयरः भविष्यति । केबलम् एतादृशस्य संयोजनस्य कृते मानकम् अस्ति – एकतः ट्युलिप्स् इत्यनेन सुसज्जितम् अस्ति, अपरतः – लघु-जैक् । संयोगक्रमः यथा भवति ।
  • वयं स्पीकरस्य कृते PC audio card input मध्ये mini-jack connector सम्मिलितं कुर्मः, यत् मानकरूपेण हरितवर्णीयं भवति अथवा तदनुरूपं “out” इति शिलालेखं भवति ।गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
  • aux तारानाम् विपरीतभागः – रक्तः श्वेतः च ट्युलिप्स्, वयं DVD प्लेयर् इत्यनेन सह संयोजयामः, वर्णयोजनायां (श्वेत ट्युलिप् – श्वेतसंयोजकः, रक्तः ट्युलिप् – लालः संयोजकः) केन्द्रितः।गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
  • विन्यासेषु गच्छामः, तथा च PC / laptop sound card settings ट्याब् उद्घाटयामः । विभागस्य नाम “ध्वनिनिवेशाः/निर्गमाः” इति । स्तम्भानां समुचितसङ्ख्यायुक्तं विकल्पं चिनोतु । प्रणाली 5.1 कृते – एतत् मूल्यं 6 इत्यस्य बराबरम् अस्ति ।
  • तदनन्तरं DVD प्लेयर् मध्ये समुचितं audio input channel चिनोतु ।
  • ध्वनिं परीक्ष्य।

यथा भवन्तः पश्यन्ति, एषः प्रकारः संयोजनः सरलतमेषु अन्यतमः अस्ति, अपि च लुप्तघटकानाम् क्रयणार्थं अतिरिक्तनिवेशस्य आवश्यकता नास्ति । पुरातनं गृहरङ्गमञ्चं सङ्गणकेन सह कथं संयोजयितुं शक्यते: https://youtu.be/KKsgbSVDbVI

HDMI मार्गेण गृहस्य सिनेमागृहं सङ्गणकेन सह संयोजयितुं

HDMI संयोजकस्य माध्यमेन संयोजनं, यत् कदाचित् ARC इति लेबलं भवति, तत् अपि उपकरणानां युग्मीकरणस्य सामान्यमार्गेषु अन्यतमम् अस्ति । उच्चगुणवत्तायुक्तानि आँकडास्थापनं प्रदाति। एवं प्रयुक्तम् : १.

  • वयं केबलस्य एकं अन्तं HDMI in jack इत्यस्य उपयोगेन home theater receiver इत्यनेन सह संयोजयामः ।
  • वयं द्वितीयं अन्तं सङ्गणकेन सह संयोजयामः – “HDMI out” संयोजकं ।
  • तदनन्तरं सर्वाणि उपकरणानि चालू कृत्वा सेटिंग्स् प्रति गच्छन्तु ।
गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
संयोजकाः
उपकरणानां ब्राण्ड्-माडलयोः आधारेण प्रक्रिया किञ्चित् भिन्ना भवितुम् अर्हति । मुख्यं कार्यं तत्सम्बद्धे सेटिङ्ग्स् मेन्यू मध्ये HDMI सॉकेट् चित्वा, संकेतस्रोतरूपेण निर्दिष्टुं च अस्ति । आदेशः “ध्वनिप्रणाल्याः कृते श्रव्यं / स्वरं वादयति” इव ध्वन्यते, यस्य अर्थः स्पीकरप्रणाल्याः माध्यमेन ध्वनिं वादयति । स्पीकरद्वारा ध्वनितुं आदेशात् चेकबॉक्सं निष्कासयामः ।
गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
HDMI मार्गेण संयोजनम्
5.1 ध्वनिं कृते गृहस्य सिनेमागृहं सङ्गणकेन सह कथं संयोजयितुं, ध्वनिं विडियो च उत्तमगुणवत्तायां कथं निर्गन्तुं: https: // youtube.be/PPh99i55BrI

गृहस्य सिनेमागृहं ऑप्टिकल् केबलद्वारा सङ्गणकेन सह कथं संयोजयितुं शक्यते

प्रकाशिकीयुक्तः विकल्पः तेषां कृते उपयुक्तः अस्ति ये सङ्गणके HDMI निवेशं न प्राप्नुवन्, परन्तु “OPTICAL OUT” अथवा “DIGITAL AUDIO OUT” संयोजकाः प्राप्तवन्तः अस्मिन् सन्दर्भे ऑप्टिकल् केबल् इत्यस्य उपयोगेन वयं सङ्गणके एतत् संयोजकं होम थिएटर् इत्यत्र तत्सम्बद्धेन आउटपुट् इत्यनेन सह संयोजयामः । ततः परं परम्परानुसारं वयं सङ्गणके समुचितं सेटिङ्ग्स् सम्यक् कुर्मः, ततः सरौण्ड्-ध्वनिं प्राप्नुमः ।
गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः

