आधुनिकसङ्गणकानां कार्यक्षमतायाः सीमा नास्ति । And its one of its possible options, in combination with a home theatre , पूर्णरूपेण बहुमाध्यमकेन्द्रस्य निर्माणम् अस्ति। समीक्षायां वयं गृहस्य सिनेमागृहं व्यक्तिगतसङ्गणकेन वा लैपटॉपेन वा कथं संयोजयितुं, पदे पदे निर्देशान् दातुं, युग्मीकरणकाले सम्भाव्यसमस्यानां विश्लेषणं कर्तुं च चर्चां कुर्मः।

- गृहचित्रगृहं सङ्गणकेन / लैपटॉपेन सह किमर्थं सम्बद्धम् अस्ति
- भवद्भिः किं आवश्यकं यत् भवन्तः PC तथा home theatre संयोजयितुं शक्नुवन्ति
- गृहचित्रगृहं व्यक्तिगतसङ्गणकेन सह संयोजयितुं पदे पदे निर्देशाः
- AUX केबलेन सह सम्बद्धता
- HDMI मार्गेण गृहस्य सिनेमागृहं सङ्गणकेन सह संयोजयितुं
- गृहस्य सिनेमागृहं ऑप्टिकल् केबलद्वारा सङ्गणकेन सह कथं संयोजयितुं शक्यते
- वाईफाई
- संयोजन सेटअप
- सम्भाव्यसमस्याः समाधानाः च
- गृहरङ्गमण्डपं सङ्गणकेन सह संयोजयित्वा कोऽपि शब्दः चित्राणि वा न वाद्यन्ते
- वयं Wi-Fi मार्गेण उपकरणानि संयोजयामः, परन्तु सङ्गणकः गृहचित्रगृहं न पश्यति
- सङ्गणकः टीवी च गृहरङ्गमण्डपेन सह सम्बद्धौ स्तः, परन्तु ध्वनिः चित्रं वा पुनः न प्रदर्श्यते : किं कारणं समस्यायाः समाधानं कथं करणीयम् इति?
गृहचित्रगृहं सङ्गणकेन / लैपटॉपेन सह किमर्थं सम्बद्धम् अस्ति
नियमतः गृहरङ्गमण्डपस्य सङ्गणकस्य च युग्मीकरणेन निम्नलिखितकार्ययोः एकं समाधानं भवति ।
- सङ्गणकक्रीडायाः ध्वनिपटलस्य महत्त्वपूर्णं सुधारं करोति;
- विफलं टीवीं PC निरीक्षके चित्रं प्रदर्शयित्वा (ध्वनिगुणवत्तायाः हानिः विना) प्रतिस्थापयन्तु;
- टीवी-मध्ये “SMART” विकल्पस्य अभावस्य क्षतिपूर्तिं कर्तुं, तथा च ऑनलाइन-सिनेमा-गृहस्य अथवा अन्येषां सर्वर-जालस्थलानां सामग्रीं परितः ध्वनि-सहितं द्रष्टुं;
- कराओके चालू कुर्वन्तु .

