भवतः गृहचित्रालयस्य मरम्मतस्य कदा आवश्यकता अस्ति, अस्मिन् सन्दर्भे किं कर्तव्यम्? Having assembled a home theatre at home , अहं तत् पश्यन् आनन्दं प्राप्तुम् इच्छामि। परन्तु तस्य कार्यं सर्वदा दीर्घकालं यावत् निर्दोषं न तिष्ठति । कदाचित् सामान्यक्रियायाः व्यभिचाराः लक्ष्यन्ते । दोषाः निम्नलिखितचिह्नैः ज्ञातुं शक्यन्ते ।
- ध्वनिपटलस्य गुणवत्ता दुर्बलम् अस्ति . एतत् यथा विच्छेदे, अनावश्यकध्वनिप्रादुर्भावे, कार्यविरामे च व्यज्यते ।
- श्रव्यदृश्ययोः युग्मीकरणसम्बद्धाः समस्याः . यत्र पर्दायां घटितघटनानां सम्बन्धे वाक्ध्वनिः विलम्बितः भवति तत्र एतत् प्रवर्तयितुं शक्नोति । एतादृशाः समस्याः यन्त्राणां अनुचितयुग्मीकरणस्य कारणेन भवितुम् अर्हन्ति ।
- कदाचित् पर्दायां स्पष्टाः चित्रदोषाः दृश्यन्ते |
एतेषां तत्सदृशानां च चिह्नानां प्रादुर्भावेन चलचित्रस्य दूरदर्शनकार्यक्रमस्य च आरामदायकं दर्शनं असम्भवं भवति ।
- गृहचलच्चित्रेषु कीदृशं क्षतिः भवितुम् अर्हति ?
- व्यवहारे कथं प्रकट्यते
- गृहनाट्यसेवाकेन्द्रं गमनात् पूर्वं किं कर्तुं शक्यते
- सामान्य मुद्दे
- ध्वनिशास्त्रम्
- संकेतः अन्तर्धानं भवति
- उपग्रह एंटीना
- वायरलेस संयोजन
- DVD प्लेयर
- छवि
- गृहरङ्गमण्डपस्य किं किं मरम्मतं भवन्तः स्वयमेव कर्तुं शक्नुवन्ति
- मनोरञ्जनकेन्द्रस्य मरम्मतार्थं अनुमानितमूल्यं
- उत्तमगृहरङ्गमण्डपमरम्मतसेवानां शीर्षस्थाने – सूची अद्यतनीकरणं क्रियते
- सेवा केन्द्र “RTV” .
- अटलाण्ट
- युल्टेक्
- लेनरेमोण्ट्
- अनुसूचित जाति “सर्वं समाधायामः”।
गृहचलच्चित्रेषु कीदृशं क्षतिः भवितुम् अर्हति ?
गृहरङ्गमण्डपस्य तुल्यकालिकं जटिलं यन्त्रं भवति । भङ्गस्य घटना अस्य तन्त्रस्य केषाञ्चन तत्त्वैः सह सम्बद्धा भवति । प्रायः निम्नलिखितप्रसङ्गेषु समस्याः भवन्ति ।
- ध्वनितन्त्रस्य अशुद्धसञ्चालनम् . एतत् यथा वक्तृषु प्रवर्धकेषु वा प्रवर्तते ।
- समस्याः ये भवता उपयुज्यमानेन ग्राहकेन सह सम्बद्धाः सन्ति .
- दूरदर्शनसंकेतं प्राप्तुं सम्बद्धानां समस्यानां उत्पत्तिः .
- टीवी – त्रुटिः .