टीका! तन्तु-आप्टिक-तारः विद्युत्-चुम्बकीय-विकिरणेन प्रभावितः न भवति, अतः ध्वनि-व्यत्ययात् भवान् भयं कर्तुं न शक्नोति ।

ऑप्टिकल् केबलद्वारा होम थिएटरं सङ्गणकेन सह कथं संयोजयितुं शक्यते – video instruction: https://youtu.be/ypdsGYOK5gg

वाईफाई

यदि गृहचित्रगृहे Wi-Fi विकल्पः अस्ति तर्हि तस्य माध्यमेन भवन्तः प्रणालीं सङ्गणकेन सह संयोजयितुं शक्नुवन्ति । अस्मिन् सति सेटिङ्ग्स् मध्ये संयोजनाय समुचितं जालपुटं चिनोतु (DC तथा सङ्गणकयोः कृते समानम्) । वयं गुप्तशब्दं प्रविशामः। PC सेटिंग्स् मध्ये समुचितं प्रकारं संयोजनं निर्दिशन्तु । ध्वनिं च परीक्ष्यताम्। एतादृशः संयोजनः भवन्तं स्वस्य लघु-सर्वरस्य निर्माणमपि कर्तुं शक्नोति, यत् गृहमल्टीमीडिया सामग्रीं संग्रहयिष्यति । सर्वरे प्रवेशः उद्घाटयितुं शक्यते, येन भवतः प्रियाः श्रव्य-वीडियो-सञ्चिकाः अन्यस्मिन् कस्मिन् अपि उपकरणे – टीवी, स्मार्टफोन्, टैब्लेट् इत्यादिषु द्रष्टुं उपलभ्यन्ते सिनेमा स्पीकर 5 1 RCA केबलद्वारा सङ्गणके कथं संयोजयितुं शक्यते: https://youtu.be/fT64ctP5CaA

संयोजन सेटअप

सर्वेषां उपकरणानां युग्मीकरणानन्तरं गृहचित्रगृहस्य सङ्गणकेन सह सम्यक् संयोजनाय वयं सॉफ्टवेयरेन सह कार्यं कर्तुं प्रवर्तयामः । एषा उपयोगिता श्रव्यचालकेन सह आगच्छति । डिस्कं ड्राइव् मध्ये निवेशयन्तु । तथा च पर्दायां स्थापितानां निर्देशानां/युक्तीनां अनुसरणं कुर्वन्तु। तदनन्तरं प्रणाल्याः ध्वनिं स्थापयितुं परीक्षणं च महत्त्वपूर्णम् अस्ति । वयं मानकविण्डोज ओएस प्रोग्राम् इत्यस्य उपयोगेन सङ्गणकस्य उपयोगेन अपि एतत् कुर्मः:

  • वयं “Start” इति विस्तारयामः ।
  • “Control Panel” इति विभागं गच्छन्तु ।
  • “Hardware and Sound”, “Sound” इति ट्याब् उद्घाटयन्तु ।
    गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
    विण्डोज 7 तथा 10 मध्ये बहुचैनल स्पीकरं स्थापयति
  • संवादपेटिकायां “Playback” इति विस्तारयन्तु, “Speakers” इति चिन्वन्तु (तेषां नाम अत्र सूचितं भविष्यति) ।
  • “Setup” इत्यत्र क्लिक् कृत्वा surround sound इत्येतत् सेट् कुर्वन्तु ।
गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
DC सेटअप
सेटिङ्ग्स् समाप्तम्। यदि गृहरङ्गमण्डपः स्थानीयजालद्वारा सम्बद्धः अस्ति, तर्हि भवान् “Sharing” उद्घाटयितुं अर्हति:
  1. वयं सङ्गीतं, चलच्चित्रं इत्यादिभिः सह समीचीनं पुटं अन्विष्यामः।
  2. दक्षिणमूषकस्य बटनेन तस्मिन् नुदन्तु ।
  3. तदनन्तरं “Sharing” इति, इष्टं मोड् चिनोतु ।

