Samsung home theatre कथं चयनं कृत्वा संयोजयितुं शक्यते

Домашний кинотеатр

यः व्यक्तिः Samsung ब्राण्ड् इत्यस्य विषये कदापि न श्रुतवान् तस्य साक्षात्कारः कठिनः अस्ति । एषा कम्पनी यत् किमपि इलेक्ट्रॉनिक्सं उत्पादयति तस्य सूचीकरणं न्यूनं कठिनं नास्ति । गृहचित्रमशालाः बहिः न त्यजन्ति। आधुनिकप्रौद्योगिकीसमाधानस्य, अस्मिन् क्षेत्रे विस्तृतस्य अनुभवस्य च कारणात् सैमसंग-गृह-चलच्चित्रगृहाणि विश्वस्य अनेकेषां जनानां प्रियाः सन्ति ।

Samsung home theater systems इत्यस्य पक्षपाताः च

अतः सैमसंगस्य गृहचित्रगृहाणि विश्वव्यापीरूपेण किमर्थं मान्यतां प्राप्तवन्तः? भवद्भिः उच्चगुणवत्तायुक्तेन चित्रेण, परिवेशध्वनिना च आरम्भः करणीयः, यत् भवन्तः पर्दायां प्रचलति घटनासु पूर्णतया निमग्नाः भवितुम् अर्हन्ति । सिनेमागृहाणां पूरणे अत्यन्तं उन्नतप्रौद्योगिकीः सन्ति, सहजज्ञानयुक्तं अन्तरफलकं, विशेषताः च उत्पादं उपभोक्तुः कृते आकर्षकं कुर्वन्ति । Samsung home theatre कथं चयनं कृत्वा संयोजयितुं शक्यते

लाभाः

सैमसंग-संस्थायाः गृह-रङ्गमण्डप-प्रणालीनां व्यापकं लोकप्रियता प्रत्येकस्य उत्पादस्य अपरिहार्यं भविष्यम् अस्ति । ब्राण्ड् उपभोक्तृन् किं जितवान् इति अवगन्तुं लाभं ज्ञातुं योग्यम् अस्ति :

  1. आधुनिक डिजाइन . आधुनिकप्रौद्योगिकीसमाधानानाम् अतिरिक्तं सैमसंग-संस्था प्रायः कस्यापि आन्तरिकस्य पूरकत्वेन भवितुं शक्नुवन्ति इति सिनेमागृहाणि निर्माति ।
  2. ध्वनितन्त्रस्य विविधता . सरलं सस्तीं च समाधानं यावत् वायरलेस् स्पीकर-सबवूफर-सहितं सरौण्ड्-ध्वनिं यावत् ।
  3. चित्रम् . OLED, QLED, Neo QLED स्क्रीन् इत्येतयोः निर्माणे सैमसंगः अग्रणीषु अन्यतमः अस्ति । ते सर्वे 4K resolution समर्थयन्ति , यत् भवन्तं चित्रं पूर्णवास्तविकतायाः समीपं आनेतुं शक्नोति ।
  4. अनेकस्वरूपाणां समर्थनम् , पुरातनं सहितम्: DVD, FLAC इत्यादयः ।
  5. स्पीकर-प्रणाली गृह-रङ्गम-सेवानां उपयोगेन उच्चतम-गुणवत्तायां सङ्गीतं श्रोतुं शक्नोति , परन्तु ब्लूटूथ्, यूएसबी, अथवा आइपॉड्-इत्यस्य उपयोगेन अपि स्मार्टफोन-सम्बद्धं कर्तुं शक्यते
  6. सेटअपस्य सुगमता .
Samsung home theatre कथं चयनं कृत्वा संयोजयितुं शक्यते
HT-c9950W bluray 3d – आधुनिकं डिजाइनं युक्तं आधुनिकं Samsung गृहरङ्गमञ्चं ततः निम्नलिखितम् भेदयितुं शक्यते:
  • अधिकांशस्य सैमसंग-गृह-रङ्गमण्डप-प्रणालीनां प्रकरणस्य चञ्चल-परिष्करणं भवति । अङ्गुलिचिह्नानि, रजः च सहजतया उद्धृत्य गृह्णाति ।
  • संकुलस्य संयोजनाय आवश्यकाः सर्वे ताराः न सन्ति |
  • उच्चमूल्यम्।

अत्र सैमसंग-गृह-रङ्गमण्डप-प्रणालीनां मुख्याः लाभाः हानिः च सन्ति इति मनसि स्थापनीयम् । विशिष्टप्रतिमानानाम् लक्षणं भिन्नं भवितुम् अर्हति, यतः प्रौद्योगिकीप्रगतिः स्थिरं न तिष्ठति ।

सैमसंग-गृह-चलच्चित्रेषु किं किं समावेशितम् अस्ति ?

