२०२१ तमे वर्षे एप्पल्-कम्पनी २०१७ तमे वर्षे प्रथमवारं स्वस्य एप्पल् टीवी ४के सेट्-टॉप्-बॉक्स् अपडेट् कृतवान् । इदानीं अस्य कम्पनीयाः एतत् सर्वाधिकं किफायती यन्त्रम् अस्ति, परन्तु सामान्यतया महत्तमेषु ग्राहकेषु अन्यतमम् अस्ति । तस्मिन् एव काले विशेषाः नवीनाः नवीनताः न प्रस्तुताः, यद्यपि अद्यापि महत्त्वपूर्णानि अद्यतनानि सन्ति, विशेषतः दूरनियन्त्रणं परिवर्तितम् अस्ति ।
एतत् कीदृशं यन्त्रम् ? एप्पल् टीवी इति अद्वितीयं यन्त्रम् अस्ति, यस्य प्रथमा पीढी २००७ तमे वर्षे स्टीव जॉब्स् इत्यनेन आरब्धा । इदं यन्त्रं iTunes-भण्डारतः (संगीतं, चलच्चित्रं, श्रृङ्खला) सामग्रीं क्रीत्वा पृथक् पटले द्रष्टुं निर्मितम् आसीत् । पूर्वमेव ततः परं किञ्चित्कालानन्तरं टीवीग्राहकः एप् स्टोर् इत्यत्र प्रवेशं प्राप्तवान्, एप्लिकेशन्स् संस्थापयितुं क्षमता च प्राप्तवान् ।
- एप्पल् इत्यस्य सेट्-टॉप्-बॉक्स्-पङ्क्तौ किं समाविष्टम् अस्ति ?
- किं आवश्यकम् ?
- २०२१ तमे वर्षे एप्पल् टीवी सेट्-टॉप्-बॉक्सः कीदृशः भवति ?
- तानि। Apple TV 4K 2021 इत्यस्य विशेषताः, कार्यक्षमता, विशेषताः, क्षमता च
- उपकरणम्
- नियन्त्रण अन्तरफलकम्
- विडियो तथा ध्वनि गुणवत्ता
- एप्पल् टीवी 4k 2021 इत्यस्मिन् विशेषताः, नवीनताः
- Apple TV 4k इत्येतत् कथं कनेक्ट् कृत्वा media center इत्येतत् कथं स्थापयितव्यम्
- निर्याण
- एप्पल् टीवी 4K कृते उत्तमाः एप्स्
- प्रश्न उत्तराणि च
- २०१७ तमस्य वर्षस्य मॉडलात् उन्नयनं योग्यं वा ?
- रिमोट् कण्ट्रोल् पृथक् क्रेतुं शक्यते वा ?
- कः संस्करणः ग्रहीतुं श्रेयस्करः, ३२ जीबी अथवा ६४ जीबी?
- चलचित्रं श्रृङ्खलां च कुत्र द्रष्टव्यम् ?
- Apple tv 4k मूल्यं २०२१ तमस्य वर्षस्य अन्ते
एप्पल् इत्यस्य सेट्-टॉप्-बॉक्स्-पङ्क्तौ किं समाविष्टम् अस्ति ?
२००७ तमे वर्षात् स्मार्टटीवी-परिवारस्य महती विस्तारः अभवत् । अधुना अस्मिन् स्वयं सेट्-टॉप्-बॉक्स् (२०२१ संस्करणं द्वितीय-पीढीयाः द्वितीयं मॉडल् अस्ति) दूरनियन्त्रणं च अन्तर्भवति, यत् कार्यक्षमतया पृथक्-यन्त्रेण सह तुलनीयम् अस्ति एप्पल् टीवी 4K इत्यनेन अद्यैव स्वकीयं प्रचालनप्रणाली प्राप्ता – tvOS, यत् iOS इत्यस्य विपरीतम् सेट्-टॉप्-बॉक्स्-सहितं कार्यं कर्तुं अधिकं स्थिरं भवति । एतेन अद्यतनेन सह सिरी (स्वरसहायकः) अपि रेखायां आगतः ।
किं आवश्यकम् ?