भवद्भिः किं आवश्यकं यत् भवन्तः PC तथा home theatre संयोजयितुं शक्नुवन्ति
गृहस्य सिनेमागृहं PC अथवा लैपटॉप् इत्यनेन सह संयोजयितुं अनेकाः उपायाः सन्ति । वयं यन्त्राणां तकनीकीलक्षणानाम् आधारेण, तेषां विन्यासस्य आधारेण समुचितं विकल्पं चिनोमः; तथा च सङ्गणकस्य उपयोगस्य उद्देश्यं (उदाहरणार्थं चित्रं प्रदर्शयितुं संकेतस्रोतरूपेण वा) अपि गृह्णाति । अतः, किञ्चित् पुरातनं DC मॉडल् ध्वनिप्रवर्धकरूपेण उपयोक्तुं शक्यते । अस्मिन् सन्दर्भे उपकरणस्य युग्मीकरणाय भवद्भ्यः aux केबलं (2 tulips, mini-jack connector – 3.5 mm) आवश्यकं भविष्यति ।

- वयं ट्यूलिप्स् स्पीकर्स् (jack “INPUT”) इत्यनेन सह संयोजयामः ।
- लघु-जैक् प्लग् सङ्गणकेन (ध्वनिकार्डसॉकेट्) सह संयोजयन्तु ।
तदनन्तरं PC स्क्रीन् मध्ये settings menu प्रदर्शितं भविष्यति, यत्र वयं केबलं निर्धारयामः, उपकरणानां विन्यासं च सम्पन्नं कुर्मः । यदि वयं अधिक-आधुनिक-प्रणाल्याः विषये वदामः, उदाहरणार्थं, ५.१, यस्मिन् सबवूफरः, अग्रे, केन्द्रः, पृष्ठतः च स्पीकरः भवति, तर्हि प्रत्यक्षसम्बद्ध्यर्थं भवतः ध्वनिकार्डस्य ४ मिनी-जैक् एडाप्टर्-इत्यस्य च आवश्यकता भविष्यति (यतो हि DC स्पीकर-संयोजकाः सन्ति मानकश्रव्यसंयोजकैः सह न मेलति।PC अथवा laptop cards). सङ्गणकस्य स्पीकरस्य च निर्गमाः श्वेत-रक्त-केबलैः सम्बद्धाः भवन्ति ।ध्वनिपत्रेण सह संयोजनस्य क्रमः यथा भवति ।
- वयं अग्रे स्पीकरतः आगच्छन्तः ताराः हरितध्वनिकार्डनिवेशेन सह संयोजयामः ।
- वयं पृष्ठीयस्पीकरकेबल् कृष्णसॉकेट् मध्ये निवेशयामः ।
- सबवूफरस्य सेण्टरस्पीकरस्य च ट्युलिप्स् नारङ्गवर्णीयसॉकेट्-मध्ये उपयुज्यन्ते ।
होम थिएटरतः लैपटॉपं प्रति स्पीकरं कथं संयोजयितुं शक्यते: https://youtu.be/H2xJhFQnuyE
महत्वपूर्णः! तारानाम् सम्यक् संयोजनाय उपकरणस्य निर्देशपुस्तिकायाः उपयोगं कुर्वन्तु ।
टीका! प्रवर्धनार्थं प्रणालीं संयोजयितुं स्टीरियो इनपुट् न उपयुज्यते । DVD मार्गेण ५.१ प्रणालीं संयोजयितुं विकल्पः अपि अस्ति । अधः विचारयामः। क्रमेण सङ्गणकस्य टीवी-पर्देषु च चित्रस्य समन्वयनार्थं उपकरणानां युग्मीकरणस्य आवश्यकता भविष्यति । अस्य कृते वयं केबलस्य उपयोगं करिष्यामः, यस्य विकल्पः टीवी तथा पीसी अथवा लैपटॉप् इत्यत्र संयोजकैः निर्धारितः भवति: HDMI, DisplayPort, COMPONENT VIDEO, SCART, S-VIDEO, DVI, BBK, VGA। यदि यन्त्राणां संयोजकाः न मेलन्ति तर्हि भवन्तः एडाप्टरस्य उपयोगं कर्तुं शक्नुवन्ति ।
