एण्ड्रॉयड् टीवी-पेटी – किम् अस्ति तथा च किमर्थं आवश्यकम्, वयं 2022 तमस्य वर्षस्य कृते एण्ड्रॉयड् कृते उत्तम-स्मार्ट-टीवी-पेटिकाः, बजट-माडल-, शीर्ष-उच्चतम-रेटेड्-सेट्-टॉप्-बॉक्स्-इत्यस्य चयनं कुर्मः यत् भवान् Aliexpress-इत्यत्र क्रेतुं शक्नोति। एण्ड्रॉयड् टीवी सेट्-टॉप् बॉक्स् एकः पूर्णरूपेण लघुसङ्गणकः अस्ति यः आधुनिकटीवीभिः सह सम्बद्धः भवितुम् अर्हति, विशेषतः स्मार्टटीवीप्रौद्योगिक्या न सुसज्जितानां टीवीनां कृते प्रासंगिकः अस्मिन् यन्त्रे टीवी-पटलं संयोजयित्वा भवान् तत् पूर्णतया अन्तर्जाल-प्रवेश-क्षमतायुक्तं कार्यात्मकं बहुमाध्यम-यन्त्रं ( media player ) परिणतुं शक्नोति । तथापि प्रत्येकं एण्ड्रॉयड् टीवी-पेटी भवन्तं उत्तमगुणवत्तायाः, विस्तृतकार्यक्षमतायाः, पर्याप्त-रैम-इत्यनेन च न प्रसन्नं करिष्यति । अत एव क्रयणपूर्वं भवन्तः उत्तममाडलस्य लक्षणैः परिचिताः भूत्वा स्वस्य कृते उपयुक्ततमं विकल्पं चिन्वन्तु
- Android TV box: एतत् यन्त्रं किम् अस्ति, किमर्थं च अस्य आवश्यकता अस्ति
- एण्ड्रॉयड् चालितानां स्मार्ट-उपकरणानाम् प्रकाराः
- एण्ड्रॉयड् टीवी-पेटिकां चयनं कुर्वन् किं किं अन्वेष्टव्यम्
- एण्ड्रॉयड् टीवी-पेटिकानां लोकप्रियाः मॉडलाः: शीर्ष, सस्ते, मीडियाप्लेयर् AliExpress इत्यत्र क्रयणार्थं उपलभ्यन्ते
- २०२२ तमस्य वर्षस्य कृते एण्ड्रॉयड् चालयन्ति TOP १५ उत्तमाः कन्सोल्
- Mecool KM9 Pro क्लासिक 2/16 Gb
- MECOOL KM1 सामूहिक
- DGMedia S4 4/64 S905X3
- Vontar X96 अधिकतम 2/16Gb
- तनिक्स TX9S
- वोण्टर X3
- Xiaomi Mi TV Stick 2K एचडीआर
- Xiaomi Mi Box S
- Ugoos X3 Plus
- Beelink GT-King Pro WIFI 6
- TOX1 Amlogic S905x3
- Nvidia Shield Pro
- Zappiti ONE SE 4K HDR
- हार्पर एबीएक्स-210
- DUNE HD HD अधिकतम 4 K
- Aliexpress तः क्रयणार्थं उपलभ्यमानाः शीर्ष 10 Android TV Boxes
- MECOOL KM6
- Magicsee N5 मैक्स
- UGOOS AM6B Plus इति
- JAKCOM MXQ Pro
- रेफून TX6
- X88 राजा
- TOX1
- Xiaomi Mi Box S
- AX95DB
- वोन्तार X96S
- एण्ड्रॉयड् कृते TOP 5 सस्ते सेट्-टॉप् बॉक्स्
- टीवी बॉक्स Tanix TX6S
- गूगल क्रोमकास्ट्
- टीवी बॉक्स H96 MAX RK3318
- X96 MAX
- सेलेंगा T81D
Android TV box: एतत् यन्त्रं किम् अस्ति, किमर्थं च अस्य आवश्यकता अस्ति
एण्ड्रॉयड् टीवी सेट्-टॉप् बॉक्स् एकः पूर्णरूपेण लघुसङ्गणकः अस्ति, यस्य उपयोगेन, प्रत्येकं उपयोक्ता स्वतन्त्रतया स्वस्य टीवीं अन्तर्जालसङ्गणकेन सह संयोजयितुं शक्नोति। सेट्-टॉप्-बॉक्स् टीवी-सङ्गणकेन सह सम्बद्धस्य अनन्तरं, उदाहरणार्थं, HDMI पोर्ट् मार्गेण, पर्दायां परिचितस्य एण्ड्रॉयड्-मेनू-सदृशं मेनू दृश्यते https://cxcvb.com/kak-podklyuchit/televizor-k-kompyuteru-cherez-hdmi.html सेट्-टॉप्-बॉक्स् इत्यस्य उपयोगेन उपयोक्तारः प्ले मार्केट् तः एप्लिकेशन्स् डाउनलोड् कर्तुं शक्नुवन्ति, येन टीवी इत्यस्य कार्यक्षमतायाः विस्तारः भवति एतेन न केवलं बृहत्पटले चलचित्रं / कार्यक्रमं द्रष्टुं शक्यते, अपितु स्वस्य प्रियक्रीडाणां आनन्दं प्राप्तुं, आत्मविकासाय, मनोरञ्जनाय इत्यादिषु उपयोगी अनुप्रयोगाः संस्थापनं च सम्भवति।
