कराओके-कार्यक्रमेण सह गृह-रङ्गमण्डपस्य क्रयणस्य अर्थः अस्ति यत् स्वपरिवारेण सह अवकाशसमयं क्षीणं कर्तुं वा अतिथिभिः सह पार्टीं कर्तुं वा। गृह-रङ्गमण्डपे शक्ति-दृष्ट्या कराओके अपार्टमेण्ट्-स्थाने अपि च लघु-कक्षे अपि चालू कर्तुं डिजाइनं कृतम् अस्ति । अस्मिन् उपकरणे सर्वाणि आवश्यकानि उपकरणानि सन्ति, येन ध्वनिपटलं विना अपि कराओके सह लीला सम्भवति । अपि च, कराओके-सहितस्य गृह-रङ्गमण्डपस्य महत्त्वपूर्णं विशेषता अस्ति उपयोगस्य सुगमता, यतः सुप्रसिद्ध-ब्राण्ड्-उपकरणानाम् एकं सहजं अन्तरफलकं भवति ।
- गृहस्य नाट्यगृहस्य उपकरणस्य सहायकसामग्रीणां च विषये
- कराओके इत्यनेन सह सिनेमायाः किं विशिष्टता अस्ति
- “गायन” सिनेमाघरों की तकनीकी विशेषताएँ
- कराओके सहितं मनोरञ्जनकेन्द्रं कथं चयनीयम्, क्रयणकाले किं द्रष्टव्यम् इति
- २०२१ तमस्य वर्षस्य अन्ते/२०२२ तमस्य वर्षस्य आरम्भे शीर्ष १० सर्वोत्तम कराओके होम थिएटर मॉडल्
- DC को कैसे कनेक्ट करें एवं विन्यस्त करें
गृहस्य नाट्यगृहस्य उपकरणस्य सहायकसामग्रीणां च विषये
गृहस्य कृते एकस्य वा अन्यस्य वा सिनेमागृहस्य पक्षे विकल्पं कृत्वा, यस्मिन् कराओके मोडः अस्ति, प्रौद्योगिक्याः बहुमुखीत्वं पश्यन् अनुशंसितम्। यदि यन्त्रं केवलं कराओके गायनस्य उद्देश्यं क्रीतम् अस्ति, तर्हि भवद्भिः विडियो क्रमेण गीतेन च सह CD अथवा DVD प्रति ध्यानं दातव्यम् – तेषु न्यूनातिन्यूनं १५०० भवितव्यम्।कस्मिन् प्रणाल्याः विषये अपि ध्यानं दातुं महत्त्वपूर्णम् बिन्दवः स्कोरिताः भवन्ति, कियन्तः माइक्रोफोन-संयोजकाः, ध्वनि-सेटिंग्स्-सङ्ख्या च ।
कराओके सहितं मनोरञ्जनकेन्द्रं कथं चयनीयम्, क्रयणकाले किं द्रष्टव्यम् इति
सिनेमागृहस्य चयनकाले एकः प्रमुखः तत्त्वः खिलाडी अस्ति । प्लेयर् इत्यस्य बहुकार्यक्षमता महत्त्वपूर्णा अस्ति येन सः डिस्क-मध्ये भिन्नानि प्रारूपाणि वादयितुं शक्नोति । अपि च आधुनिकस्य Blu-Ray प्रारूपस्य समर्थनं क्षतिं न करिष्यति ।
ज्ञातव्यं ! यथा अधिकांशः उपयोक्तारः टिप्पणीं कुर्वन्ति, USB संयोजकः भवितुं अनावश्यकं न भविष्यति । अनेकाः चलच्चित्राः क्लिप्स् च बहु स्मृतिं गृह्णन्ति, अतः ते संकुचिततृतीयपक्षमाध्यमेषु वहितुं अधिकं सुलभाः भवन्ति ।
अस्य गृहमनोरञ्जनसाधनस्य उपयोक्तृणां मते उत्तमस्य गृहस्य कराओके-चलच्चित्रस्य विशेषताः:
- नवीनतमपीढीयाः प्लेयरस्य कारणात् उच्चगुणवत्तायां सङ्गीतपट्टिकाः श्रोतुं शक्नुवन्ति। सिनेमा-क्रीडकस्य कृते महत्त्वपूर्णं यत् .flac प्रारूपं पठितुं क्षमता भवतु;
- बहवः ग्राहकं गृहचलच्चित्रस्य केन्द्रं मन्यन्ते । ग्राहकः अधिकं उन्नतं ध्वनिगुणवत्तां प्रदाति ।
२०२१ तमस्य वर्षस्य अन्ते/२०२२ तमस्य वर्षस्य आरम्भे शीर्ष १० सर्वोत्तम कराओके होम थिएटर मॉडल्
गृहरङ्गमण्डपे कराओके एकः प्रणाली अस्ति या कार्यक्षमतायाः दृष्ट्या अत्यन्तं व्यापकः भवति, यत् शेषस्थापनस्य इव सावधानीपूर्वकं चयनितं भवति गृह कराओके कृते पृथक् कक्षं आवंटयितुं वांछनीयम्। विशालपर्दे टीवी इत्यस्य अतिरिक्तं स्पीकर् आकारेण प्रभावशालिनः सन्ति । उपयोगकर्ता समीक्षाओं के अनुसार कराओके समारोह के साथ शीर्ष 10 सर्वश्रेष्ठ होम सिनेमा:
- LG LHB655 NK – अस्मिन् सिनेमागृहे ऑप्टिकल् ड्राइव् इत्यनेन सह रिसीवरः अस्ति । अस्मिन् Blu-ray प्रारूपम् अस्ति । प्रणाली भिन्नानि विडियो प्रारूपाणि वादयति। चलचित्रं, भिडियो च 3D मध्ये द्रष्टुं शक्यते। कराओके इत्यस्य कार्यं बहुपक्षीयम् अस्ति । अत्र भवान् भिन्नानि प्रभावानि, धूमधामं, संगतिं, कीलानि च सेट् कर्तुं शक्नोति ।
