गृहरङ्गमण्डपस्य
क्रयणं चिरकालात् विलासः न अभवत् । गृहे, सिनेमागृहस्य परिस्थितेः यथासम्भवं समीपे, परिवारेण चलचित्रं दृष्ट्वा, भवन्तः एकं आरामदायकं वातावरणं निर्मातुं शक्नुवन्ति यस्मिन् भवन्तः कठिनदिवसस्य कार्यस्य अनन्तरं आरामं कर्तुं शक्नुवन्ति। परन्तु चित्रस्य ध्वनिस्य च गुणवत्तायाः आनन्दं प्राप्तुं कक्षस्य मापदण्डैः सह मेलनं कृत्वा उपवूफरस्य सम्यक् स्थापनं करणीयम्
- गृहचित्रगृहं क्रेतुं पूर्वं भवद्भिः किं ज्ञातव्यम्
- भवतः कार्याणां, परिस्थितीनां, अवसरानां च कृते वयं ध्वनिप्रणालीं चिनोमः
- के घटकाः आवश्यकाः सन्ति
- कक्षस्य कृते मनोरञ्जनकेन्द्रस्य चयनम् – कक्षस्य
- गृहरङ्गमण्डपस्य स्थापनायाः सामान्यनियमाः
- प्रारम्भिक गृहरङ्गमण्डपस्य डिजाइनम्
- डीसी इत्यस्य संयोजनाय के घटकाः आवश्यकाः सन्ति
- गृहचित्रगृहं कथं संयोजयित्वा २.१, ५.१, ७.१ स्पीकरप्रणालीं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
- विभिन्नेषु कक्षेषु प्रणालीनां व्यवस्था २.१, ५.१, ७.१
- किट् मध्ये समाविष्टेभ्यः घटकेभ्यः स्वयमेव गृहरङ्गमण्डपं कथं संयोजयितुं शक्यते
- विधानसभा पदानि
- टीवी-सङ्गणकेन सह सम्बद्धता
- गृहरङ्गमञ्चस्य सेटअपः
- सम्भाव्यसमस्याः समाधानाः च
गृहचित्रगृहं क्रेतुं पूर्वं भवद्भिः किं ज्ञातव्यम्
गृहरङ्गमण्डपस्य रचनायां न केवलं टीवी, अपितु ध्वनिप्रणाली, ग्राहकः, डीवीडीप्लेयरः च समाविष्टाः भवेयुः । एतादृशानि उपकरणानि भवन्तः उत्तमगुणवत्तायुक्तानि चलच्चित्राणि द्रष्टुं पूर्णतया आनन्दं प्राप्तुं शक्नुवन्ति । DVD प्लेयर, ध्वनिविज्ञानं च पृथक् क्रेतुं शक्यते, अथवा उपकरणानां सम्पूर्णं समुच्चयं क्रेतुं शक्यते । निर्मातारः महत् सेट्-समूहं ग्राहकेन पूरयन्ति इति मनसि स्थापनीयम् । स्पीकर-चयनकाले भवद्भिः पदेषु ध्यानं दातव्यं यत् : ५.१, ६.१, ७.१, ९.१ अर्थात् पुनरुत्पादन-प्रणाल्यां ५/६/७ अथवा ९ मुख्यस्पीकरः अपि च सबवूफरः च अस्ति
भवतः कार्याणां, परिस्थितीनां, अवसरानां च कृते वयं ध्वनिप्रणालीं चिनोमः
अधः भवन्तः उपयोक्तुः कार्याणि, शर्ताः, क्षमताः च पूरयिष्यमाणस्य गृहरङ्गमण्डपस्य चयनस्य विशेषताभिः विस्तरेण परिचिताः भवितुम् अर्हन्ति ।
के घटकाः आवश्यकाः सन्ति
गृहरङ्गमण्डपस्य मुख्यतत्त्वं एवी-ग्राहकः अस्ति – एतत् यन्त्रं यत् रेडियो-ट्यूनरस्य, बहुचैनल-श्रव्य-प्रवर्धकस्य, बहु-चैनल-ध्वनि-विकोडकस्य च कार्याणि संयोजयति प्रणाल्याः अन्ये समानरूपेण महत्त्वपूर्णाः घटकाः सन्ति:
- नियंत्रण;
- ध्वनिप्रणाली;
- ध्वनिः चित्रस्य च स्रोतः (DVD player/video tuner) इति ।
सिनेमागृहस्य नियन्त्रणाय, विन्यासाय च ग्राहकस्य उपयोगः भवति । अग्रे स्पीकराः मुख्यध्वनिस्य आपूर्तिकार्यं कुर्वन्ति, तस्य गुणवत्तां च प्रभावितयन्ति । तलस्थायी स्पीकराः स्टीरियो-प्रणाल्यां/स्वतन्त्रतया कार्यं कुर्वन्ति । केन्द्रीयध्वनिविज्ञानं परितः ध्वनिनां, स्वरस्य च उत्तरदायी भवति ।सबवूफर इत्यनेन ध्वनिः सुधरति । यदि भवान् उपग्रहेण सह एकत्र स्थापयति तर्हि मध्यम-उच्च-आवृत्ति-परिधिषु प्रजननं प्राप्तुं शक्नोति । पृष्ठीयस्पीकराः प्रेक्षकाणां शिरसि साक्षात् उपरि स्थापिताः येन परितः ध्वनिस्य भावः भवति ।
उपदेशः! एकस्मिन् कक्षे सर्वप्रकारस्य स्पीकरस्य स्थापनायाः आवश्यकता नास्ति
कक्षस्य कृते मनोरञ्जनकेन्द्रस्य चयनम् – कक्षस्य
गृहरङ्गमण्डपस्य चयनं कुर्वन् यस्मिन् कक्षे उपकरणं स्थापितं भविष्यति तस्य विशेषताः विचारणीयाः सन्ति । स्टूडियो अपार्टमेण्टे ध्वनिविज्ञानं स्थापयति सति पृष्ठीयस्पीकराः भित्तिमाउण्ट् इत्यत्र स्थापयितव्याः । वक्तारः प्रेक्षकं प्रति कृत्वा किञ्चित् अधः तिर्यक् भवन्ति । यदि भवान् पृष्ठस्पीकरं स्थापयितुं योजनां न करोति तर्हि 3.1/2.1 प्रणालीं, सबवूफरं च क्रेतव्यम् । संस्थापनस्य समाप्तेः अनन्तरं ध्वनिस्य मापनं करणीयम् भविष्यति । एल-आकारस्य कक्षे पृष्ठस्य स्पीकराः सोफायाः पृष्ठतः स्थापिताः भवन्ति, यत् कक्षस्य दीर्घतमस्य भित्तिस्य समीपे स्थापितं भवति । प्रेक्षकाणां पुरतः मॉनिटरः, केन्द्रस्पीकरयुक्तः सबवूफरः च स्थापितः अस्ति । एतादृशकक्षस्य कृते २.१ / ३.१ अथवा २.० स्टीरियो-प्रणाली उपयुक्ता अस्ति ।
उपदेशः! वक्तृणां भित्तिरूपेण परिणतुं न अनुमन्यताम्। पृष्ठीयवक्तृणां वारः ११० ° इत्यस्मात् न्यूनः न भवेत् इति अपि विचारणीयः ।
गृहरङ्गमण्डपस्य स्थापनायाः सामान्यनियमाः
विशेषज्ञाः स्वेच्छया आरम्भकैः सह उपकरणस्थापनार्थं युक्तयः नियमाः च साझां कुर्वन्ति ।
- कक्षः मध्यमरूपेण निरुद्धः भवेत् , शब्दे अल्पः प्रभावः च भवेत् ।
- बाह्यशब्दस्रोतानां प्रभावं निवारयितुं ध्वनिरोधकं प्रयोक्तुं शक्नुवन्ति ।
- ध्वनिक – एककानां स्थापनायां पर्याप्तं वायुप्रवाहं सुनिश्चितं कर्तव्यम् |

कक्षे एतादृशाः आरामदायकाः परिस्थितयः निर्मातुं महत्त्वपूर्णं यत् दर्शकान् विडियो द्रष्टुं विचलितं न करिष्यति।
प्रारम्भिक गृहरङ्गमण्डपस्य डिजाइनम्