टीका! अन्तर्निर्मित-स्मार्ट-टीवी-युक्ते टीवी-मध्ये एतादृशी विस्तृता कार्यक्षमता नास्ति ।
एण्ड्रॉयड् सेट्-टॉप्-बॉक्स् बहुकार्यात्मकं यन्त्रम् अस्ति यत् भवन्तः पारम्परिक-टीवी-क्षमतां विस्तारयितुं शक्नुवन्ति ।एण्ड्रॉयड्-टीवी-सेट्-टॉप्-बॉक्सस्य महत्त्वपूर्ण-विशेषतासु क्षमतासु च एतत् उपस्थितिम् प्रकाशयितुं योग्यम् अस्ति:
- क्रीडानां विस्तृतचयनम् . एण्ड्रॉयड् ओएस इत्यस्मिन् चालितं यन्त्रं विविधानि क्रीडाः डाउनलोड् कर्तुं, तेषां अधिकं प्लेबैक् च बृहत्पटले प्रवेशं प्रदाति । अस्य धन्यवादेन उपयोक्तारः जटिलचित्रकलाभिः कथानकैः च सह क्रीडासु स्तरस्य पारगमनस्य पूर्णतया आनन्दं लब्धुं शक्नुवन्ति ।
- विडियो कॉलिंग् समर्थनम् . मीडिया प्लेयरस्य उपयोगेन भवान् मित्रैः/परिवारस्य सदस्यैः सह वेबकैमद्वारा संवादं कर्तुं शक्नोति। एतत् कर्तुं टीवी-पैनल-मध्ये कॅमेरा नियतं भवति तथा च Skype / Viber / ISQ संस्थापितम् अस्ति ।
- स्थिरं अन्तर्जालसम्पर्कं भवति। उपयोक्तारः मेलपरीक्षणं कृत्वा / विडियो दृष्ट्वा / सामाजिकजालपुटेषु समयं व्यतीतुं / किमपि सूचनां अन्वेष्य वैश्विकजालं प्राप्तुं शक्नुवन्ति।
भवतः सूचनार्थम्! मीडियाप्लेयरस्य उपयोगेन मेमोरीकार्डतः अथवा अन्तर्जालमाध्यमेन किमपि प्रारूपेण विडियो द्रष्टुं शक्यते ।
एण्ड्रॉयड् चालितानां स्मार्ट-उपकरणानाम् प्रकाराः
अद्यपर्यन्तं द्वौ प्रकारौ एण्ड्रॉयड् टीवी-पेटिकाः विक्रयणार्थं सन्ति, येषु प्रत्येकं एण्ड्रॉयड्-प्रचालनतन्त्रे चाल्यते । सेट्-टॉप्-बॉक्स्-मध्ये अन्तरं अस्ति यत् एकः वर्गः उपकरणानां एण्ड्रॉयड् टीवी-शेल् (ATV firmware) सह आगच्छति, द्वितीयस्य च स्वच्छं ओएस-संस्करणं भवति – AOSP सेट्-टॉप्-बॉक्स्-इत्यस्य कार्यात्मकलक्षणं समानं भवति, परन्तु प्रणाल्याः स्वरूपं किञ्चित् भिन्नं भविष्यति, यतः एण्ड्रॉयड् टीवी-शैल्-युक्तः सेट्-टॉप्-बॉक्स् दूरनियन्त्रणाय, मीडिया-सामग्रीणां सुविधाजनक-उपभोगाय च अनुकूलितः मञ्चः अस्ति मुख्यपटले द्रष्टुं अनुशंसाः सहितं मेनू भविष्यति । उपयोक्ता स्वतन्त्रतया निर्णयं कर्तुं शक्नोति यत् के अनुप्रयोगाः पर्दायां प्रदर्शिताः भविष्यन्ति – अनुज्ञापत्रं प्राप्ताः सेवाः, अथवा “पायरेट्” सिनेमागृहाणि ये निःशुल्कं सामग्रीं द्रष्टुं अवसरं प्रदास्यन्ति। अधि, एटीवी फर्मवेयर् मध्ये तत्सम्बद्धं दूरनियन्त्रणं संकुलमध्ये समाविष्टं भवति, यत् भवन्तः ध्वनिसन्धानस्य उपयोगं विडियोषु कर्तुं शक्नुवन्ति येन सिस्टम् टीवी-मध्ये संस्थापितेषु सर्वेषु अनुप्रयोगेषु अन्वेषणं करोति तदनन्तरं उपयोक्ता अन्वेषणमेनूतः प्रत्यक्षतया विडियो द्रष्टुं आरभुं शक्नोति ।