भङ्गाः यादृच्छिकाः इति अपि सम्भवति । एवं सति समस्यायाः अन्तर्धानार्थं गृहरङ्गमण्डपस्य पुनः आरम्भः एव पर्याप्तः ।
व्यवहारे कथं प्रकट्यते
गृहरङ्गमण्डपस्य संचालने बिम्बगुणवत्तायाः क्षयः, गलतध्वनिः च इति कारणेन भङ्गः लक्ष्यते । दुष्टसंकेतेन अथवा दोषपूर्णेन टीवी-सहितं अस्पष्टं चित्रं, मन्दता, श्रव्य-अथवा-वीडियो-संकेतानां असङ्गतिः च भवितुम् अर्हति । शब्दः अस्पष्टः, कोलाहलसहितः, कदाचित् अन्तर्धानं वा भवेत् । दर्शनकाले किमपि प्रकारस्य उल्लङ्घनस्य प्रादुर्भावः दोषाणां उपस्थितिं सूचयति । स्वामिना समस्यायाः कारणं किं जातम् इति अन्वेषणं कृत्वा मरम्मतं करणीयम् इति सुनिश्चितं कर्तव्यम् ।
गृहनाट्यसेवाकेन्द्रं गमनात् पूर्वं किं कर्तुं शक्यते
यदि दोषाः लभ्यन्ते तर्हि तेषां कारणनिर्णयार्थं पदानि अवश्यं ग्रहीतव्यानि । परन्तु भङ्गं निवारयितुं शल्यक्रियायाः समये निवारकपरिहाराः अपि तथैव महत्त्वपूर्णाः सन्ति । एतत् कर्तुं भवद्भिः उपकरणानि सावधानीपूर्वकं संचालितव्यानि, नियमितरूपेण कक्षे आर्द्रशुद्धिः करणीयम्। अधिकतमं उपलब्धशक्त्या उपकरणस्य उपयोगः न कर्तव्यः इति अनुशंसितम् । यदि एषः नियमः उल्लङ्घितः भवति तर्हि गृहरङ्गमण्डपस्य धारणं शीघ्रं भविष्यति ।
सामान्य मुद्दे
परन्तु कदाचित् पूर्वप्रयत्नानाम् अभावेऽपि सिनेमागृहं सामान्यरूपेण कार्यं त्यजति । एवं सति किं सम्यक् दोषः इति निर्धारणं महत्त्वपूर्णम् । एवं सति भवद्भिः समस्यायाः स्वरूपं तस्याः सम्भावनायां च ध्यानं दातव्यम् । तारयुक्तसंयोजनानां गुणवत्तायाः विश्वसनीयतायाः च जाँचेन आरम्भं कर्तुं विशेषज्ञाः अनुशंसन्ति ।
यदि गृहे बालकाः पालतूपजीविनः वा सन्ति तर्हि एतादृशस्य भङ्गस्य सम्भावना महती वर्धते । केबल्-क्षतिः, संयोजकैः सह संयोजनस्य विश्वसनीयता, सम्पर्कस्थानेषु आक्सीकरणस्य उपस्थितिः च इति परीक्षणं आवश्यकम् प्रायः अत्रैव गृहरङ्गमण्डपेन सह कार्यं कुर्वन् समस्याः उत्पद्यन्ते ।
यदि क्षतिग्रस्ताः ताराः लभ्यन्ते तर्हि तेषां प्रतिस्थापनं करणीयम्, यदि आक्सीकरणं भवति तर्हि एतानि स्थानानि मद्येन स्वच्छं कुर्वन्तु । आकस्मिकविद्युत्प्रकोपात् रक्षणार्थं पृथक् विद्युत्प्रदायस्य उपयोगः उपयोगी भविष्यति । दुर्गुणवत्तायुक्तेन कार्येण चलचित्रस्य सामान्यप्रयोगः असम्भवः भवति । अस्य मरम्मतं तुल्यकालिकं कठिनं कार्यं भवति, येषां उपयोक्तृभ्यः समुचितं ज्ञानं कौशलं च भवति तेषां कृते उपलभ्यते । रेखीयविद्युत्प्रदायानाम् मरम्मतं स्वयमेव कर्तुं शक्यते, परन्तु स्विचिंग् करणीयस्य न शक्यते इति विश्वासः अस्ति ।