गृहरङ्गमण्डपस्य परिकल्पनस्य प्रक्रिया अत्यन्तं जटिला अस्ति । उपयोक्त्रेण न केवलं ध्वनिस्य वितरणं प्रतिबिम्बं च अवश्यं गृह्णीयात्, अपितु कक्षविशेषस्य विशेषताः अपि अवश्यं गृह्णीयुः, येन ध्वनिः, कोलाहलनिरोधः च भवति यदि भवान् एतासां अनुशंसानाम् अवहेलनां करोति तर्हि महत्तमं उपकरणं स्थापितं चेदपि इष्टं परिणामं प्राप्तुं असम्भवं भविष्यति । गृहरङ्गमण्डपस्य परिकल्पनाप्रक्रियायां प्रवृत्ते सति सिनेमागृहस्य निर्माणस्य सिद्धान्तं ज्ञातुं महत्त्वपूर्णम् अस्ति । डिजिटल/एनालॉग् फिल्म प्रोजेक्टर् द्वारा विशेषप्रौद्योगिक्याः उपयोगेन निर्मितस्य मॉनिटर् प्रति प्रसारितं चित्रं भवन्तः तीक्ष्णं स्पष्टं च चित्रं प्राप्तुं शक्नुवन्ति । मॉनिटरः सबवूफरतः, केन्द्रचैनलतः च ध्वनिं विना हानिं पारयितुं अर्हति ।
टीका! शक्ति/रम्बल/बेस् गभीरताम् योजयितुं, विडियो पश्यन् सबवूफरस्य उपयोगं कुर्वन्तु ।
डीसी इत्यस्य संयोजनाय के घटकाः आवश्यकाः सन्ति
गृहनाट्यस्य घटकाः परस्परं सङ्गताः भवितुमर्हन्ति। DC इत्यस्य चयनं कुर्वन् उच्चगुणवत्तायुक्तानां मॉडल्-इत्यस्य प्राधान्यं दातव्यं, यस्य उपयोगेन स्पष्टं चित्रं स्पष्टं ध्वनिं च प्राप्तुं शक्यते । यदि भवान् एकं गृहरङ्गमञ्चं क्रेतुं इच्छति यस्मिन् उपकरणानि परस्परं सम्यक् संयोजितानि भविष्यन्ति तर्हि भवान् क्रयणस्य पालनं कर्तव्यम् :
- प्रक्षेपणपर्दे Vutec;
- SIM2 प्रोजेक्टर;
- ध्वनिप्रणाली PMC;
- मैकइन्टोश प्रवर्धकः;
- ओप्पो डीवीडी प्लेयर;
- कराओके विकास Lite2 Plus;
- एप्पल् टीवी मीडिया प्लेयर।

- एचडीएमआई;
- घटक (घटक, आरजीबी);
- समाक्षीय COAXIAL;
- SCART;
- S video
- एनालॉग्, यत् ट्युलिप् / घण्टा इति उच्यते ।


गृहचित्रगृहं कथं संयोजयित्वा २.१, ५.१, ७.१ स्पीकरप्रणालीं टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते
यदि भवान् इच्छति तर्हि पूर्वं नियमानाम्, संयोजनचित्रस्य अध्ययनं कृत्वा, किञ्चित् समयं विनियोजयित्वा स्वयमेव गृहरङ्गमण्डपं संयोजयितुं शक्नोति । उपकरणस्य संयोजनं कर्तुं पूर्वं मुख्यविन्दुषु ध्यानं दत्त्वा उपकरणस्य सर्वान् घटकान् सम्यक् स्थापयितुं आवश्यकम् अस्ति : १.
- यस्मिन् कक्षे सः स्थितः भविष्यति तस्य क्षेत्रं गृहीत्वा स्क्रीन आकारस्य चयनं करणीयम् । लघु तिर्यक् निरीक्षकस्य उपयोगेन भवन्तः चलचित्रं द्रष्टुं पूर्णतया आनन्दं न प्राप्नुवन्ति ।
- मॉनिटरस्य अधः केन्द्रे सबवूफरः, रिसीवरः, डीवीडीप्लेयरः च स्थापिताः सन्ति ।
- प्रोजेक्टरस्य / टीवी इत्यस्य स्थापना दर्शकानां नेत्रस्तरस्य भवति ।