एण्ड्रॉयड् टीवी-पेटिकां चयनं कुर्वन् किं किं अन्वेष्टव्यम्
अधिकांशजना: ये प्रथमं एण्ड्रॉयड् टीवी-पेटीं क्रेतुं निश्चयं कुर्वन्ति, ते न जानन्ति यत् उपकरणं चयनं कुर्वन् के के मापदण्डेषु विचारणीयाः। विशेषज्ञाः सल्लाहं ददति यत् : १.
- अन्तर्निर्मितस्य वाई-फाई-मॉड्यूलस्य उपस्थितिः;
- RAM इत्यस्य परिमाणं, यत् 2 GB इत्यस्मात् न्यूनं न भवेत्;
- परिधीययन्त्रस्य संयोजनार्थं आवश्यकानां संयोजकानाम् उपस्थितिः;
- संसाधके कोरस्य संख्या (यावन्तः अधिकाः सन्ति, तावत् शीघ्रं दत्तांशः संसाधितः भविष्यति);
- संजालकेबलस्य / HDMI पोर्ट् कृते निवेशस्य उपस्थितिः ।
इदमपि स्मर्तव्यं यत् ग्राफिक्स् त्वरकस्य शक्तिः सामग्रीवादनस्य गतिं प्रभावितं करिष्यति ।
एण्ड्रॉयड् टीवी-पेटिकानां लोकप्रियाः मॉडलाः: शीर्ष, सस्ते, मीडियाप्लेयर् AliExpress इत्यत्र क्रयणार्थं उपलभ्यन्ते
अधः भवन्तः एण्ड्रॉयड् टीवी-पेटिकानां उत्तम-माडल-विवरणं प्राप्नुवन्ति यत् भवन्तं उत्तम-गुणवत्तायाः, विस्तृत-कार्यक्षमतायाः, दीर्घ-सेवा-जीवनस्य च कृते प्रसन्नं करिष्यति |.
२०२२ तमस्य वर्षस्य कृते एण्ड्रॉयड् चालयन्ति TOP १५ उत्तमाः कन्सोल्
एतस्य रेटिंग्-संकलनकाले एतेषां कन्सोल्-स्वामित्वस्य जनानां वास्तविकसमीक्षाः गृहीताः ।
Mecool KM9 Pro क्लासिक 2/16 Gb
अस्य मॉडलस्य प्रोसेसरः ४-कोरः अस्ति, कार्यस्य वेगः अधिकः अस्ति । अन्तः निर्मितस्य ब्लूटूथस्य उपस्थितिः, भवन्तं वायरलेस् उपकरणानि संयोजयितुं शक्नोति। अन्तरफलकं बहुभाषिकम् अस्ति । संस्थापनं विन्यासप्रक्रिया च सरलम् अस्ति । संकुलस्य मध्ये स्वर-अन्वेषणेन सह दूरनियन्त्रणं अन्तर्भवति । प्रचालनतन्त्रं प्रमाणितम् अस्ति । कन्सोलस्य आयामाः संकुचिताः सन्ति । 4K विडियो प्रारूपं समर्थितम् अस्ति। उपयोक्तारः केवलं पूर्वस्थापितस्मृतेः परिमाणेन एव सन्तुष्टाः न भवन्ति । मूल्यम् : 6000-7000 रूबल।
MECOOL KM1 सामूहिक
MECOOL KM1 Collective इति लोकप्रियः एण्ड्रॉयड् टीवी-पेटी अस्ति यस्याः स्मृतिः ६४ जीबी अस्ति । एतत् यन्त्रं विविधानि अन्तर्जालसेवानि समर्थयति: YouTube/Google Movies/Google Play/Prime Video इत्यादीनि अत्र कोऽपि त्रुटिः वा फ्रीजः वा नास्ति । आन्तरिकस्मृतेः परिमाणं भवन्तः क्रीडाः विविधाः अनुप्रयोगाः च संस्थापयितुं शक्नुवन्ति । अन्तः निर्मितस्य वाई-फाई इत्यस्य उपस्थित्या स्थिरं अन्तर्जालसम्पर्कं प्राप्तुं शक्यते । दीर्घप्रयोगेऽपि प्रकरणं न तापयति। एकमात्रं दोषं मानकदूरनियन्त्रणस्य आवधिकदोषाणां प्रादुर्भावः अस्ति । व्यय : 5000-5500 आर.