प्रत्येकं गृहरङ्गमण्डपस्य सेट् स्वकीयेन प्रकारेण डिजाइनं कृतम् अस्ति तथा च विविधानि उपकरणानि समाविष्टानि सन्ति, परन्तु मुख्यसाधनानाम् भेदः कर्तुं शक्यते:

  • मुख्यखण्डः;
  • Dolby Atmos 5.1 परिवेशध्वनिप्रणाली;
  • सबवूफर;
  • संयोजनकेबल्, नियन्त्रणपटलं, अन्ये च सहायकसामग्रीः मॉडलस्य आधारेण ।

[caption id="attachment_5325" align="aligncenter" width="1065"]
Samsung home theatre कथं चयनं कृत्वा संयोजयितुं शक्यतेगृहरङ्गमण्डपे अनेकाः खण्डाः सन्ति

कथं योग्यं गृहरङ्गमञ्चं चिन्वन्तु

विपण्यां विद्यमानानाम् अनेकेषु गृहनाट्यविकल्पेषु योग्यस्य चयनं सुलभं कार्यं नास्ति । गृहचलच्चित्रस्य सेट्-मध्ये ध्यानं दातुं योग्यम् अस्ति । तेषु सर्वं भवति यत् भवन्तः किञ्चित्कालं यावत् आनन्दं आरभुं शक्नुवन्ति।

के के मापदण्डाः ग्रहीतव्याः

प्रत्येकस्य व्यक्तिस्य स्वकीयाः आवश्यकताः क्षमता च सन्ति अतः प्रथमं भवद्भिः क्रयणस्य राशिः निर्णयः करणीयः । विशिष्टताः अन्वेषणक्षेत्रं महत्त्वपूर्णतया संकुचितं करिष्यन्ति।

मुख्य इकाई

मुख्य-एककस्य मुख्यं कार्यं, अथवा यथा कदाचित् कथ्यते, मुख्य-एककस्य मुख्यं कार्यं स्पीकर-प्रणालीं प्रवर्धयित्वा पटले अथवा प्रोजेक्टर्-मध्ये चित्रं प्रदर्शयितुं भवति समर्थितश्रव्य-दृश्य-स्वरूपयोः संख्यायाः उत्तरदायी सः एव भवति । आधुनिकगृहचित्रमशालाः एतादृशैः यूनिटैः सुसज्जिताः सन्ति ये 4K रिजोल्यूशनेन सहजतया कार्यं कर्तुं वा Blu-ray डिस्कं पठितुं वा शक्नुवन्ति ।

शक्ति

प्रवर्धकस्य एव अतिरिक्तं तस्य शक्तिः महत्त्वपूर्णः मानदण्डः अस्ति । ध्वनिप्रवर्धकः यथा यथा अधिकं शक्तिशाली भवति तथा तथा ध्वनिः उच्चैः उत्तमः च भविष्यति । यस्मिन् कक्षे गृहरङ्गमण्डपः भविष्यति तस्य गणनां कृत्वा चयनं आवश्यकम्। यथा, अपार्टमेण्ट्-भवनस्य कृते ५ स्पीकर-१ सबवूफर-युक्तं पारम्परिकं स्पीकर-प्रणाली पर्याप्तं भविष्यति, प्रवर्धकस्य शक्तिः २००-२५० वाट्-तः अधिका न भवति एतादृशेन किट्-सहितं औसत-आयतन-मूल्यं न्यूनतमं ध्वनि-विकृतिं प्रदाति, अतः यदि भवतः बजट् अस्ति, तर्हि शक्ति-रक्षणं न कर्तुं श्रेयस्करम् ।

Samsung home theatre कथं चयनं कृत्वा संयोजयितुं शक्यते
होम थिएटर 7.1 – तार आरेख

अतिरिक्त कार्य

गृहरङ्गमण्डपस्य अतिरिक्तकार्यक्षमता तस्य क्षमतां विस्तारयति, तस्य उपयोगं च सरलीकरोति । अद्यत्वे Wi-Fi वायरलेस् मानकं विना कर्तुं न शक्यते, यत् माध्यमसामग्रीणां प्रवेशं प्रदास्यति । गृहरङ्गमण्डपनियन्त्रणार्थं मोबाईल-अनुप्रयोगः। एषः विकल्पः प्रायः निर्मातृभिः प्रदत्तः भवति । स्मार्टफोनस्य उपयोगेन भवान् श्रव्यसञ्चिकाः वादयितुं, द्रष्टुं चलच्चित्रं अन्वेष्टुं, अथवा केवलं आन्तरिकप्रणालीं नियन्त्रयितुं शक्नोति । कराओके निकटमित्रैः सह वा कोलाहलपूर्णपार्टिषु वा समयं व्यतीतुं उत्तमः उपायः अस्ति । एतत् कर्तुं भवद्भ्यः एकं वा माइक्रोफोनयुगलं वा आवश्यकं भविष्यति, रचनाभिः सह विशेषडिस्कं च मा विस्मरन्तु ।