उपग्रह एंटीना
अस्मिन् सति संकेतस्य गुणवत्ता एंटीनायाः दिशि सटीकतायां महत्त्वपूर्णतया निर्भरं भवति । बन्धकानां अपर्याप्तविश्वसनीयतायाः, दुर्गन्धस्य प्रभावस्य वा अन्यकारणानां कारणेन परिवर्तनं भवितुम् अर्हति । एंटीना-संरेखणं परीक्ष्य यदि तत् गलत् अस्ति तर्हि तस्य संशोधनं
महत्त्वपूर्णम् अस्ति ।
वायरलेस संयोजन
यदि प्रदर्शनं WiFi इत्यस्य उपयोगेन प्राप्तेन संकेतेन सह क्रियते तर्हि भवद्भिः वायरलेस् संयोजनस्य गुणवत्तां पश्यितव्यम् । दुर्बलसञ्चारः, उदाहरणार्थं, रूटरस्य असफलस्थानेन सह सम्बद्धः भवितुम् अर्हति । प्रदर्शयितुं भवद्भिः आवश्यकं बैण्डविड्थ् अवश्यं प्रदातव्यं, अन्यथा चलचित्रं मन्दतायाः अथवा न्यूनगुणवत्तायाः सह दर्शितं भविष्यति ।
DVD प्लेयर
एवं सति प्रथमं विशेषमार्जनैः लेन्सं स्वच्छं कर्तव्यम् । भवद्भिः शिरस्य स्वच्छता पश्यितव्या। यदि तेषु मलः सञ्चितः भवति तर्हि प्रदर्शने बाधां जनयिष्यति । एवं सति स्वच्छता आवश्यकी भवति ।
छवि
द्रष्टुं विशेषतया महत्त्वपूर्णं यत् टीवी उच्चगुणवत्तायुक्तं चित्रं प्रदाति। यदि चित्रं धूसरं मन्दं च भवति तर्हि प्रथमं संयोजनकेबल्-परीक्षणं करणीयम् । यदि ते ठीकाः सन्ति तर्हि प्रदर्शनं प्रायः जीर्णं भवति । एषा समस्या स्वयमेव निवारयितुं न शक्यते, विशेषज्ञैः सह सम्पर्कं कर्तुं शक्यते। प्रायः परिचालनशर्तानाम् उल्लङ्घनस्य कारणेन स्क्रीनविफलता भवति । यथा – प्रबलप्रभावस्य कारणेन अथवा विद्युत्प्रवाहस्य कारणेन एतत् भवितुम् अर्हति । प्रायः एतादृशाः भङ्गाः स्वयमेव मरम्मतं कर्तुं न शक्यन्ते । होम थिएटर मरम्मत SONY STR KSL5 (यदा चालू भवति – PROTECT): https://youtu.be/PbXbgdMspUo
गृहरङ्गमण्डपस्य किं किं मरम्मतं भवन्तः स्वयमेव कर्तुं शक्नुवन्ति
यदा गृहरङ्गमण्डपः सामान्यतया कार्यं त्यजति तदा भवान् यथाशीघ्रं समस्यां निवारयितुम् इच्छति । मरम्मतार्थं विशेषज्ञेन सह सम्पर्कः करणीयः इति सरलतमः उपायः । तथापि तेषां सेवा महती भवितुम् अर्हति । अतः प्रथमं भवद्भिः भङ्गस्य कारणं निर्धारयितुं शक्यते, सम्भवति चेत् स्वयमेव पूर्णतया वा आंशिकरूपेण वा मरम्मतं कर्तव्यम् । उपयोक्ता यदि गृहरङ्गमण्डपे समस्या अस्ति तर्हि तस्य प्रदर्शनं पुनः स्थापयितुं निम्नलिखितम् कर्तुं शक्नोति ।
- विशिष्टं यन्त्रं चिन्तयित्वा भङ्गस्य स्थानं ज्ञातव्यम् ।
- तारानाम् अखण्डतां सम्पर्कानाम् सेवाक्षमतां च पश्यन्तु।