ध्वनिशास्त्रस्य स्थितिः एतादृशी भवेत् यत् प्रेक्षकाः कक्षस्य मध्यभागे एव भवन्ति ।
अधः भवन्तः २.१, ५.१, ७.१ च प्रणालीनां संस्थापनचित्रं द्रष्टुं शक्नुवन्ति । योजनानुसारं ५.१ गृहरङ्गमण्डपस्यस्वस्थापनम् : प्रणाली ७.१ – गृहरङ्गमण्डपघटकानाम् स्थापनं
प्रणाली २.१ – एकः सुलभः स्थापनाविधिः :
गृहरङ्गमण्डपस्य स्थापना – प्रणाली ९.१ : गृहरङ्गमण्डपस्य
स्थापना – ध्वनिप्रणालीस्थापनार्थं त्रयः मूलभूतनियमाः : https://youtu.be/ BvDZyJAFnTY
विभिन्नेषु कक्षेषु प्रणालीनां व्यवस्था २.१, ५.१, ७.१
प्रत्येकं कक्षं परितः ध्वनिं प्राप्तुं न शक्नोति। उत्तमध्वनिप्राप्त्यर्थं कक्षस्य प्रकारस्य, तदर्थं आदर्शव्यवस्था च विचारणीया:
- L-आकारस्य कक्षस्य कृते 5.1 प्रणाली परिपूर्णा अस्ति । ध्वनिस्य उच्चगुणवत्तायाः कृते भवन्तः सोफां भित्तितः दूरं कृत्वा टीवीं कोणे स्थापयन्तु ।
- स्टूडियो कक्षः . एवं सति ३.१ प्रणाल्याः प्राधान्यं दातुं युक्तं स्यात् । स्पीकरः अन्तः निर्मितः छतः भवितुमर्हति। ते सोफायाः पृष्ठतः स्थापिताः भवन्ति। [caption id="attachment_6610" align="aligncenter" width="782"]
स्टूडियो कक्षे गृहरङ्गमण्डपस्य स्थानं

किट् मध्ये समाविष्टेभ्यः घटकेभ्यः स्वयमेव गृहरङ्गमण्डपं कथं संयोजयितुं शक्यते
स्वहस्तेन गृहरङ्गमण्डपं संयोजयितुं न केवलं प्रोजेक्टरं, अपितु ध्वनिसंरचना / सङ्गणकं / मॉनिटरं / फ़िल्टर अपि क्रेतव्यं भविष्यति।
विधानसभा पदानि
पदे पदे निर्देशान् अनुसृत्य भवन्तः प्रायः संयोजनप्रक्रियायां भवन्ति त्रुटयः परिहर्तुं शक्नुवन्ति । Step 1 सर्वप्रथमं भवन्तः LCD प्रोजेक्टर (resolution 1280 * 720 pixels / brightness – 1600 lumens) क्रेतुं प्रवृत्ताः सन्ति । प्रोजेक्टरस्य विपरीततानुपातः १००००:१ यावत् भवेत् । उत्तमं ध्वनिं प्राप्तुं भवद्भिः अनेकाः स्पीकरः क्रीत्वा कक्षस्य विभिन्नेषु भागेषु स्थापनीयम् । स्पीकराः तलस्य उपरि वा भित्तिस्थाने स्थापिताः भवन्ति । तारयुक्तस्य एडाप्टरस्य अपि आवश्यकता भविष्यति ।चरण 2 स्पीकर-ताराः प्लिन्थस्य अधः निष्कासिताः भवन्ति ।
Step 3 एडाप्टरः सबवूफरं प्रति गच्छन्त्याः तारस्य एकस्मिन् पार्श्वे सम्बद्धः भवति । द्वितीयः स्तम्भात् केबलेन सह सम्बद्धः भवति । पटलस्य उपरि एकः केन्द्रीयस्तम्भः स्थापितः भवति । चतुर्थः चरणः सबवूफरः स्क्रीनस्य पार्श्वे स्थापितः भवति तस्मात् तारः आकृष्य सङ्गणकेन / लैपटॉपेन सह सम्बद्धः भवति.