DGMedia S4 4/64 S905X3
DGMedia S4 4/64 S905X3 इति सस्तो सेट्-टॉप्-बॉक्सः अस्ति यः सर्वेषु विषयेषु उत्तमगुणवत्तायाः अस्ति । ब्लूटूथ् इत्यस्य उपस्थित्या अतिरिक्तानि उपकरणानि वायरलेस् रूपेण संयोजयितुं शक्यन्ते । यन्त्रं Wi-Fi संकेतं स्थिरं करोति । सेटअप प्रक्रिया सरलम् अस्ति। पोर्ट्-परिचयः बृहत् अस्ति । स्वामिनः समीक्षायाः आधारेण DGMedia S4 4/64 S905X3 इत्यस्य विशेषशिकायतां नासीत् । लागत: 4800-5200 आर.
Vontar X96 अधिकतम 2/16Gb
Vontar X96 max 2/16Gb इति एण्ड्रॉयड् टीवी बॉक्स मॉडल् अस्ति यत् स्ट्रीमिंग् विडियो/सामाजिकसंजालस्य रुचिं विद्यमानानाम् उपयोक्तृणां कृते परिपूर्णम् अस्ति। अन्तर्जालसम्पर्कः द्रुतगतिः, संकेतः स्थिरः। त्रुटयः, हिमपाताः च अनुपस्थिताः सन्ति । अन्तरफलकं सहजं भवति । विभिन्नानां संयोजकानां ब्लूटूथस्य च उपस्थित्या अतिरिक्तसाधनानाम् तारयुक्तं / वायरलेस् संयोजनं भवति । मूल्य: 3800-4200 आर.
तनिक्स TX9S
Tanix TX9S इति बजटस्य उपयोक्तृणां कृते महान् सेट्-टॉप्-बॉक्सः अस्ति । Amlogic उपकरण संसाधकः। ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् 9.0. सेट्-टॉप्-बॉक्स् बजट् इति तथ्यस्य अभावेऽपि तत्र त्रुटिः, फ्रीजः च नास्ति, यत् सुसमाचारः अस्ति । एकमात्रं दोषं स्मृतेः अल्पमात्रा (८ जीबी) अस्ति । व्यय : 3400-3800 आर.