गृहचित्रगृहं व्यक्तिगतसङ्गणकेन सह संयोजयितुं पदे पदे निर्देशाः
गृहरङ्गमण्डपस्य सङ्गणकेन सह संयोजनं कठिनं नास्ति । वयं मुख्यसंयोजनविकल्पानां विश्लेषणं पदे पदे निर्देशे करिष्यामः ।
AUX केबलेन सह सम्बद्धता
एषः प्रकारः संयोजनः अत्यन्तं सामान्यः अस्ति, यतः प्रायः सर्वेषु आधुनिकस्टीरियो-यन्त्रेषु गृह-रङ्गमण्डपाः, सङ्गणकाः च सन्ति, aux-संयोजकाः सन्ति । प्रत्यक्षतया (ऊर्ध्वनिर्देशान् पश्यन्तु) तथाकथितस्य मध्यस्थस्य साहाय्येन वा संयोजनं कर्तुं शक्यते ।

- वयं स्पीकरस्य कृते PC audio card input मध्ये mini-jack connector सम्मिलितं कुर्मः, यत् मानकरूपेण हरितवर्णीयं भवति अथवा तदनुरूपं “out” इति शिलालेखं भवति ।
- aux तारानाम् विपरीतभागः – रक्तः श्वेतः च ट्युलिप्स्, वयं DVD प्लेयर् इत्यनेन सह संयोजयामः, वर्णयोजनायां (श्वेत ट्युलिप् – श्वेतसंयोजकः, रक्तः ट्युलिप् – लालः संयोजकः) केन्द्रितः।
- विन्यासेषु गच्छामः, तथा च PC / laptop sound card settings ट्याब् उद्घाटयामः । विभागस्य नाम “ध्वनिनिवेशाः/निर्गमाः” इति । स्तम्भानां समुचितसङ्ख्यायुक्तं विकल्पं चिनोतु । प्रणाली 5.1 कृते – एतत् मूल्यं 6 इत्यस्य बराबरम् अस्ति ।
- तदनन्तरं DVD प्लेयर् मध्ये समुचितं audio input channel चिनोतु ।
- ध्वनिं परीक्ष्य।
यथा भवन्तः पश्यन्ति, एषः प्रकारः संयोजनः सरलतमेषु अन्यतमः अस्ति, अपि च लुप्तघटकानाम् क्रयणार्थं अतिरिक्तनिवेशस्य आवश्यकता नास्ति । पुरातनं गृहरङ्गमञ्चं सङ्गणकेन सह कथं संयोजयितुं शक्यते: https://youtu.be/KKsgbSVDbVI
HDMI मार्गेण गृहस्य सिनेमागृहं सङ्गणकेन सह संयोजयितुं
HDMI संयोजकस्य माध्यमेन संयोजनं, यत् कदाचित् ARC इति लेबलं भवति, तत् अपि उपकरणानां युग्मीकरणस्य सामान्यमार्गेषु अन्यतमम् अस्ति । उच्चगुणवत्तायुक्तानि आँकडास्थापनं प्रदाति। एवं प्रयुक्तम् : १.
- वयं केबलस्य एकं अन्तं HDMI in jack इत्यस्य उपयोगेन home theater receiver इत्यनेन सह संयोजयामः ।
- वयं द्वितीयं अन्तं सङ्गणकेन सह संयोजयामः – “HDMI out” संयोजकं ।
- तदनन्तरं सर्वाणि उपकरणानि चालू कृत्वा सेटिंग्स् प्रति गच्छन्तु ।


गृहस्य सिनेमागृहं ऑप्टिकल् केबलद्वारा सङ्गणकेन सह कथं संयोजयितुं शक्यते
प्रकाशिकीयुक्तः विकल्पः तेषां कृते उपयुक्तः अस्ति ये सङ्गणके HDMI निवेशं न प्राप्नुवन्, परन्तु “OPTICAL OUT” अथवा “DIGITAL AUDIO OUT” संयोजकाः प्राप्तवन्तः अस्मिन् सन्दर्भे ऑप्टिकल् केबल् इत्यस्य उपयोगेन वयं सङ्गणके एतत् संयोजकं होम थिएटर् इत्यत्र तत्सम्बद्धेन आउटपुट् इत्यनेन सह संयोजयामः । ततः परं परम्परानुसारं वयं सङ्गणके समुचितं सेटिङ्ग्स् सम्यक् कुर्मः, ततः सरौण्ड्-ध्वनिं प्राप्नुमः ।