टीका! पटले चित्रं प्रदर्शयितुं सङ्गणकस्य आवश्यकता भवति ।
Step 5 सङ्गणकः DVI मार्गेण सम्बद्धः भवति । विशेषबन्धकानां उपयोगेन पटलः भित्तिस्थाने निहितः भवति । Step 6 प्रोजेक्टरं छतस्य समीपे संलग्नं कुर्वन्तु। एतत् कर्तुं भवद्भिः विशेषस्य नलिकेः उपयोगः करणीयः ।
अपि च, न विस्मरन्तु यत् भवन्तः खिडकीषु फ़िल्टर् लम्बयितुं अर्हन्ति, येन प्रकाशस्य प्रवेशात् विश्वसनीयतया रक्षणं भविष्यति । स्वतन्त्रतया परिसरं निर्माय भवन्तः प्रभावशालिनीं धनराशिं रक्षितुं शक्नुवन्ति । गृहरङ्गमञ्चं कथं संयोजयितुं, संयोजयितुं, स्थापनीयं च – डिजाइनतः आरभ्य सर्वेषां घटकानां ध्वनिविज्ञानस्य तथा स्मार्टटीवीटीवी-इत्यस्य सामान्यप्रणाल्यां संयोजनं यावत्: https://youtu.be/AgjIQM5QMl4
टीवी-सङ्गणकेन सह सम्बद्धता
गृहस्य सिनेमागृहं टीवी-सङ्गणकेन सह संयोजयितुं बहवः विकल्पाः सन्ति । अधः मुख्यानि द्रष्टुं शक्नुवन्ति :
- हेडफोन जैकस्य माध्यमेन . एतत् कर्तुं भवद्भिः miniJack 3.5 mm स्लॉट् इत्यस्य उपयोगः करणीयः भविष्यति । अधिकांशस्य दूरदर्शनग्राहकस्य सॉकेट् अपि तथैव भवति । उपकरणं संयोजयितुं भवद्भ्यः विशेषस्य रज्जुः आवश्यकः भविष्यति, यस्य एकस्मिन् पार्श्वे miniJack-अग्रभागः भविष्यति, अपरस्मिन् पार्श्वे च RCA “tulips” इति युगलं भविष्यति ।
- SCART सॉकेट् इत्यस्य माध्यमेन . केषुचित् टीवी-माडल-मध्ये SCART-इण्टरफेस्-निर्गमः भवति, तथा च गृह-सिनेमा-गृहेषु RCA-इत्येतत् । भवान् विशेषकेबलस्य उपयोगेन “अयुग्मनम्” संयोजयितुं शक्नोति, यस्य एकस्मिन् पार्श्वे SCART संयोजकः अस्ति, अपरस्मिन् पार्श्वे च – RCA “tulips” युग्मम् अस्ति ।
- HDMI OUT इति सर्वोत्तमः विकल्पः अस्ति । संयोजयितुं भवन्तः DC रिसीवरस्य पृष्ठभागे HDMI IN स्लॉट् अन्वेष्टुम् अर्हन्ति (पोर्ट् ARC इति चिह्नितः भवितुम् अर्हति) । तदनन्तरं उपयोक्ता टीवी-मध्ये सेटिंग्स्-वर्गे गत्वा ध्वनि-प्रणाल्याः कृते वादयितुं श्रव्य/स्वरस्य माध्यमेन ध्वनिं वादयितुं विकल्पं चिनोति । गतिशीलस्य कृते वादयति श्रव्य/स्वरः चेकबॉक्सः अचेक् कृतः अस्ति ।
गृह-रङ्गमण्डपं टीवी-सङ्गणकेन सह संयोजयितुं योजना:
टीका! यदि भवान् हेडफोनजैक् संयोजनपद्धतिं प्राधान्येन इच्छति तर्हि अन्यविधिषु अपेक्षया ध्वनिगुणवत्ता न्यूना भविष्यति इति ज्ञातव्यम् । अतः विशेषज्ञाः एतस्य पद्धतेः उपयोगं केवलं fallback रूपेण एव कर्तुं सल्लाहं ददति ।

गृहरङ्गमञ्चस्य सेटअपः
गृहरङ्गमण्डपः उत्तमध्वनिना प्रीणयितुं न केवलं वक्तारः कक्षे सम्यक् स्थापयितव्याः, अपितु उपकरणानां ध्वनिं स्थापयितुं अपि पालनं कुर्वन्तु सेटअप आरभ्य भवद्भिः प्रेक्षकाणां पटलस्य च मध्ये परिणामी स्थाने स्पीकरान् वृत्तरूपेण व्यवस्थापयितुं आवश्यकम् । ध्वनिविकृतिं परिहरितुं वक्तारः भित्तिसमीपे न स्थापयन्तु । प्रणालीविन्यासस्य माध्यमेन गृहरङ्गमण्डपस्वामिनः उपकरणं विन्यस्यन्ति:
- प्रथमं उपयोक्ता केन्द्रस्पीकरतः bass sound mode इति चिनोति ।
