Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च

Приставка

२०२१ तमे वर्षे एप्पल्-कम्पनी २०१७ तमे वर्षे प्रथमवारं स्वस्य एप्पल् टीवी ४के सेट्-टॉप्-बॉक्स् अपडेट् कृतवान् । इदानीं अस्य कम्पनीयाः एतत् सर्वाधिकं किफायती यन्त्रम् अस्ति, परन्तु सामान्यतया महत्तमेषु ग्राहकेषु अन्यतमम् अस्ति । तस्मिन् एव काले विशेषाः नवीनाः नवीनताः न प्रस्तुताः, यद्यपि अद्यापि महत्त्वपूर्णानि अद्यतनानि सन्ति, विशेषतः दूरनियन्त्रणं परिवर्तितम् अस्ति ।

Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च
Apple TV 4K 2017 तथा 2021 क्रमशः वामतः दक्षिणतः

एतत् कीदृशं यन्त्रम् ? एप्पल् टीवी इति अद्वितीयं यन्त्रम् अस्ति, यस्य प्रथमा पीढी २००७ तमे वर्षे स्टीव जॉब्स् इत्यनेन आरब्धा । इदं यन्त्रं iTunes-भण्डारतः (संगीतं, चलच्चित्रं, श्रृङ्खला) सामग्रीं क्रीत्वा पृथक् पटले द्रष्टुं निर्मितम् आसीत् । पूर्वमेव ततः परं किञ्चित्कालानन्तरं टीवीग्राहकः एप् स्टोर् इत्यत्र प्रवेशं प्राप्तवान्, एप्लिकेशन्स् संस्थापयितुं क्षमता च प्राप्तवान् ।

Contents
  1. एप्पल् इत्यस्य सेट्-टॉप्-बॉक्स्-पङ्क्तौ किं समाविष्टम् अस्ति ?
  2. किं आवश्यकम् ?
  3. २०२१ तमे वर्षे एप्पल् टीवी सेट्-टॉप्-बॉक्सः कीदृशः भवति ?
  4. तानि। Apple TV 4K 2021 इत्यस्य विशेषताः, कार्यक्षमता, विशेषताः, क्षमता च
  5. उपकरणम्‌
  6. नियन्त्रण अन्तरफलकम्
  7. विडियो तथा ध्वनि गुणवत्ता
  8. एप्पल् टीवी 4k 2021 इत्यस्मिन् विशेषताः, नवीनताः
  9. Apple TV 4k इत्येतत् कथं कनेक्ट् कृत्वा media center इत्येतत् कथं स्थापयितव्यम्
  10. निर्याण
  11. एप्पल् टीवी 4K कृते उत्तमाः एप्स्
  12. प्रश्न उत्तराणि च
  13. २०१७ तमस्य वर्षस्य मॉडलात् उन्नयनं योग्यं वा ?
  14. रिमोट् कण्ट्रोल् पृथक् क्रेतुं शक्यते वा ?
  15. कः संस्करणः ग्रहीतुं श्रेयस्करः, ३२ जीबी अथवा ६४ जीबी?
  16. चलचित्रं श्रृङ्खलां च कुत्र द्रष्टव्यम् ?
  17. Apple tv 4k मूल्यं २०२१ तमस्य वर्षस्य अन्ते

एप्पल् इत्यस्य सेट्-टॉप्-बॉक्स्-पङ्क्तौ किं समाविष्टम् अस्ति ?

२००७ तमे वर्षात् स्मार्टटीवी-परिवारस्य महती विस्तारः अभवत् । अधुना अस्मिन् स्वयं सेट्-टॉप्-बॉक्स् (२०२१ संस्करणं द्वितीय-पीढीयाः द्वितीयं मॉडल् अस्ति) दूरनियन्त्रणं च अन्तर्भवति, यत् कार्यक्षमतया पृथक्-यन्त्रेण सह तुलनीयम् अस्ति एप्पल् टीवी 4K इत्यनेन अद्यैव स्वकीयं प्रचालनप्रणाली प्राप्ता – tvOS, यत् iOS इत्यस्य विपरीतम् सेट्-टॉप्-बॉक्स्-सहितं कार्यं कर्तुं अधिकं स्थिरं भवति । एतेन अद्यतनेन सह सिरी (स्वरसहायकः) अपि रेखायां आगतः ।
Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च

किं आवश्यकम् ?