इदानीं एप्पल् टीवी सेट्-टॉप् बॉक्स् बहुकार्यात्मकं यन्त्रम् अस्ति यत् भवन्तः टीवीं द्रष्टुं रेडियो श्रोतुं च शक्नुवन्ति, तथैव अन्तर्जालतः सर्वथा किमपि सामग्रीं द्रष्टुं शक्नुवन्ति। सिद्धान्ततः सेट्-टॉप्-बॉक्स् टीवी-ग्राहकस्य, मीडिया-प्लेयरस्य च कार्याणि संयोजयति । टीवी अन्तर्जालमाध्यमेन एप्पल् टीवी २०२१ इत्यत्र कार्यं करोति, यस्य अर्थः अस्ति यत् अतिरिक्तं उपग्रहव्ययस्य आवश्यकता नास्ति ।
२०२१ तमे वर्षे एप्पल् टीवी सेट्-टॉप्-बॉक्सः कीदृशः भवति ?
एप्पल् टीवी पेटी कम्पनीयाः क्लासिक न्यूनतमशैल्या निर्मितम् अस्ति । प्रकरणं स्थायिघटेन अर्धचमकयुक्तेन प्लास्टिकेन निर्मितम् अस्ति । कृष्णवर्णः । तलं रबरयुक्तं भवति तथा च वायुप्रवाहार्थं जाली अस्ति, सर्वाणि मूलभूतसूचनाः तत्क्षणमेव सूचिताः सन्ति। यन्त्रं स्वयं लघुः संकुचितः च अस्ति : १०x१०x३.५ से.मी.किन्तु भारः महत्त्वपूर्णः अस्ति : ४२५ ग्रामः ।
तानि। Apple TV 4K 2021 इत्यस्य विशेषताः, कार्यक्षमता, विशेषताः, क्षमता च
मुख्यलक्षणं यथा ।
श्रेणी | एप्पल् टीवी |
प्रतिकृति | MXH02RS/A |
अनुमति | ३८४०px२१६०पृष्ठम् |
4K समर्थनम् | आम् |
एचडी रेडी | आम् |
अन्तः निर्मितस्मृतिः | ६४ जीबी |
WiFi समर्थनम् | आम् |
ब्लूटूथ समर्थनम् | आम्, संस्करणं ५.० |
अन्तर्जालसंयोजनविधयः | वाई-फाई मॉड्यूल, ईथरनेट् पोर्ट् |
CPU | ए१०एक्स (६४बिट) २. |
HDMI समर्थनम् | आम्, संस्करणं २.० |
गीरोस्कोप | आम् |
त्वरणमापक | आम् |
नियंत्रणं | रिमोट् कण्ट्रोल्, टच स्क्रीन |
विद्युत् उपभोग | २२०वि |
एकः देशः | पीआरसी |
निर्माता के वारण्टी | १ वर्ष |
आवास सामग्री | प्लास्टिक |
वर्णं | कृष्णः |
आकृति | १०x१०x३.५ से.मी |
भारः | ०.४२५ कि.ग्रा |
एतत् मॉडल् एप्पल् टीवी-परिवारस्य द्वितीयं जातम्, यत् 4K इत्यस्मिन् इमेज प्रोसेसिंग् समर्थयति । तथा च नूतनपीढीयाः Wi-Fi मॉड्यूलस्य (Wi-Fi 6) धन्यवादेन अन्तर्जालतः सामग्रीं डाउनलोड् करणं पूर्वमाडलयोः न्यूनगुणवत्तायाः इव शीघ्रं भविष्यति। सिद्धान्ततः अयं ग्राहकः ३०० Mb / s पर्यन्तं गतिं समर्थयति । अधिकतमं ताजगी-दरं 60Hz भवति, अ-4K-संकल्पेषु अपि ।
उपकरणम्
एप्पल् टीवी 4K 2021 न्यूनतमं किन्तु सम्पूर्णं संकुलं सह आगच्छति:
- यन्त्रमेव ।
- विद्युत् केबल।
- शक्ति तार।
- दूरनियन्त्रकः ।
अस्मिन् मॉडले रिमोट् कण्ट्रोल् अपि परिवर्तनं जातम् अस्ति । दूरनियन्त्रणं स्वयं पूर्णतया एल्युमिनियमेन निर्मितं जातम्, बटन्स्, उपरितनपटलं च विहाय, यस्य माध्यमेन संकेतः प्रसारितः भवति बटन्स्, तथैव तेषां स्थानं च महत्त्वपूर्णतया परिवर्तितम् अस्ति । अधुना ते सन्ति : १.