Wi-Fi संयोजनस्य सन्दर्भे सेटअप किञ्चित् अधिकं जटिलं भविष्यति – रूटरतः संकेतं प्राप्तुं भवद्भिः होम थिएटर एडाप्टरं विन्यस्तं कर्तव्यं भविष्यति ततः परं यदि Wi-Fi संजालं सुरक्षितं भवति तर्हि गुप्तशब्दं प्रविश्य संयोजनं पश्यन्तु ।

सम्भाव्यसमस्याः समाधानाः च

अधुना संयोजनकाले सामान्यसमस्याः पश्यामः, तेषां समाधानस्य उपायान् च सूचयामः ।

गृहरङ्गमण्डपं सङ्गणकेन सह संयोजयित्वा कोऽपि शब्दः चित्राणि वा न वाद्यन्ते

यदि भवान् अपि एतादृशी समस्या प्राप्नोति तर्हि वयं निम्नलिखितम् अनुशंसयामः ।

  1. सम्बद्धानां उपकरणानां केबलानां च अखण्डतां पश्यन्तु।
  2. ताराः सम्यक् संयोजिताः सन्ति वा इति पश्यन्तु।
  3. यदि एतेन समस्यायाः समाधानं न भवति तर्हि सङ्गणकस्य सेटिङ्ग्स् मध्ये खनन्तु । वयं PC / laptop इत्यस्य sound card इत्यस्य सेटिङ्ग्स् मध्ये गच्छामः, विन्यासानां सम्यक्त्वं च पश्यामः । नियमतः प्रस्तावितासु कार्येषु एकः सर्वदा उत्पन्नस्य समस्यायाः समाधानार्थं साहाय्यं करोति ।

गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः

वयं Wi-Fi मार्गेण उपकरणानि संयोजयामः, परन्तु सङ्गणकः गृहचित्रगृहं न पश्यति

समस्यायाः समाधानार्थं वयं रूटरस्य सम्यक् कार्यं पश्यितुं अनुशंसयामः । इदमपि ज्ञातव्यं यत् तेषां समाने वायरलेस् नेटवर्क् इत्यनेन सह सम्बद्धता भवितुमर्हति । संयोजनं पुनः परीक्ष्य आवश्यके सति पुनः संयोजनं कुर्वन्तु ।

गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः
केबल तुलना

सङ्गणकः टीवी च गृहरङ्गमण्डपेन सह सम्बद्धौ स्तः, परन्तु ध्वनिः चित्रं वा पुनः न प्रदर्श्यते : किं कारणं समस्यायाः समाधानं कथं करणीयम् इति?

अस्य दोषस्य कारणं प्रायः यन्त्रविग्रहः एव भवति । परन्तु निराशां मा कुरुत, तस्य समाधानं निर्दुःखं कर्तुं शक्यते। ध्वनिं पुनः स्थापयितुं वयं ऑप्टिकल् केबल् इत्यस्य उपयोगेन उपकरणानि (टीवी तथा होम थिएटर्) संयोजयामः; तथा उच्चगुणवत्तायुक्तस्य चित्रस्य कृते सङ्गणकं टीवीं च HDMI केबलेण संयोजयन्तु । नियमतः यन्त्राणि समुचितसंयोजकेन सुसज्जितानि भवन्ति । अस्याः योजनायाः अनुसारं संयोजनेन भवन्तः विडियो-श्रव्य-संकेतान् पृथक् कर्तुं शक्नुवन्ति । तदनन्तरं यन्त्राणां विग्रहः न भविष्यति । फलतः वयं सङ्गणकात् टीवीं प्रति उच्चगुणवत्तायुक्तं चित्रसञ्चारं प्राप्नुमः, ५.१ ध्वनिशास्त्रात् च परितः ध्वनिं प्राप्नुमः ।
गृहचित्रगृहं सङ्गणकेन लैपटॉपेन च कथं संयोजयितुं शक्यते : निर्देशाः5.1 प्रणालीं PC-सङ्गणकेन सह संयोजयितुं [/ caption] यथा भवान् पश्यति, गृह-रङ्गमण्डपं सङ्गणकेन सह संयोजयितुं प्रक्रिया अतीव जटिला नास्ति । मुख्यं कार्यं “डानो” इति निर्णयः, अर्थात् यन्त्राणां तान्त्रिकलक्षणैः सह, समुचितसंयोजकानाम् उपलब्धतायाः च सह अन्यथा तारयुक्तसंयोजनस्य, सेटिङ्ग्स् च प्रक्रिया सर्वथा समाना भवति ।

Rate article
Add a comment