वोण्टर X3
Vontar X3 इति आधुनिकः एण्ड्रॉयड् टीवी-पेटी अस्ति यः स्थिरप्रदर्शनेन स्वस्वामिनः आनन्दं जनयिष्यति । शीतलनव्यवस्था सुविचारिता अस्ति, येन प्रकरणं अतितप्तं न भवति । कन्सोलस्य आयामाः संकुचिताः सन्ति । भवन्तः Vontar X3 4500-5500 रूबलेषु क्रेतुं शक्नुवन्ति।
Xiaomi Mi TV Stick 2K एचडीआर
Xiaomi Mi TV Stick 2K HDR इत्येतत् अत्यन्तं संकुचितं (92x30x15 mm) तथा च सस्तां सेट्-टॉप्-बॉक्सं मन्यते, यत् USB डोङ्गल् इत्यस्य रूपेण निर्मितम् अस्ति । ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् 9.0. अन्तर्निर्मितस्मृतिः – ८ जीबी । Miracast समर्थनस्य उपस्थित्या भवान् स्वस्य मोबाईल-यन्त्रात् टीवी-मध्ये छायाचित्रं स्थानान्तरयितुं शक्नोति । मूल्यम् : ४,००० रूबल।
Xiaomi Mi Box S
एतत् प्रतिरूपं उत्तमगुणवत्तायाः द्रुतकार्यस्य च अस्ति । ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् 8.1. ऑप्टिकल् ऑडियो इनपुट् / स्टीरियो आउटपुट् / USB 2.0 Type A पोर्ट् इत्यस्य उपस्थितिः महत्त्वपूर्णः लाभः अस्ति । X iaomi Mi Box S स्मार्ट होम प्रणाल्यां एकीकृत्य समर्थः अस्ति, येन यन्त्रस्य स्वामी अन्येषां उपकरणानां नियन्त्रणं कर्तुं शक्नोति ये कक्षे स्थापिताः सन्ति। मूल्यम् : ५ ५०० रूबल।
Ugoos X3 Plus
Ugoos X3 PLUS इति सेट्-टॉप्-बॉक्स् अस्ति यस्य डिजाइनं किञ्चित् असामान्यम् अस्ति । बाह्य-अन्तेना-उपस्थित्या यन्त्रं गृह-रूटर इव दृश्यते । प्रोसेसर Ugoos X3 PLUS – Amlogic. अन्तर्निर्मितस्मृतेः परिमाणं ६४ जीबी अस्ति । यन्त्रं PC इत्यनेन सह एकीकृत्य स्थापयितुं शक्यते । मूल्यम् : 8 000 रब।
Beelink GT-King Pro WIFI 6
Beelink GT-King Pro WIFI 6 इत्यनेन गेम कन्सोल् इत्यस्य टीवी सेट्-टॉप् बॉक्स् इत्यस्य च विशेषताः संयोजिताः सन्ति । यन्त्रं द्रुतम् अस्ति। लम्बनं, त्रुटिः च न लक्ष्यते। अस्य यन्त्रस्य प्रोसेसरः Amlogic S922X अस्ति । आन्तरिकस्मृतेः परिमाणं भवन्तः क्रीडाः मनोरञ्जन-अनुप्रयोगाः च संस्थापयितुं शक्नुवन्ति । मूल्यम् : १२,००० – १३,००० रूबल।
TOX1 Amlogic S905x3
TOX1 Amlogic S905x3 स्थिर Wi-Fi स्वागतेन भवन्तं आनन्दयिष्यति। यन्त्रस्य प्रोसेसरः Amlogic अस्ति । सेट्-टॉप्-बॉक्स् 4K HDR विडियो प्ले करोति । TOX1 Amlogic S905x3 इत्यस्य स्वामिनः समीक्षायाः आधारेण सेट्-टॉप्-बॉक्सस्य महत्त्वपूर्णः लाभः द्रुत-सञ्चालनम्, उत्तम-गुणवत्ता च, स्वयमेव ताजगी-दरं विडियो-स्वरूपे समायोजयितुं विकल्पः च अस्ति रिमोट् कण्ट्रोल् इत्यस्य उपयोगः अतीव सुलभः नास्ति, यत् एकमात्रं नकारात्मकम् अस्ति । व्ययः : ५४०० – ६००० रूबल।
Nvidia Shield Pro
Nvidia Shield Pro इति ५०० जीबी हार्डड्राइवयुक्तं तुल्यमहत् एण्ड्रॉयड् टीवी-पेटी अस्ति । प्रोसेसर – Nvidia Tegra X1. एकः महत्त्वपूर्णः लाभः अस्ति यत् 2 USB 3.0 Type A पोर्ट् / USB 2.0 Type B पोर्ट् / Ethernet 10/100/1000 / HDMI 2.0 आउटपुट् इत्यस्य उपस्थितिः अस्ति । कन्सोलस्य कार्यं द्रुतम् अस्ति। सक्रियप्रयोगेन अपि प्रकरणं न तापयति। व्ययः : २७ ००० रूबल।
Zappiti ONE SE 4K HDR
Zappiti ONE SE 4K HDR इति एकं तुल्यभारयुक्तं सेट्-टॉप्-बॉक्स् अस्ति । अस्य द्रव्यमानं १६०० ग्रामः अस्ति ।प्रचालनतन्त्रम् एण्ड्रॉयड् ६.० अस्ति । Wi-Fi मॉड्यूलस्य उपयोगेन यन्त्रं जालपुटेन सह सम्बद्धं कर्तुं शक्यते । केसस्य पृष्ठभागे एंटीनाः सन्ति, ये निष्कासयितुं न शक्यन्ते । पार्श्वे अतिरिक्तसाधनानाम् संयोजनाय आवश्यकाः छिद्राणि भवन्तः प्राप्नुवन्ति । व्ययः : २५,००० – २८,००० रूबल ।