इदानीं एप्पल् टीवी सेट्-टॉप् बॉक्स् बहुकार्यात्मकं यन्त्रम् अस्ति यत् भवन्तः टीवीं द्रष्टुं रेडियो श्रोतुं च शक्नुवन्ति, तथैव अन्तर्जालतः सर्वथा किमपि सामग्रीं द्रष्टुं शक्नुवन्ति। सिद्धान्ततः सेट्-टॉप्-बॉक्स् टीवी-ग्राहकस्य, मीडिया-प्लेयरस्य च कार्याणि संयोजयति । टीवी अन्तर्जालमाध्यमेन एप्पल् टीवी २०२१ इत्यत्र कार्यं करोति, यस्य अर्थः अस्ति यत् अतिरिक्तं उपग्रहव्ययस्य आवश्यकता नास्ति ।

२०२१ तमे वर्षे एप्पल् टीवी सेट्-टॉप्-बॉक्सः कीदृशः भवति ?

एप्पल् टीवी पेटी कम्पनीयाः क्लासिक न्यूनतमशैल्या निर्मितम् अस्ति । प्रकरणं स्थायिघटेन अर्धचमकयुक्तेन प्लास्टिकेन निर्मितम् अस्ति । कृष्णवर्णः । तलं रबरयुक्तं भवति तथा च वायुप्रवाहार्थं जाली अस्ति, सर्वाणि मूलभूतसूचनाः तत्क्षणमेव सूचिताः सन्ति। यन्त्रं स्वयं लघुः संकुचितः च अस्ति : १०x१०x३.५ से.मी.किन्तु भारः महत्त्वपूर्णः अस्ति : ४२५ ग्रामः ।
Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च

तानि। Apple TV 4K 2021 इत्यस्य विशेषताः, कार्यक्षमता, विशेषताः, क्षमता च

मुख्यलक्षणं यथा ।

श्रेणीएप्पल् टीवी
प्रतिकृतिMXH02RS/A
अनुमति३८४०px२१६०पृष्ठम्
4K समर्थनम्आम्‌
एचडी रेडीआम्‌
अन्तः निर्मितस्मृतिः६४ जीबी
WiFi समर्थनम्आम्‌
ब्लूटूथ समर्थनम्आम्, संस्करणं ५.०
अन्तर्जालसंयोजनविधयःवाई-फाई मॉड्यूल, ईथरनेट् पोर्ट्
CPUए१०एक्स (६४बिट) २.
HDMI समर्थनम्आम्, संस्करणं २.०
गीरोस्कोपआम्‌
त्वरणमापकआम्‌
नियंत्रणंरिमोट् कण्ट्रोल्, टच स्क्रीन
विद्युत् उपभोग२२०वि
एकः देशःपीआरसी
निर्माता के वारण्टी१ वर्ष
आवास सामग्रीप्लास्टिक
वर्णंकृष्णः
आकृति१०x१०x३.५ से.मी
भारः०.४२५ कि.ग्रा

Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं चएतत् मॉडल् एप्पल् टीवी-परिवारस्य द्वितीयं जातम्, यत् 4K इत्यस्मिन् इमेज प्रोसेसिंग् समर्थयति । तथा च नूतनपीढीयाः Wi-Fi मॉड्यूलस्य (Wi-Fi 6) धन्यवादेन अन्तर्जालतः सामग्रीं डाउनलोड् करणं पूर्वमाडलयोः न्यूनगुणवत्तायाः इव शीघ्रं भविष्यति। सिद्धान्ततः अयं ग्राहकः ३०० Mb / s पर्यन्तं गतिं समर्थयति । अधिकतमं ताजगी-दरं 60Hz भवति, अ-4K-संकल्पेषु अपि ।