- पोषण।
- टचपैड् जॉयस्टिकं च (ऊर्ध्वं, अधः, दक्षिणं, वामम्)।
- पृष्ठं बटनं (पूर्वं मेनू)।
- नियन्त्रण बिन्दु।
- विराम/आरम्भ।
- मात्रां न्यूनीकरोतु/वर्धयतु।
- ध्वनिं निष्कासयन्तु।
- अन्वेषणं (स्वर अन्वेषणं तथा च बटनं पार्श्वपट्टिकायां स्थितम् अस्ति)।

नियन्त्रण अन्तरफलकम्
एप्पल् सेट्-टॉप्-बॉक्स् रिमोट्-कण्ट्रोल्-माध्यमेन नियन्त्रितः भवति – एषः एव मुख्यः । एकः सहायकः विधिः सिरी स्वरसहायकः अस्ति, यः यन्त्रेण सह अधिकशीघ्रं कार्यं कर्तुं शक्नोति । सा नियन्त्रणपटलं उद्घाटयितुं, किमपि अनुप्रयोगं वा चलच्चित्रं वा चालयितुं प्रार्थयितुं शक्यते । अपि च, उच्चैः वा शान्ततरं वा चैनलं स्विच् अपि कर्तुं शक्नोति । परन्तु सिरी यन्त्रं पूर्णतया नियन्त्रयितुं न शक्नोति । अतः, सेटिङ्ग्स् मध्ये किमपि परिवर्तयितुं वा रिसीवरं निष्क्रियं कर्तुं वा सा न प्रार्थयितुं शक्यते । अपि च, बहुषु सन्दर्भेषु, भवान् प्रत्यक्षतया प्रबन्धनं कर्तुं शक्नोति । यदा भवन्तः शीघ्रं पाठं प्रविष्टुं प्रवृत्ताः भवन्ति तदा एतत् उपयोगी भवति ।
विडियो तथा ध्वनि गुणवत्ता
विडियो-ध्वनियोः गुणवत्ता प्रायः पूर्णतया भवतः टीवी-अतिरिक्त-उपकरणयोः उपरि निर्भरं भवति तथापि: एप्पल्-टीवी-कृते अधिकतमं रिजोल्यूशनं 60 हर्ट्ज्-इत्यत्र 4K भवति, सेट्-टॉप्-बॉक्सः न्यूनगुणवत्तां समर्थयितुं शक्नोति, परन्तु उच्चतरं न 120 Hz इत्यस्य अभावात् Full HD गुणवत्तायां अपि अद्यापि कम्पनीयाः आलोचना भवति तथापि मानवनेत्रस्य कृते 60 Hz पर्याप्तम् अस्ति । अन्येषु चित्रात्मकप्लस्-इत्येतत् अन्तर्निर्मितं वर्णशुद्धिकरणं भवति, यत् भवन्तः पटलस्य सर्वान् दोषान् गोपयितुं शक्नुवन्ति । सत्यम्, अस्य विशेषतायाः कृते TrueDepth इत्यनेन सह iPhone आवश्यकम् अस्ति । ध्वनिः केवलं टीवीतः (यदि अन्तः निर्मिताः स्पीकराः सन्ति) अथवा बाह्यानां धन्यवादेन कार्यं करोति । तस्मिन् एव काले सेट्-टॉप्-बॉक्सस्य OS अद्यापि प्रक्रियां करोति, स्वच्छतरं करोति, Dolby प्रोग्राम्-इत्यस्य उपयोगेन ।
एप्पल् टीवी 4k 2021 इत्यस्मिन् विशेषताः, नवीनताः
नूतने मॉडले मुख्यकार्यं नूतनपीढीयाः वाई-फाई-जालस्य समर्थनम् अस्ति, येन सामग्रीं शीघ्रं डाउनलोड् कर्तुं शक्यते स्म । एकं नूतनं दूरनियन्त्रणं यत् सेट्-टॉप्-बॉक्स्-नियन्त्रणस्य दृष्टिकोणं सम्पूर्णतया परिवर्तयति स्म । एप्पल् टीवी-अनुप्रयोगस्य (चलच्चित्रं, टीवी-प्रदर्शनं च द्रष्टुं) पृथक् पृष्ठं प्राप्तम्, यस्मिन् केवलं 4K रिजोल्यूशन-मध्ये सामग्रीः अस्ति । एतेन मॉडलेन सह क्रीडायाः दृष्ट्या कन्सोल् अधिकं कार्यात्मकं जातम् । इदानीं भवान् आधिकारिकतया Xbox, PlayStation इत्यादिभ्यः गेम कन्सोल् इत्यस्मात् नियन्त्रकान् तस्मिन् संयोजयितुं शक्नोति । क्रीडाः एव App Store https://www.apple.com/app-store/ इत्यस्मात् अपि च नूतनात् Apple Arcade सेवातः https:// www.apple.com/apple-arcade/ – प्रचालनतन्त्रे अन्यत् नवीनता । अपि च, नूतनपीढीयाः सेट्-टॉप्-बॉक्स्-मध्ये एकं मुख्यं विशेषता TrueDepth-युक्तस्य iPhone-इत्यस्य (एते सर्वे iPhones सन्ति येषु Face ID-कार्यं भवति) इत्यस्य धन्यवादेन वर्ण-टिण्टिङ्ग्-करणं जातम् Remote 2, पूर्णसमीक्षा, मीडिया केन्द्रस्य अनुभवः च सह 2021 तमे वर्षे Apple TV 4K set-top box इत्यस्य आवश्यकता किमर्थम्: https://youtu.be/1qXfqE-78Kg
Apple TV 4k इत्येतत् कथं कनेक्ट् कृत्वा media center इत्येतत् कथं स्थापयितव्यम्
यन्त्रे केवलं ३ पोर्ट् सन्ति : १.