- संकेतस्रोतः सम्यक् कार्यं करोति इति सुनिश्चितं कुर्वन्तु तथा च दोषान् सम्यक् कुर्वन्तु, यदि सन्ति।
- कतिपयेषु परिपथेषु दोषपूर्णभागाः सन्ति वा इति दृग्गतरूपेण पश्यन्तु । यदि क्षतिग्रस्तानां अन्वेषणं सम्भवम् आसीत् तर्हि तेषां स्थाने समानप्रकारस्य, समानसंप्रदायस्य च नूतनाः स्थापिताः भवन्ति ।

मनोरञ्जनकेन्द्रस्य मरम्मतार्थं अनुमानितमूल्यं
विक्रयोत्तरसेवाया: सम्पर्कं कुर्वन् भवान् निश्चयं कर्तुं शक्नोति यत् भवतां गृहरङ्गमण्डपस्य प्रदर्शनं पूर्णतया पुनर्स्थापितं भविष्यति। तथापि सेवानां भुक्तिः आवश्यकी भविष्यति इति मनसि धारयन्तु। तेषां व्ययस्य अनुमानितसूची निम्नलिखितम् अस्ति ।
- DVD प्लेयरस्य मरम्मतस्य व्ययः न्यूनातिन्यूनं १२०० रूबलः भविष्यति । असफलताहेतुमाश्रित्य ।
- टीवी-समाधानार्थं सेवानां न्यूनतमः व्ययः २५०० रूबलः भविष्यति ।
- स्तम्भानां मरम्मतार्थं २२०० रूबलात् आरभ्य व्ययः भवति । उपवूफरस्य मरम्मतार्थं प्रायः समानं व्ययः ।
- एम्पलीफायरं कार्यस्थितौ आनयितुं न्यूनातिन्यूनं १६०० रूबलं व्ययः भविष्यति ।
अत्र न्यूनतमं मरम्मतव्ययः अस्ति । प्रयुक्तस्य प्रतिरूपस्य, विफलतायाः प्रकारस्य, भागस्य प्रतिस्थापनस्य आवश्यकतायाः, अन्यपरिस्थितेः च आधारेण भविष्यति ।
LG HT805SH गृह सिनेमा मरम्मत: https://youtu.be/qpYOtWe1n6o
उत्तमगृहरङ्गमण्डपमरम्मतसेवानां शीर्षस्थाने – सूची अद्यतनीकरणं क्रियते
सेवाकेन्द्रेण सह सम्पर्कं कृत्वा मरम्मतं शीघ्रं उच्चगुणवत्ता च भविष्यति इति सुनिश्चितं भवति। चयनं सुलभं कर्तुं निम्नलिखितकार्यशालानां रेटिंग् अस्ति ।
सेवा केन्द्र “RTV” .
यदि गृहरङ्गमण्डपस्य गुणवत्ता क्षीणा अभवत् इति ज्ञातं तर्हि भवन्तः अनुभविनां व्यावसायिकानां सम्पर्कं कुर्वन्तु ये कारणं निर्धारयिष्यन्ति, मरम्मतं च करिष्यन्ति । SC “RTV” इत्यस्मिन् केवलं उच्चगुणवत्तायुक्तानां स्पेयर पार्ट्स् इत्यस्य उपयोगः भवति । १९९५ तमे वर्षात् एतत् फर्मं कार्यं कुर्वन् अस्ति, ग्राहकानाम् मध्ये अस्य दृढं प्रतिष्ठा अस्ति । कृतं कार्यं गारण्टीकृतम् अस्ति। SC “RTV” पते स्थितम् अस्ति: मास्को, Khoroshevskoe राजमार्ग, 24. भवान् +7 (495) 726-96-40 इति दूरभाषेण सम्पर्कं कर्तुं शक्नोति। मूल्ये निदानस्य व्ययः (७०० रूबल), मरम्मतकर्तुः कार्यं (२६०० रूबलतः) तथा च स्पेयर पार्ट्स् इत्यस्य व्ययः भवति यस्य परिवर्तनस्य आवश्यकता भविष्यति विवरणं http://remontrtv.ru/remont_domashnih_kinoteatrov.html इति जालपुटे प्राप्यते ।