उपकरणम्‌

एप्पल् टीवी 4K 2021 न्यूनतमं किन्तु सम्पूर्णं संकुलं सह आगच्छति:

  • यन्त्रमेव ।
  • विद्युत् केबल।
  • शक्ति तार।
  • दूरनियन्त्रकः ।

अस्मिन् मॉडले रिमोट् कण्ट्रोल् अपि परिवर्तनं जातम् अस्ति । दूरनियन्त्रणं स्वयं पूर्णतया एल्युमिनियमेन निर्मितं जातम्, बटन्स्, उपरितनपटलं च विहाय, यस्य माध्यमेन संकेतः प्रसारितः भवति बटन्स्, तथैव तेषां स्थानं च महत्त्वपूर्णतया परिवर्तितम् अस्ति । अधुना ते सन्ति : १.

  • पोषण।
  • टचपैड् जॉयस्टिकं च (ऊर्ध्वं, अधः, दक्षिणं, वामम्)।
  • पृष्ठं बटनं (पूर्वं मेनू)।
  • नियन्त्रण बिन्दु।
  • विराम/आरम्भ।
  • मात्रां न्यूनीकरोतु/वर्धयतु।
  • ध्वनिं निष्कासयन्तु।
  • अन्वेषणं (स्वर अन्वेषणं तथा च बटनं पार्श्वपट्टिकायां स्थितम् अस्ति)।
Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च
Apple TV 4K 2021 तः दूरस्थम्
दूरस्थः एव, Apple इत्यस्य मते, व्यापकं परिधिं प्राप्तवान् । इदं बैटरीद्वारा कार्यं करोति तथा च मुख्यमार्गात् चार्जं भवति, Lightning केबलं समाविष्टम् अस्ति ।

नियन्त्रण अन्तरफलकम्

एप्पल् सेट्-टॉप्-बॉक्स् रिमोट्-कण्ट्रोल्-माध्यमेन नियन्त्रितः भवति – एषः एव मुख्यः । एकः सहायकः विधिः सिरी स्वरसहायकः अस्ति, यः यन्त्रेण सह अधिकशीघ्रं कार्यं कर्तुं शक्नोति । सा नियन्त्रणपटलं उद्घाटयितुं, किमपि अनुप्रयोगं वा चलच्चित्रं वा चालयितुं प्रार्थयितुं शक्यते । अपि च, उच्चैः वा शान्ततरं वा चैनलं स्विच् अपि कर्तुं शक्नोति । परन्तु सिरी यन्त्रं पूर्णतया नियन्त्रयितुं न शक्नोति । अतः, सेटिङ्ग्स् मध्ये किमपि परिवर्तयितुं वा रिसीवरं निष्क्रियं कर्तुं वा सा न प्रार्थयितुं शक्यते । अपि च, बहुषु सन्दर्भेषु, भवान् प्रत्यक्षतया प्रबन्धनं कर्तुं शक्नोति । यदा भवन्तः शीघ्रं पाठं प्रविष्टुं प्रवृत्ताः भवन्ति तदा एतत् उपयोगी भवति ।