टीका! तन्तु-आप्टिक-तारः विद्युत्-चुम्बकीय-विकिरणेन प्रभावितः न भवति, अतः ध्वनि-व्यत्ययात् भवान् भयं कर्तुं न शक्नोति ।
ऑप्टिकल् केबलद्वारा होम थिएटरं सङ्गणकेन सह कथं संयोजयितुं शक्यते – video instruction: https://youtu.be/ypdsGYOK5gg
वाईफाई
यदि गृहचित्रगृहे Wi-Fi विकल्पः अस्ति तर्हि तस्य माध्यमेन भवन्तः प्रणालीं सङ्गणकेन सह संयोजयितुं शक्नुवन्ति । अस्मिन् सति सेटिङ्ग्स् मध्ये संयोजनाय समुचितं जालपुटं चिनोतु (DC तथा सङ्गणकयोः कृते समानम्) । वयं गुप्तशब्दं प्रविशामः। PC सेटिंग्स् मध्ये समुचितं प्रकारं संयोजनं निर्दिशन्तु । ध्वनिं च परीक्ष्यताम्। एतादृशः संयोजनः भवन्तं स्वस्य लघु-सर्वरस्य निर्माणमपि कर्तुं शक्नोति, यत् गृहमल्टीमीडिया सामग्रीं संग्रहयिष्यति । सर्वरे प्रवेशः उद्घाटयितुं शक्यते, येन भवतः प्रियाः श्रव्य-वीडियो-सञ्चिकाः अन्यस्मिन् कस्मिन् अपि उपकरणे – टीवी, स्मार्टफोन्, टैब्लेट् इत्यादिषु द्रष्टुं उपलभ्यन्ते सिनेमा स्पीकर 5 1 RCA केबलद्वारा सङ्गणके कथं संयोजयितुं शक्यते: https://youtu.be/fT64ctP5CaA
संयोजन सेटअप
सर्वेषां उपकरणानां युग्मीकरणानन्तरं गृहचित्रगृहस्य सङ्गणकेन सह सम्यक् संयोजनाय वयं सॉफ्टवेयरेन सह कार्यं कर्तुं प्रवर्तयामः । एषा उपयोगिता श्रव्यचालकेन सह आगच्छति । डिस्कं ड्राइव् मध्ये निवेशयन्तु । तथा च पर्दायां स्थापितानां निर्देशानां/युक्तीनां अनुसरणं कुर्वन्तु। तदनन्तरं प्रणाल्याः ध्वनिं स्थापयितुं परीक्षणं च महत्त्वपूर्णम् अस्ति । वयं मानकविण्डोज ओएस प्रोग्राम् इत्यस्य उपयोगेन सङ्गणकस्य उपयोगेन अपि एतत् कुर्मः:
- वयं “Start” इति विस्तारयामः ।
- “Control Panel” इति विभागं गच्छन्तु ।
- “Hardware and Sound”, “Sound” इति ट्याब् उद्घाटयन्तु ।
विण्डोज 7 तथा 10 मध्ये बहुचैनल स्पीकरं स्थापयति - संवादपेटिकायां “Playback” इति विस्तारयन्तु, “Speakers” इति चिन्वन्तु (तेषां नाम अत्र सूचितं भविष्यति) ।
- “Setup” इत्यत्र क्लिक् कृत्वा surround sound इत्येतत् सेट् कुर्वन्तु ।

- वयं सङ्गीतं, चलच्चित्रं इत्यादिभिः सह समीचीनं पुटं अन्विष्यामः।
- दक्षिणमूषकस्य बटनेन तस्मिन् नुदन्तु ।
- तदनन्तरं “Sharing” इति, इष्टं मोड् चिनोतु ।