हार्पर एबीएक्स-210
एतत् प्रतिरूपं बजटवर्गे समाविष्टम् अस्ति । यन्त्रस्य परिकल्पना संक्षिप्तं भवति, शरीरं च संकुचितं भवति । ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् 7.1. HARPER ABX-210 इत्यस्य भारः १६० ग्रामः अस्ति ।संलग्नतायाः कार्यं द्रुतम् अस्ति । भवन्तः एतत् मॉडल् ३००० रूबल्स् मूल्येन क्रेतुं शक्नुवन्ति ।
DUNE HD HD अधिकतम 4 K
DUNE HD HD Max 4K इति पूर्णाकारस्य सेट्-टॉप्-बॉक्सः अस्ति, यस्य उपयोगेन सामग्रीं आरामदायकं द्रष्टुं अनन्तसंभावनाः उद्घाटिताः भवन्ति । कार्यं द्रुतं भवति, अन्तरफलकं सहजं भवति। दीर्घकालं यावत् प्रयोगे अपि प्रकरणं न तापयति । ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् 7.1. DUNE HD HD Max 4K इत्येतत् ७००० रूबलेन क्रेतुं शक्नुवन्ति ।2022 तमे वर्षे टीवी कृते कः स्मार्ट टीवी बॉक्सः चयनं कर्तव्यः, Aliexpress इत्यनेन सह सर्वोत्तमः Android TV Box: https://youtu.be/L5YlV7cdgoM
Aliexpress तः क्रयणार्थं उपलभ्यमानाः शीर्ष 10 Android TV Boxes
यदि भवान् इच्छति तर्हि Aliexpress जालपुटात् अपि Android TV पेटीम् आज्ञापयितुं शक्नोति। परन्तु चयनप्रक्रियायाः उत्तरदायित्वपूर्वकं समीपं गन्तुं अतीव महत्त्वपूर्णं यत् परिणामी यन्त्रं अपेक्षां पूरयति । अधः भवन्तः Aliexpress इत्यनेन सह सर्वोत्तमानां सेट्-टॉप्-बॉक्स्-समूहानां रेटिंग् द्रष्टुं शक्नुवन्ति ।
MECOOL KM6
MECOOL KM6 इति क्वाड्-कोर् Amlogic प्रोसेसरयुक्तं मॉडल् अस्ति । एतत् यन्त्रं HDMI पोर्ट् इत्यनेन सुसज्जितम् अस्ति । उपसर्गस्य चयनं कुर्वन् उपकरणं भिन्नं भवेत् इति स्मर्तव्यम् । दूरनियन्त्रणेन वा कीबोर्ड / वायुमूषकेन वा उपसर्गस्य आदेशः सम्भवति । MECOOL KM6 इत्यस्य औसतव्ययः ५५००-६५०० रूबलः अस्ति ।
Magicsee N5 मैक्स
Magicsee N5 Max इति सेट्-टॉप्-बॉक्स् अस्ति यत् एलईडी-स्क्रीन्-सहितं सुसज्जितम् अस्ति । ऑपरेटिंग् सिस्टम् एण्ड्रॉयड् 9.0. USB तथा AV इत्येतयोः उपस्थितिः महत्त्वपूर्णः लाभः अस्ति । यन्त्रं न दोषं करोति, न च जमति । एकमात्रं दोषं दूरनियन्त्रणात् अत्यन्तं सुलभं नियन्त्रणं नास्ति । ५०००-५५०० रूबलेषु Magicsee N5 Max क्रेतुं शक्नुवन्ति ।
UGOOS AM6B Plus इति
अस्य मॉडलस्य प्रचालनतन्त्रं ९.० अस्ति । S922X-J प्रोसेसरस्य धन्यवादेन यन्त्रस्य संचालनं स्थिरतायाः सह प्रसन्नं भवति । 4K रिजोल्यूशनेन विडियो सञ्चिकाः द्रष्टुं शक्यते । यन्त्रस्य स्वरनियन्त्रणम् । सक्रियप्रयोगे अपि प्रकरणं न तापयति । व्ययः १५ ५००-१६ ५०० रूबल।
JAKCOM MXQ Pro
JAKCOM MXQ Pro इति एकं बजट् उपकरणं यस्य RK3229 प्रोसेसरः तुल्यशक्तिशाली अस्ति । कन्सोलस्य डिजाइनः संक्षिप्तः अस्ति, अन्तरफलकं सहजं भवति । प्रकरणं मट्टम् अस्ति। JAKCOM MXQ Pro इत्यस्य एकमात्रं दोषं गतिस्य आवधिकं न्यूनता इति मन्यते । मूल्यम् : 4600 रूबल।
रेफून TX6
Reyfoon TX6 इति उत्तमगुणवत्तायुक्तं बजटयन्त्रम् अस्ति । प्रोसेसर चतुष्कोर Allwinner. यदि इष्टं भवति तर्हि न्यूनतमं विन्यासं चिन्वितुं शक्नुवन्ति, यस्मिन् दूरनियन्त्रणं वा कीबोर्ड-मूषक-सहितं रूपान्तरं वा अन्तर्भवति । USB पोर्ट् इत्यस्य अत्यन्तं आरामदायकं स्थानं न व्यथितं कर्तुं शक्नोति। मूल्य: 3300-3500 आर.