अटलाण्ट
अस्य सेवाकेन्द्रस्य सेवानां उपयोगाय भवान् +7 (495) 197-66-72 इति दूरभाषेण मास्टरं आह्वयितुं शक्नोति। निदानं निःशुल्कं भवति। आवश्यके सति त्वरितमरम्मतस्य आश्रयं कर्तुं शक्नुवन्ति । मरम्मतस्य व्ययः दूरभाषेण स्पष्टीकर्तुं शक्यते। कम्पनी सप्ताहे सप्तदिनानि प्रातः १० वादनतः रात्रौ ९ वादनपर्यन्तं कार्यं करोति।इयं पते स्थिता अस्ति: मास्को, मेट्रो स्टेशन Dmitry Donskoy Boulevard, st. ग्रीन, 36. अनुसूचित जाति “अटलाण्ट” इत्यस्य कार्यस्य विषये विस्तृता सूचना तस्य जालपुटे https://atlant72.rf इत्यत्र प्राप्यते ।
युल्टेक्
एतत् सेवाकेन्द्रं १० वर्षाणाम् अधिकं कालात् मरम्मतसेवाः प्रदाति । + 7 (495) 991-58-52 अथवा + 7 (985) 991-58-52 इति दूरवाण्याः क्रमाङ्कं कृत्वा भवन्तः गृहे एव स्वामिनं आह्वयितुं शक्नुवन्ति। कार्यशाला पता: मास्को, st. Shvernika, 2, k. 2. समीपे “Leninsky Prospekt” तथा “Profsoyuznaya” इति मेट्रोस्थानकानि सन्ति । मरम्मतानन्तरं मरम्मतं कृतस्य उपकरणस्य ग्राहकाय वितरणं प्रदत्तं भवति । सेवाकेन्द्रं न केवलं मास्कोनगरे, अपितु मास्कोक्षेत्रे अपि ग्राहकानाम् सेवां करोति । अनुसूचितजातिस्य कार्यं https://zoon.ru/msk/repair/servisnyj_tsentr_yulteh_na_ulitse_shvernika_2k2/ इति पृष्ठे प्राप्यते। गृहरङ्गमण्डपस्य मरम्मतस्य व्ययः १५०० रूबलतः ।
लेनरेमोण्ट्
सेण्ट् पीटर्स्बर्ग्-नगरे एषा कम्पनी २० वर्षाणाम् अधिकं कालात् मरम्मतं कुर्वती अस्ति । भवान् +7 (812) 603-40-64 इति दूरभाषेण मास्टरं आह्वयितुं शक्नोति। अस्मिन् २० तः अधिकाः कार्यशालाः सन्ति । स्वामी आवेदनदिने गच्छति। निःशुल्कनिदानस्य अनन्तरं तत्क्षणमेव कार्यस्य व्ययः घोषितः भवति । मरम्मतानन्तरं गारण्टी प्रदत्ता भवति । Lenremont इत्यस्य विषये अधिकं ज्ञातुं शक्नुवन्ति https://spb.service-centers.ru/s/lenremont-spb इत्यत्र ।
अनुसूचित जाति “सर्वं समाधायामः”।
+7 (812) 748-21-28 इति दूरवाण्याः क्रमाङ्कं कृत्वा भवन्तः स्वामिनं आह्वयितुं शक्नुवन्ति यः निःशुल्कं निदानं करिष्यति। सः मरम्मतस्य व्ययस्य घोषणां करिष्यति, परन्तु तस्य समाप्तेः अनन्तरं एव भुक्तिः भविष्यति । अस्माकं स्वकीयः स्पेयर पार्ट्स् गोदामः अस्ति, येन भवन्तः शीघ्रं प्रतिस्थापनं कर्तुं शक्नुवन्ति । कम्पनी २०१५ तः कार्यं कुर्वती अस्ति । सेवायाः विषये अधिका सूचना https://sankt-peterburg.servicerating.ru/pochinimvse इत्यत्र प्राप्यते ।