विडियो तथा ध्वनि गुणवत्ता

विडियो-ध्वनियोः गुणवत्ता प्रायः पूर्णतया भवतः टीवी-अतिरिक्त-उपकरणयोः उपरि निर्भरं भवति तथापि: एप्पल्-टीवी-कृते अधिकतमं रिजोल्यूशनं 60 हर्ट्ज्-इत्यत्र 4K भवति, सेट्-टॉप्-बॉक्सः न्यूनगुणवत्तां समर्थयितुं शक्नोति, परन्तु उच्चतरं न 120 Hz इत्यस्य अभावात् Full HD गुणवत्तायां अपि अद्यापि कम्पनीयाः आलोचना भवति तथापि मानवनेत्रस्य कृते 60 Hz पर्याप्तम् अस्ति । अन्येषु चित्रात्मकप्लस्-इत्येतत् अन्तर्निर्मितं वर्णशुद्धिकरणं भवति, यत् भवन्तः पटलस्य सर्वान् दोषान् गोपयितुं शक्नुवन्ति । सत्यम्, अस्य विशेषतायाः कृते TrueDepth इत्यनेन सह iPhone आवश्यकम् अस्ति । ध्वनिः केवलं टीवीतः (यदि अन्तः निर्मिताः स्पीकराः सन्ति) अथवा बाह्यानां धन्यवादेन कार्यं करोति । तस्मिन् एव काले सेट्-टॉप्-बॉक्सस्य OS अद्यापि प्रक्रियां करोति, स्वच्छतरं करोति, Dolby प्रोग्राम्-इत्यस्य उपयोगेन ।
Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च

एप्पल् टीवी 4k 2021 इत्यस्मिन् विशेषताः, नवीनताः

नूतने मॉडले मुख्यकार्यं नूतनपीढीयाः वाई-फाई-जालस्य समर्थनम् अस्ति, येन सामग्रीं शीघ्रं डाउनलोड् कर्तुं शक्यते स्म । एकं नूतनं दूरनियन्त्रणं यत् सेट्-टॉप्-बॉक्स्-नियन्त्रणस्य दृष्टिकोणं सम्पूर्णतया परिवर्तयति स्म । एप्पल् टीवी-अनुप्रयोगस्य (चलच्चित्रं, टीवी-प्रदर्शनं च द्रष्टुं) पृथक् पृष्ठं प्राप्तम्, यस्मिन् केवलं 4K रिजोल्यूशन-मध्ये सामग्रीः अस्ति । एतेन मॉडलेन सह क्रीडायाः दृष्ट्या कन्सोल् अधिकं कार्यात्मकं जातम् । इदानीं भवान् आधिकारिकतया Xbox, PlayStation इत्यादिभ्यः गेम कन्सोल् इत्यस्मात् नियन्त्रकान् तस्मिन् संयोजयितुं शक्नोति । Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं चक्रीडाः एव App Store https://www.apple.com/app-store/ इत्यस्मात् अपि च नूतनात् Apple Arcade सेवातः https:// www.apple.com/apple-arcade/ – प्रचालनतन्त्रे अन्यत् नवीनता । अपि च, नूतनपीढीयाः सेट्-टॉप्-बॉक्स्-मध्ये एकं मुख्यं विशेषता TrueDepth-युक्तस्य iPhone-इत्यस्य (एते सर्वे iPhones सन्ति येषु Face ID-कार्यं भवति) इत्यस्य धन्यवादेन वर्ण-टिण्टिङ्ग्-करणं जातम् Remote 2, पूर्णसमीक्षा, मीडिया केन्द्रस्य अनुभवः च सह 2021 तमे वर्षे Apple TV 4K set-top box इत्यस्य आवश्यकता किमर्थम्: https://youtu.be/1qXfqE-78Kg

Apple TV 4k इत्येतत् कथं कनेक्ट् कृत्वा media center इत्येतत् कथं स्थापयितव्यम्

यन्त्रे केवलं ३ पोर्ट् सन्ति : १.