- यदि स्पीकरः अतीव विशालः अस्ति तर्हि इष्टतम-बास्-प्रदर्शनार्थं भवद्भिः Wide मोड् चयनं कर्तव्यं भविष्यति ।
- यदा लाउडस्पीकरः केन्द्रीय-वीडियो-प्लेयर-उपरि स्थापितः भवति तदा विशेषज्ञाः Normal-मोड्-स्थापनं कर्तुं सल्लाहं ददति ।
- केन्द्रचैनलस्य ट्यूनिङ्ग् कुर्वन् विलम्बसमयं सेट् कुर्वन्तु । उपकरणस्य श्रोतृणां च प्रत्येकं ३० से.मी.अन्तरस्य कृते १ एमएस विलम्बः निर्धारितः भवति । अग्रवक्तारः चापरूपेण व्यवस्थिताः भवन्ति तदा विलम्बसमयः लोपः कर्तुं शक्यते ।
- तदनन्तरं चैनलानां इष्टं आयतनस्तरं चिनोतु, यत् ग्राहकस्य आयतननियन्त्रणस्य उपयोगेन समायोजितुं शक्यते ।
- कान्तिस्तरं समायोजयन् चित्रस्य अधः स्पष्टसीमायुक्ताः ग्रे-वर्णस्य ३२ छायाः दृश्यन्ते । छायाः न्यूनप्रकाशस्य सति कृष्णक्षेत्रैः सह विलीनाः भवन्ति ।
चित्रस्य अधः कान्तिस्य सम्यक् समायोजनस्य समये स्पष्टसीमाभिः सह ग्रे इत्यस्य ३२ छायाः द्रष्टुं शक्नुवन्ति । यदि कान्तिः न्यूना भवति तर्हि सर्वाणि छायाः अन्धकारक्षेत्रैः सह विलीयन्ते आरभन्ते, उच्चकान्तिकाले छायाः प्रकाशक्षेत्रैः सह विलीयन्ते । विपरीततां समायोजयितुं धूसरस्वरयुक्तं समानं ग्रेडेशनं प्रयुज्यते । स्केलस्य ग्रेडेशनस्य स्पष्टदृश्यता सम्यक् सेटिंग् सूचयति । अशुद्धसमायोजनस्य सन्दर्भे केचन क्षेत्राणि नकारात्मकरूपेण परिवर्तन्ते । भवतः सूचनार्थम्! सेटिंग् इत्यस्य साहाय्येन श्रोत्रेण सर्वेभ्यः वक्तृभ्यः स्वीकार्यं ध्वनिस्तरं निर्धारयितुं अवसरः प्राप्यते । यत्र विडियोखण्डस्य परीक्षणदर्शनकाले उपयोक्ता अत्यधिकं बास् ध्वनिं लक्षयति तत्र सः स्वतन्त्रतया सबवूफरस्य शक्तिस्तरं न्यूनीकर्तुं शक्नोति
सम्भाव्यसमस्याः समाधानाः च
डीसी-संयोजनप्रक्रियायां प्रायः उपयोक्तृभ्यः समस्याः भवन्ति । सामान्यतमाः कठिनताः, तेषां समाधानं कथं करणीयम् इति च अधः प्राप्यते ।
- स्वराणां दुर्बलश्रव्यता , प्रबलः बास् च . नियमतः यत्र कठिनतलस्य उपयोगः भवति तत्र एतादृशः उपद्रवः भवति । समस्यायाः समाधानार्थं भवद्भिः तलस्य उपरि कालीनम् स्थापनीयम् ।
- निरुद्धः शब्दः सूचयति यत् कक्षे बहुधा असबाबयुक्ताः फर्निचराः सन्ति अथवा ध्वनिविज्ञानं अशुद्धरूपेण चयनितम् अस्ति । ध्वनिः परितः भवितुं सबवूफरस्य उभयतः भित्तिषु फोटो फ्रेम्स / चित्राणि लम्बयितुं आवश्यकम् अस्ति ।
- शब्दस्य गपशपः एकः सामान्यः समस्या अस्ति, यस्य कृते वक्तारः भित्तिभ्यः दूरं स्थापयितुं पर्याप्तम् । कक्षे भवद्भिः असबाबयुक्तं फर्निचरं अपि स्थापनीयं भविष्यति।
- सिनेमागृहं PC – सह संयोजयितुं सम्बद्धाः कष्टानि . वायरलेस् संयोजनविधिं प्राधान्यं दातुं सर्वोत्तमम् । सिनेमाव्यवस्थायां वाई-फाई-इत्यस्य निर्माणं करणीयम् । वायरलेस् संचारस्य उपयोगेन डीसी न केवलं सङ्गणकेन सह, अपितु लैपटॉप् / स्मार्टफोन् / टैब्लेट् इत्यनेन सह अपि संयोजयितुं शक्यते भविष्यति।
टीका! विक्रयणस्थाने भवन्तः गृहस्य सिनेमागृहस्य मॉडल् द्रष्टुं शक्नुवन्ति, ये स्मार्टफोनस्य माध्यमेन नियन्त्रिताः भवन्ति यस्मिन् विशेषः अनुप्रयोगः स्थापितः अस्ति ।