X88 राजा
X88 KING इति 4 GB रैम् युक्तं मॉडल् अस्ति । यन्त्रं कार्यकाले विलम्बं न करोति । एकः महत्त्वपूर्णः लाभः अस्ति आन्तरिकस्मृतेः (१२८ जीबी) बृहत् परिमाणम् । मूल्यः १० ००० आर.
TOX1
प्रचालनतन्त्रम् – एण्ड्रॉयड् ९.० । माध्यमेन वायुप्रवाहस्य उपस्थितिः भवन्तं प्रकरणस्य अतितापस्य चिन्ता न कर्तुं शक्नोति। अत्र HDMI/2 USB/TF/Ethernet इनपुट् सन्ति । औसतमूल्यवर्गस्य कृते उत्तमः विकल्पः। मूल्य: 6000 आर.
Xiaomi Mi Box S
Xiaomi Mi Box S इति एकं उपकरणं यत् स्थिरसञ्चालनेन गुणवत्तायाश्च सह प्रसन्नं करोति। ऑपरेटिंग् सिस्टम् – एण्ड्रॉयड् 8.0. प्रकरणं अतितापनस्य अधीनं न भवति। भवन्तः Xiaomi Mi Box S 7000 – 8000 रूबलेषु क्रेतुं शक्नुवन्ति।
AX95DB
AX95 DB इति एण्ड्रॉयड् ९.० ऑपरेटिंग् सिस्टम् इत्यनेन सह लोकप्रियं मॉडल् अस्ति । Amlogic प्रोसेसर। एतत् यन्त्रं ए.वी.-पोर्ट्-युक्तं भवति, यत् पुरातन-टीवी-सङ्गणकेन अपि सम्बद्धं कर्तुं शक्नोति । AX95 DB शीघ्रं कार्यं करोति तथापि, यन्त्रस्य अतितापनस्य पृष्ठभूमितः समीक्षाभिः न्याय्य, प्रायः जमणं भवति । व्यय : 4500-4700 आर.
वोन्तार X96S
Vontar X96S इति USB स्टिक इव आकारस्य टीवी-पेटी अस्ति । फर्मवेयर एण्ड्रॉयड् 8.1. यन्त्रं फ्रीजं विना कार्यं करोति । प्रकरणं न तापयति। गूगलसेवाः पूर्वं स्थापिताः सन्ति । व्ययः 6100 आर.