  1. पावर पोर्ट।
  2. एच् डी एम आई।
  3. ईथरनेट् संयोजकः ।

यन्त्रस्य कार्यं कर्तुं भवद्भिः केवलं तत् जालपुटे, ततः HDMI केबलद्वारा टीवी-सङ्गणके संयोजयितुं आवश्यकम् । तस्मिन् एव काले रिमोट् कण्ट्रोल् चार्जं कर्तुं न्यूनातिन्यूनं २० निमेषाः आवश्यकाः सन्ति । एतस्य समयस्य अनन्तरं भवन्तः कन्सोल् आरभुं शक्नुवन्ति ।
Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च

निर्याण

यन्त्रस्य संयोजनं विन्यस्तं च द्वयोः चरणयोः भवति : प्राथमिकं (फोनद्वारा) मुख्यं (टीवीद्वारा) च । तस्मिन् एव काले टीवी-माध्यमेन सर्वं सम्पूर्णतया कर्तुं शक्यते, परन्तु तत्र अधिकं समयः भवति । दूरभाषस्य सेटअपः : १.

  1. तत् कार्यान्वितुं भवद्भिः स्वस्य Apple TV, iPhone च एकस्मिन् Wi-Fi संजाले संयोजयितुं आवश्यकं भवति तथा च उपकरणानि परस्परं सम्बद्धानि भविष्यन्ति।
  2. तदनन्तरं दूरभाषः स्वयमेव उपयोक्तुः दत्तांशं सेट्-टॉप्-बॉक्स् मध्ये स्थानान्तरयिष्यति, स्वयमेव खाते प्रवेशं करिष्यति च । एतेन उपयोक्तुः बहुकालः रक्षितः भविष्यति ।

टीवी-ट्यूनर्-इत्यत्रैव पूर्वमेव अधिकानि सेटिङ्ग्स् करणीयम् ।

  1. यन्त्रं चालू कृत्वा एव कार्यं आरभेत । उपयोक्त्रेण केवलं स्वस्य कृते सर्वं विन्यस्तं कर्तव्यम् ।
  2. एतत् कर्तुं केवलं “Settings” इति विभागं गत्वा भवतः सर्वं आवश्यकं तत्रैव भविष्यति ।
Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च
सेट्-टॉप् बॉक्स पोर्ट्स्
एप्पल् टीवी 4K 2021: पदे पदे मीडिया प्लेयरं कथं कनेक्ट् कर्तुं सेटअपं च कर्तुं शक्यते – https://youtu .be/h1hIU8zoQZY

एप्पल् टीवी 4K कृते उत्तमाः एप्स्

अन्येषु सेट्-टॉप्-बॉक्स्-मध्ये एप्पल्-टीवी-इत्यस्य मुख्यविशेषता सटीकरूपेण अनुप्रयोगानाम् समस्या-रहित-अवलोकनम् अभवत् । एतत् अक्षरशः “द्वयोः क्लिक्-मध्ये” विशेष-सॉफ्टवेयर-भण्डारस्य माध्यमेन भवति । अत्र apple tv 4k इत्यस्य उत्तमाः एप्स् सन्ति ये निश्चितरूपेण उपयोगे आगमिष्यन्ति:

  1. YouTube – पूर्वनिर्धारितरूपेण यन्त्रे अस्ति, परन्तु उल्लेखनीयम् अस्ति ।
  2. Zova इति एप् अस्ति यस्मिन् उत्तमाः फिटनेस व्यायामाः सन्ति।
  3. Kitchen Stories इत्येतत् अपि एतादृशं एप् अस्ति, परन्तु केवलं विडियो ट्यूटोरियल् पाककला, पाककृती च विषये अस्ति। एतादृशः अनुप्रयोगः टीवी-मध्ये विशेषतया सुलभः भवति, यतः सर्वाणि सोपानानि सम्यक् दृश्यन्ते, यदा तु हस्ताः दूरभाषेण व्यस्ताः न भवन्ति ।
  4. Nat Geo TV इति पृथक् एप्लिकेशनं यत् भवन्तः अत्यन्तं विदेशीयस्य सुन्दरस्य च चैनलस्य सर्वाणि अनन्यविषयाणि द्रष्टुं शक्नुवन्ति।
  5. प्लूटो टीवी इति टीवी निःशुल्कं द्रष्टुं एप् अस्ति। दुर्भाग्येन मूल्यस्य कारणेन गुणवत्तायाः आंशिकरूपेण क्षतिः अभवत्, यतः बहवः लोकप्रियाः चैनलाः अत्र नास्ति । मूलतः एते नूतनाः अलोकप्रियकार्यक्रमाः, तथैव शास्त्रीयचलच्चित्राः अपि सन्ति । तत्र वार्ताः सन्ति।
  6. Spotify इति सङ्गीतं श्रोतुं सदस्यतासेवा अस्ति ।
  7. Twitch इति स्ट्रीमिंग् सेवा अस्ति । प्रारम्भे केवलं वीडियो गेम्स् इत्यस्य विषयः आसीत्, परन्तु अधुना पोड्कास्ट् इत्यादयः प्रवाहाः प्रादुर्भवितुं आरब्धाः ।
  8. नेटफ्लिक्स् इति सेवा वर्तमानकाले सर्वाणि लोकप्रियतमानि श्रृङ्खलानि चलच्चित्राणि च निर्माति । अत्र सामग्री सदस्यतायाः माध्यमेन प्रदत्ता अस्ति, येन बहु धनस्य रक्षणं भवति । अपि च, अधुना न केवलं तेषां उत्पादाः नेटफ्लिक्स् इत्यत्र विमोचिताः सन्ति, अपितु तृतीयपक्षकम्पनीभ्यः चलच्चित्राः श्रृङ्खलाः च 4K इत्यत्र अपि विमोचिताः सन्ति ।Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च

प्रश्न उत्तराणि च

२०१७ तमस्य वर्षस्य मॉडलात् उन्नयनं योग्यं वा ?

यदि भवतः कृते मुख्यं वस्तु 4K मध्ये दर्शनम् अस्ति – तर्हि हाँ। यदि चित्रस्वरूपं महत्त्वपूर्णं नास्ति तर्हि तस्य मूल्यं नास्ति ।

रिमोट् कण्ट्रोल् पृथक् क्रेतुं शक्यते वा ?

आम्, भवन्तः शक्नुवन्ति। प्राचीनमाडलयोः अपि उपयुक्तम् अस्ति ।

कः संस्करणः ग्रहीतुं श्रेयस्करः, ३२ जीबी अथवा ६४ जीबी?

यदि भवान् बहुसंख्येन अनुप्रयोगानाम् अवतरणं कर्तुं वा सञ्चिकाः दीर्घकालं यावत् न संग्रहीतुं गच्छति तर्हि 32 GB गृह्यताम् । स्मर्तव्यं यत् बाह्य SSD अथवा USB फ्लैश ड्राइव् संयोजयित्वा कार्यं न भविष्यति ।

चलचित्रं श्रृङ्खलां च कुत्र द्रष्टव्यम् ?

भवान् Apple TV एप् (पूर्वं iTunes) इत्यस्य उपयोगं चलच्चित्रं टीवी-प्रदर्शनं च क्रेतुं शक्नोति, तथैव संगीतं च कर्तुं शक्नोति, अथवा एप्-भण्डारतः तृतीयपक्ष-सेवानां उपयोगं कर्तुं शक्नोति, यथा Netflix, Spotify च
Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं च

Apple tv 4k मूल्यं २०२१ तमस्य वर्षस्य अन्ते

एप्पल् इत्यस्य आधिकारिकजालस्थले ३२ जीबी सेट्-टॉप्-बॉक्स् इत्यस्य मूल्यं १६,९९० रूबल्स्, ६४ जीबी सेट्-टॉप्-बॉक्स् इत्यस्य मूल्यं १८,९९० रूबल्स् च भविष्यति ।
Apple TV 4K Review 2025: विशेषताः, विनिर्देशाः, अद्यतनं चपृथक् पृथक् दूरनियन्त्रणस्य मूल्यं ५,९९० रूबलम् अस्ति । भागीदारभण्डारेषु उपसर्गः भण्डारस्य आधारेण समासे १०००-२००० सस्ताः भवति ।

Rate article
Add a comment