Wi-Fi संयोजनस्य सन्दर्भे सेटअप किञ्चित् अधिकं जटिलं भविष्यति – रूटरतः संकेतं प्राप्तुं भवद्भिः होम थिएटर एडाप्टरं विन्यस्तं कर्तव्यं भविष्यति ततः परं यदि Wi-Fi संजालं सुरक्षितं भवति तर्हि गुप्तशब्दं प्रविश्य संयोजनं पश्यन्तु ।
सम्भाव्यसमस्याः समाधानाः च
अधुना संयोजनकाले सामान्यसमस्याः पश्यामः, तेषां समाधानस्य उपायान् च सूचयामः ।
गृहरङ्गमण्डपं सङ्गणकेन सह संयोजयित्वा कोऽपि शब्दः चित्राणि वा न वाद्यन्ते
यदि भवान् अपि एतादृशी समस्या प्राप्नोति तर्हि वयं निम्नलिखितम् अनुशंसयामः ।
- सम्बद्धानां उपकरणानां केबलानां च अखण्डतां पश्यन्तु।
- ताराः सम्यक् संयोजिताः सन्ति वा इति पश्यन्तु।
- यदि एतेन समस्यायाः समाधानं न भवति तर्हि सङ्गणकस्य सेटिङ्ग्स् मध्ये खनन्तु । वयं PC / laptop इत्यस्य sound card इत्यस्य सेटिङ्ग्स् मध्ये गच्छामः, विन्यासानां सम्यक्त्वं च पश्यामः । नियमतः प्रस्तावितासु कार्येषु एकः सर्वदा उत्पन्नस्य समस्यायाः समाधानार्थं साहाय्यं करोति ।
वयं Wi-Fi मार्गेण उपकरणानि संयोजयामः, परन्तु सङ्गणकः गृहचित्रगृहं न पश्यति
समस्यायाः समाधानार्थं वयं रूटरस्य सम्यक् कार्यं पश्यितुं अनुशंसयामः । इदमपि ज्ञातव्यं यत् तेषां समाने वायरलेस् नेटवर्क् इत्यनेन सह सम्बद्धता भवितुमर्हति । संयोजनं पुनः परीक्ष्य आवश्यके सति पुनः संयोजनं कुर्वन्तु ।

सङ्गणकः टीवी च गृहरङ्गमण्डपेन सह सम्बद्धौ स्तः, परन्तु ध्वनिः चित्रं वा पुनः न प्रदर्श्यते : किं कारणं समस्यायाः समाधानं कथं करणीयम् इति?
अस्य दोषस्य कारणं प्रायः यन्त्रविग्रहः एव भवति । परन्तु निराशां मा कुरुत, तस्य समाधानं निर्दुःखं कर्तुं शक्यते। ध्वनिं पुनः स्थापयितुं वयं ऑप्टिकल् केबल् इत्यस्य उपयोगेन उपकरणानि (टीवी तथा होम थिएटर्) संयोजयामः; तथा उच्चगुणवत्तायुक्तस्य चित्रस्य कृते सङ्गणकं टीवीं च HDMI केबलेण संयोजयन्तु । नियमतः यन्त्राणि समुचितसंयोजकेन सुसज्जितानि भवन्ति । अस्याः योजनायाः अनुसारं संयोजनेन भवन्तः विडियो-श्रव्य-संकेतान् पृथक् कर्तुं शक्नुवन्ति । तदनन्तरं यन्त्राणां विग्रहः न भविष्यति । फलतः वयं सङ्गणकात् टीवीं प्रति उच्चगुणवत्तायुक्तं चित्रसञ्चारं प्राप्नुमः, ५.१ ध्वनिशास्त्रात् च परितः ध्वनिं प्राप्नुमः ।5.1 प्रणालीं PC-सङ्गणकेन सह संयोजयितुं [/ caption] यथा भवान् पश्यति, गृह-रङ्गमण्डपं सङ्गणकेन सह संयोजयितुं प्रक्रिया अतीव जटिला नास्ति । मुख्यं कार्यं “डानो” इति निर्णयः, अर्थात् यन्त्राणां तान्त्रिकलक्षणैः सह, समुचितसंयोजकानाम् उपलब्धतायाः च सह अन्यथा तारयुक्तसंयोजनस्य, सेटिङ्ग्स् च प्रक्रिया सर्वथा समाना भवति ।