- पावर पोर्ट।
- एच् डी एम आई।
- ईथरनेट् संयोजकः ।
यन्त्रस्य कार्यं कर्तुं भवद्भिः केवलं तत् जालपुटे, ततः HDMI केबलद्वारा टीवी-सङ्गणके संयोजयितुं आवश्यकम् । तस्मिन् एव काले रिमोट् कण्ट्रोल् चार्जं कर्तुं न्यूनातिन्यूनं २० निमेषाः आवश्यकाः सन्ति । एतस्य समयस्य अनन्तरं भवन्तः कन्सोल् आरभुं शक्नुवन्ति ।
निर्याण
यन्त्रस्य संयोजनं विन्यस्तं च द्वयोः चरणयोः भवति : प्राथमिकं (फोनद्वारा) मुख्यं (टीवीद्वारा) च । तस्मिन् एव काले टीवी-माध्यमेन सर्वं सम्पूर्णतया कर्तुं शक्यते, परन्तु तत्र अधिकं समयः भवति । दूरभाषस्य सेटअपः : १.
- तत् कार्यान्वितुं भवद्भिः स्वस्य Apple TV, iPhone च एकस्मिन् Wi-Fi संजाले संयोजयितुं आवश्यकं भवति तथा च उपकरणानि परस्परं सम्बद्धानि भविष्यन्ति।
- तदनन्तरं दूरभाषः स्वयमेव उपयोक्तुः दत्तांशं सेट्-टॉप्-बॉक्स् मध्ये स्थानान्तरयिष्यति, स्वयमेव खाते प्रवेशं करिष्यति च । एतेन उपयोक्तुः बहुकालः रक्षितः भविष्यति ।
टीवी-ट्यूनर्-इत्यत्रैव पूर्वमेव अधिकानि सेटिङ्ग्स् करणीयम् ।
- यन्त्रं चालू कृत्वा एव कार्यं आरभेत । उपयोक्त्रेण केवलं स्वस्य कृते सर्वं विन्यस्तं कर्तव्यम् ।
- एतत् कर्तुं केवलं “Settings” इति विभागं गत्वा भवतः सर्वं आवश्यकं तत्रैव भविष्यति ।

एप्पल् टीवी 4K कृते उत्तमाः एप्स्
अन्येषु सेट्-टॉप्-बॉक्स्-मध्ये एप्पल्-टीवी-इत्यस्य मुख्यविशेषता सटीकरूपेण अनुप्रयोगानाम् समस्या-रहित-अवलोकनम् अभवत् । एतत् अक्षरशः “द्वयोः क्लिक्-मध्ये” विशेष-सॉफ्टवेयर-भण्डारस्य माध्यमेन भवति । अत्र apple tv 4k इत्यस्य उत्तमाः एप्स् सन्ति ये निश्चितरूपेण उपयोगे आगमिष्यन्ति:
- YouTube – पूर्वनिर्धारितरूपेण यन्त्रे अस्ति, परन्तु उल्लेखनीयम् अस्ति ।
- Zova इति एप् अस्ति यस्मिन् उत्तमाः फिटनेस व्यायामाः सन्ति।
- Kitchen Stories इत्येतत् अपि एतादृशं एप् अस्ति, परन्तु केवलं विडियो ट्यूटोरियल् पाककला, पाककृती च विषये अस्ति। एतादृशः अनुप्रयोगः टीवी-मध्ये विशेषतया सुलभः भवति, यतः सर्वाणि सोपानानि सम्यक् दृश्यन्ते, यदा तु हस्ताः दूरभाषेण व्यस्ताः न भवन्ति ।
- Nat Geo TV इति पृथक् एप्लिकेशनं यत् भवन्तः अत्यन्तं विदेशीयस्य सुन्दरस्य च चैनलस्य सर्वाणि अनन्यविषयाणि द्रष्टुं शक्नुवन्ति।