एण्ड्रॉयड् कृते TOP 5 सस्ते सेट्-टॉप् बॉक्स्
यदि परिवारस्य बजटं महत् एण्ड्रॉयड् टीवी सेट्-टॉप् बॉक्स् क्रयणार्थं धनं आवंटयितुं न शक्नोति तर्हि भवान् स्वप्नं न त्यक्तव्यम्। निर्मातारः बजटमाडलं उत्पादयन्ति ये उत्तमगुणवत्तायुक्तेन दीर्घसेवाजीवनेन च प्रसन्नं कर्तुं अपि समर्थाः भवन्ति ।
टीवी बॉक्स Tanix TX6S
TV Box Tanix TX6S इति नूतनेन Android 10.0 ऑपरेटिंग् सिस्टम् इत्यनेन सह बजट् मॉडल् अस्ति । प्रोसेसर चतुष्कोर Allwinner. विडियो त्वरकस्य उपस्थित्या उच्चगुणवत्तायुक्तं 4K सामग्रीं वादयितुं शक्यते । गलाघातः अनुपस्थितः अस्ति। Alice UX अन्तरफलकं अत्यन्तं उपयोक्तृ-अनुकूलम् अस्ति । ४५००-५००० रूबलस्य कृते उपसर्गं क्रेतुं शक्नुवन्ति ।
गूगल क्रोमकास्ट्
गूगल क्रोमकास्ट् इति बजट्-यन्त्रं यस्मिन् न केवलं ड्राइव्-इत्यस्य अभावः, अपितु मेमोरी-स्लॉट्-इत्यस्य अपि अभावः अस्ति । कन्सोल् इत्यस्य आयामाः संकुचिताः सन्ति, डिजाइनः आकर्षकः अस्ति, सेटअप प्रक्रिया सरलः अस्ति । गूगल क्रोमकास्ट् Full HD विडियो प्ले करोति। इदं 4K समर्थनस्य अभावं, IOS धारायां समस्यानां घटनां व्यथयति । व्यय : 1300-1450 आर.
टीवी बॉक्स H96 MAX RK3318
TV Box H96 MAX RK3318 इति एकः बजट् सेट्-टॉप् बॉक्स् अस्ति यः 4K सामग्रीं वादयितुं शक्नोति । द्रुतकार्यं कृत्वा यन्त्रं प्रसन्नं करोति। उपरितनपटलं न तापयति। विस्तारिते संकुले दूरनियन्त्रणं + माइक्रोफोन / गीरोस्कोप् / कीबोर्ड् अन्तर्भवति । व्यय : 2300-2700 आर.
X96 MAX
X96 MAX एकः किफायती सेट्-टॉप्-बॉक्सः अस्ति यस्य LCD प्रदर्शनं सक्रिय-अन्तरफलकानां समयं/तिथिं/सूचीं दर्शयति । चतुर्कोर Amlogic प्रोसेसर। एवी आउटपुट् इत्यस्य, आईआर मॉड्यूल् पोर्ट् इत्यस्य च उपस्थितिः महत्त्वपूर्णः लाभः अस्ति । अन्तरफलकानां चयनं समृद्धम् अस्ति, सेटअप-प्रणाली सुलभा अस्ति । X96 MAX क्रयणकाले भवद्भिः ध्यानं दातव्यं यत् बजटविन्यासे Bluetooth समर्थनस्य अभावः अस्ति । मूल्य: 2500-2700 आर.
सेलेंगा T81D
Selenga T81D इति एकं यन्त्रं यत् टीवी-ट्यूनर्, वाई-फाई-मॉड्यूल् च संयोजयति । उपसर्गः दुर्गते अपि / दुर्बल-Wi-Fi-संकेते अपि उत्तमकार्यं कृत्वा प्रसन्नं करिष्यति। आन्तरिकस्मृतेः परिमाणं भवन्तः क्रीडाः मनोरञ्जन-अनुप्रयोगाः च संस्थापयितुं शक्नुवन्ति । एकमात्रं दुष्परिणामः अस्ति निष्कपटः डिजाइनः। व्यय: 1600-1800 आर.एण्ड्रॉयड् टीवी-पेटिकां चयनम्: https://youtu.be/6g1noGEOqcY अधिकांशः आधुनिक-टीवीः पूर्वमेव एण्ड्रॉयड्-आधारित-सॉफ्टवेयर-इत्यनेन सुसज्जिताः सन्ति । तथापि? एतादृशं Smart TV क्रेतुं भवद्भिः पर्याप्तं धनं दातव्यं भविष्यति । धनस्य रक्षणाय तथा च तस्मिन् एव काले फोटो-वीडियो-सञ्चिकाः द्रष्टुं, एप्लिकेशनैः सह कार्यं कर्तुं, प्ले-स्टोर्-तः विशाले टीवी-पर्दे क्रीडां कर्तुं च शक्नुवन्, भवान् एण्ड्रॉयड्-टीवी-पेटिकां क्रेतुं शक्नोति उत्तममाडलानाम् रेटिंग् समीक्ष्य सर्वे स्वस्य कृते योग्यं विकल्पं चिन्वितुं शक्नुवन्ति ।