Samsung home theatre कथं चयनं कृत्वा संयोजयितुं शक्यते
कराओके इत्यनेन सह गृहरङ्गमण्डपं संयोजयितुं योजनाबद्धचित्रम्

इमेज आउटपुट

आधुनिकविकल्पाः HDMI केबलस्य उपयोगेन संयोजनस्य समर्थनं कुर्वन्ति, उच्चगुणवत्तायुक्तं अन्तिमप्रतिबिम्बं ध्वनिं च प्रदातुं समर्थः अस्ति । भवन्तः रिसीवरस्य HDMI पोर्ट् अन्वेष्टुम् अर्हन्ति, तस्य सह “HDMI Out” इति शब्दाः भविष्यन्ति तथा च तारस्य 1 अन्तं संयोजयन्तु, ततः टीवी मध्ये “HDMI In” अन्वेष्टुम् अर्हन्ति। कदाचित् निवेशाः “HDMI” अथवा “HDMI 1” इति संक्षिप्तरूपेण भवितुं शक्नुवन्ति ।

Samsung home theatre कथं चयनं कृत्वा संयोजयितुं शक्यते
गृह-रङ्गमण्डपसंयोजकाः
तदनन्तरं, भवद्भिः टीवी-मध्ये यस्मिन् पोर्टे तारः संयोजितः आसीत् तस्मात् पोर्ट्-तः स्वागतं चयनं कर्तव्यम्

स्पीकर प्रणालीं प्रति ध्वनिनिर्गमः

अवश्यं HDMI उच्चगुणवत्तायुक्तं ध्वनिं ददाति, परन्तु एषा पद्धतिः TV इत्यस्य अन्तःनिर्मितस्पीकरद्वारा ध्वनिं निर्गच्छति । समस्यायाः समाधानार्थं भवान् HDMI ARC (Audio Return Channel) प्रौद्योगिकीम् उपयोक्तुं शक्नोति, यत् Samsung TV इत्यत्र वर्तते । एतत् भवन्तं स्पीकर-प्रणाल्यां एकस्य केबलस्य उपयोगेन श्रव्यसंकेतं प्रसारयितुं शक्नोति । परन्तु यदि एतादृशी प्रौद्योगिकी उपलब्धा नास्ति तर्हि भवान् क्लासिकपद्धतिं उपयोक्तुं शक्नोति, RCA संयोजकस्य माध्यमेन । संयोजयितुं भवद्भिः गृह-रङ्गमण्डपग्राहके “AUDIO IN” तथा टीवी-मध्ये “AUDIO OUT” इति तत्सम्बद्धानि वर्णयुक्तानि पोर्ट्-स्थानानि संयोजितव्यानि ।

Samsung home theatre कथं चयनं कृत्वा संयोजयितुं शक्यते
श्रव्यकेबल
एषा पद्धतिः HDMI ARC संयोजनात् गुणवत्तायां महत्त्वपूर्णतया न्यूना अस्ति ।

ताराणां परिवर्तनकाले उपकरणस्य ऊर्जाहीनीकरणं करणीयम् इति मा विस्मरन्तु । एतत् न केवलं सुरक्षायै, अपितु स्थिरविद्युत्द्वारा सम्भाव्यक्षतिं परिहरितुं अपि आवश्यकम् ।

होम थिएटर Samsung HT-TXQ120T – 2021 तमे वर्षे नवीनं विडियो समीक्षायां: https://youtu.be/FD1tJ1sUk_Y

सम्भाव्यदोषाः

गृहचित्रालयाः दुर्लभाः एव भग्नाः भवन्ति, अतः प्रथमदृष्ट्या कार्यं न करोति चेदपि प्रथमं सर्वं ताराः सम्यक् संयोजिताः इति सुनिश्चितं कर्तव्यम् । प्रायः एतत् नित्यं पटलपरिवर्तनस्य कारणेन भवति, यथा, यदि भवान् समये समये स्पीकर-प्रणालीं सङ्गणके वा टीवी-मध्ये वा उपयुङ्क्ते । भवन्तः अपि सुनिश्चितं कुर्वन्तु यत् टीवी-निर्गम-यन्त्रं सम्यक् स्रोतः, यथा HDMI-2, संकेतं प्राप्नोति, अथवा गृह-रङ्गमण्डपः एव सम्यक् यन्त्रं प्रति संकेतं प्रेषयति इति येषु सिनेमागृहेषु बहुविधाः आउटपुट् पोर्ट् भवन्ति तेषु एषा सामान्या समस्या अस्ति ।

Rate article
Add a comment