- प्लूटो टीवी इति टीवी निःशुल्कं द्रष्टुं एप् अस्ति। दुर्भाग्येन मूल्यस्य कारणेन गुणवत्तायाः आंशिकरूपेण क्षतिः अभवत्, यतः बहवः लोकप्रियाः चैनलाः अत्र नास्ति । मूलतः एते नूतनाः अलोकप्रियकार्यक्रमाः, तथैव शास्त्रीयचलच्चित्राः अपि सन्ति । तत्र वार्ताः सन्ति।
- Spotify इति सङ्गीतं श्रोतुं सदस्यतासेवा अस्ति ।
- Twitch इति स्ट्रीमिंग् सेवा अस्ति । प्रारम्भे केवलं वीडियो गेम्स् इत्यस्य विषयः आसीत्, परन्तु अधुना पोड्कास्ट् इत्यादयः प्रवाहाः प्रादुर्भवितुं आरब्धाः ।
- नेटफ्लिक्स् इति सेवा वर्तमानकाले सर्वाणि लोकप्रियतमानि श्रृङ्खलानि चलच्चित्राणि च निर्माति । अत्र सामग्री सदस्यतायाः माध्यमेन प्रदत्ता अस्ति, येन बहु धनस्य रक्षणं भवति । अपि च, अधुना न केवलं तेषां उत्पादाः नेटफ्लिक्स् इत्यत्र विमोचिताः सन्ति, अपितु तृतीयपक्षकम्पनीभ्यः चलच्चित्राः श्रृङ्खलाः च 4K इत्यत्र अपि विमोचिताः सन्ति ।
प्रश्न उत्तराणि च
२०१७ तमस्य वर्षस्य मॉडलात् उन्नयनं योग्यं वा ?
यदि भवतः कृते मुख्यं वस्तु 4K मध्ये दर्शनम् अस्ति – तर्हि हाँ। यदि चित्रस्वरूपं महत्त्वपूर्णं नास्ति तर्हि तस्य मूल्यं नास्ति ।
रिमोट् कण्ट्रोल् पृथक् क्रेतुं शक्यते वा ?
आम्, भवन्तः शक्नुवन्ति। प्राचीनमाडलयोः अपि उपयुक्तम् अस्ति ।
कः संस्करणः ग्रहीतुं श्रेयस्करः, ३२ जीबी अथवा ६४ जीबी?
यदि भवान् बहुसंख्येन अनुप्रयोगानाम् अवतरणं कर्तुं वा सञ्चिकाः दीर्घकालं यावत् न संग्रहीतुं गच्छति तर्हि 32 GB गृह्यताम् । स्मर्तव्यं यत् बाह्य SSD अथवा USB फ्लैश ड्राइव् संयोजयित्वा कार्यं न भविष्यति ।
चलचित्रं श्रृङ्खलां च कुत्र द्रष्टव्यम् ?
भवान् Apple TV एप् (पूर्वं iTunes) इत्यस्य उपयोगं चलच्चित्रं टीवी-प्रदर्शनं च क्रेतुं शक्नोति, तथैव संगीतं च कर्तुं शक्नोति, अथवा एप्-भण्डारतः तृतीयपक्ष-सेवानां उपयोगं कर्तुं शक्नोति, यथा Netflix, Spotify च
Apple tv 4k मूल्यं २०२१ तमस्य वर्षस्य अन्ते
एप्पल् इत्यस्य आधिकारिकजालस्थले ३२ जीबी सेट्-टॉप्-बॉक्स् इत्यस्य मूल्यं १६,९९० रूबल्स्, ६४ जीबी सेट्-टॉप्-बॉक्स् इत्यस्य मूल्यं १८,९९० रूबल्स् च भविष्यति ।पृथक् पृथक् दूरनियन्त्रणस्य मूल्यं ५,९९० रूबलम् अस्ति । भागीदारभण्डारेषु उपसर्गः भण्डारस्य आधारेण समासे १०००-२००० सस्ताः भवति ।