- Samsung HT-J5530K चलचित्रस्य, संगीतस्य, तथा च गीतलेखनस्य कृते सम्यक् गृह-रङ्गमण्डपः अस्ति । माइक्रोफोन सह आगच्छति। सिनेमागृहे कराओके-मिश्रण-विकल्पः अस्ति ।
- Samsung HT-J4550K होम थिएटर युगलगीतानां कृते सुलभम् अस्ति। तस्मिन् द्वौ माइक्रोफोनौ संयोजितुं शक्यते । सेटिङ्ग्स् मध्ये भवन्तः टोन् परिवर्तयितुं शक्नुवन्ति, तत्र Power Bass इति विकल्पः अस्ति ।
- LG 4K BH9540TW इत्यस्मिन् UHD 4K विडियो प्ले कर्तुं समर्थः रिसीवरः अस्ति । अग्रे पृष्ठे च स्पीकर् मध्ये ऊर्ध्वाधरचैनेल् युक्ताः सन्ति ये कराओके चालू भवति चेत् बहुदिशात्मकं ध्वनिवितरणं प्रदास्यन्ति ।
- सोनी BDV-E6100 / M – मॉडले Dolby Digital, Dolby TrueHD, Dolby Digital Plus डिकोडरस्य उपस्थितिः श्रव्यस्य उत्तमछायान् प्रसारयित्वा सिनेमायां सम्पूर्णं विसर्जनं प्रदाति।
- Teac 5.1 Teac PL-D2200 एक क ल स क ब क स थ य टर 5.1 Teac PL-D2200 क प क ट उपग्रह प ल स ट क क स म, स क र य सबव फ र, स ल वर ड व ड र स व र ह.
- Yamaha YHT-1840 HDMI कनेक्टर्, ऑप्टिकल (ऑडियो) आउटपुट के साथ काला आउटडोर थिएटर। Advanced YST II प्रौद्योगिक्या सह सबवूफरः सशक्तं स्पष्टं च बास् प्रदाति। माइक्रोफोनः पृथक् क्रेतव्यः अस्ति।
- PIONEER DCS-424K 5.1 सरौण्ड साउंड के साथ। अस्मिन् प्रणाल्यां ५०० डब्ल्यू (४x१२५ डब्ल्यू) शक्तियुक्ताः चत्वारः उपग्रहाः, एकः अग्रे स्पीकरः (२५० डब्ल्यू), एकः सबवूफरः (२५० डब्ल्यू) एकः प्लेयरः च सन्ति
- Panasonic SC-PT580EE-K इदं मॉडल् उन्नत-बांस-शङ्कु-स्पीकर-सहितं केल्टन-सबवूफर-इत्यनेन च सुसज्जितम् अस्ति ।
- Panasonic SC PT160EE अस्मिन् सिनेमागृहे USB संयोजनकार्यम् अस्ति । कराओके अनुकूलितुं शक्यते, यतः तत्र स्वरः प्रतिध्वनिनियन्त्रणं च अस्ति, मात्रामापदण्डानुसारं माइक्रोफोन समायोजनम् अस्ति । माइक्रोफोनस्य कृते द्वौ जैकौ स्तः । सिनेमा सेटिंग्स् मध्ये स्वरं निःशब्दं कर्तुं कार्यं भवति ।
DC को कैसे कनेक्ट करें एवं विन्यस्त करें
यदि माइक्रोफोनाः सम्यक् न संयोजिताः सन्ति तथा च ध्वनिगुणवत्ता समायोजिता न भवति तर्हि कराओके होम थिएटर सेटिंग्स् कार्यं न कर्तुं शक्नुवन्ति। अस्य प्रविधिस्य अनेकानाम् उपयोक्तृणां समीक्षानुसारं सर्वप्रथमं भवद्भिः न स्पीकर-माइक्रोफोन-विन्यस्तं करणीयम्, अपितु सिनेमा-गृहस्य एव सॉफ्टवेयरं विन्यस्तं कर्तव्यम्
महत्वपूर्णः! गृहस्य कराओके कृते गतिशीलमाइक्रोफोनस्य प्रति ध्यानं ददातु – एतादृशानां उपकरणानां अतिरिक्तं कोलाहलं निवारयितुं कार्यं भवति। एषः प्रभावः तस्मिन् प्रकरणे प्रासंगिकः भवति यदा कश्चन व्यक्तिः कराओके गायति, तथा च कक्षः कोलाहलपूर्णः भवति ।

- श्रव्यविकृतिं न भवेत् इति मात्रां न्यूनतमं यावत् न्यूनीकरोतु।
- यन्त्रस्य प्लगं प्रणाल्यां सॉकेट् मध्ये संयोजयन्तु।
- स्क्रीन मध्ये ध्वनिं समायोजयितुं MIC VOL बटनस्य उपयोगं कुर्वन्तु।
- ECHO इति बटनं नुत्वा प्रतिध्वनिस्तरं सेट् कुर्वन्तु ।
- ध्वनिं स्वस्य व्यक्तिगतस्वरस्य अनुरूपं सेट् कुर्वन्तु।
- यथा इष्टं श्रव्यचैनलम् परिवर्तयितुं VOCAL बटनस्य उपयोगं कुर्वन्तु येन स्वरः निःशब्दः भवति ।
- मुख्यमेनूमध्ये AV प्रोसेसर (central unit) इत्यत्र पश्यन्तु यत् प्रणाल्या सह माइक्रोफोनः सम्बद्धः अस्ति वा इति ।
