Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः च

Приставка

Cadena CDT 100 सेट्-टॉप्-बॉक्सः किम्, तस्य विशिष्टता किम्, रिसीवरं कथं संयोजयितुं, विन्यस्तुं, फ्लैशं च कर्तव्यम् – उपयोक्तृणां कृते अधः निर्देशाः ।
Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः चअयं ट्यूनर् डिजिटलटीवीकार्यक्रमं द्रष्टुं निर्मितः अस्ति । अस्य मूल्यं किफायती अस्ति तथा च तत्सह दूरदर्शनकार्यक्रमानाम् उच्चगुणवत्तायुक्तं दर्शनं कर्तुं शक्नोति । DVB-T2 मानकानुसारं स्थलीयदूरदर्शनकार्यक्रमं प्राप्तुं अस्य उपयोगः भवति ।. उच्चगुणवत्तायुक्तस्य प्रदर्शनस्य कृते शक्तिशालिनः उच्चगुणवत्तायुक्तं च संकेतं ददाति इति एंटीना इत्यस्य उपयोगः आवश्यकः । स्थलीय-अङ्कीय-चैनेल्-सहितं कार्यं कर्तुं एतत् यन्त्रं निर्मितम् अस्ति । इदं प्रायः कस्मिन् अपि सामान्यस्वरूपे विडियो सञ्चिकाः अपि वादयितुं, श्रव्यं श्रोतुं, चित्राणि द्रष्टुं च शक्नोति । अधिकांशतया एतत् यन्त्रं संयोजयित्वा २० पैकेट् दूरदर्शनं ३ रेडियोचैनलानि च उपलभ्यन्ते ।

विनिर्देशाः, ग्राहकस्य स्वरूपम्

आसक्तस्य निम्नलिखितविशेषताः सन्ति- १.

  1. उपसर्गस्य परिमाणं ८७x२५x६० मि.मी., तस्य भारः ३२० ग्रामः ।
  2. 720p, 1080i, 1080p गुणवत्तायां विडियो प्रदर्शयितुं समर्थनं उपलब्धम् अस्ति ।
  3. कार्ये ALI3821P प्रोसेसरस्य उपयोगः भवति, यः 600 मेगाहर्ट्ज आवृत्त्या कार्यं करोति, यः ALI Corporation इत्यनेन निर्मितः अस्ति ।
  4. दूरदर्शनसंकेताः १७४-२३० तथा ४७०-८६२ मेगाहर्ट्ज आवृत्तिपरिधिषु ७ तः ८ मेगाहर्ट्जपर्यन्तं बैण्डविड्थेन उपलभ्यन्ते ।
  5. यन्त्रस्य शक्तिः ८ वाट् अस्ति ।
  6. ४:३ तथा १६:९ आस्पेक्ट् रेश्यो इत्यनेन सह इमेज् आउटपुट् सम्भवति ।
  7. सेट्-टॉप्-बॉक्स् DVB-T2 मानकानां आवश्यकतानुसारं कार्यं करोति ।
  8. HDMI (संस्करणं १.३), श्रव्यं, कम्पोजिट् च इत्येतयोः कृते आउटपुट् कनेक्टर्स् सन्ति ।
  9. अत्र USB 2.0 पोर्ट् अस्ति ।
  10. उपयोक्त्रे दूरपाठः उपलभ्यते ।

अत्र भवान् टीवी-मार्गदर्शिकायाः ​​उपयोगं कर्तुं शक्नोति, मातापितृनियन्त्रणं प्रयोक्तुं शक्नोति । उपसर्गस्य क्रीडकत्वेन प्रयोगः सम्भवति । एतत् कर्तुं केवलं सञ्चिकां (वीडियो वा ऑडियो वा) USB फ्लैशड्राइव् मध्ये डाउनलोड् कृत्वा समुचिते स्लॉट् मध्ये सम्मिलितं कुर्वन्तु । Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः च

बन्दरगाहाः

समीपस्थे धारायाम् निम्नलिखितबन्दरगाहाः सन्ति ।

  1. एंटीना इनपुट।
  2. तस्य पार्श्वे अत्यन्तं संवेदनशीलं उत्पादनं भवति ।
  3. एवी आउटपुट् भवन्तं विशेषकेबलद्वारा आरसीए इनपुट् युक्तेषु टीवीषु सम्बद्धं कर्तुं शक्नोति ।
  4. HDMI पोर्ट् इत्यस्य उपस्थित्या आधुनिकटीवी मॉडल् इत्यनेन सह कार्यं कर्तुं शक्यते ।
  5. पावर एडाप्टर् संयोजयितुं संयोजकः अस्ति ।

पृष्ठभागे USB 2.0 संयोजकः अस्ति ।

उपकरणम्‌

Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः चप्रसवसहितं निम्नलिखितम् अन्तर्भवति : १.

  1. उपसर्गः ।
  2. उपयोक्तुः कृते निर्देशः।
  3. रिमोट कंट्रोल RC100IR. अस्य शक्तिं दातुं २ एएए बैटरी उपयुज्यते ।
  4. विद्युत्प्रदायार्थं ५ V तथा १.२ V कृते डिजाइनं कृतं एडाप्टरं उपयुज्यते ।

वितरणे केबलजैक् ३.५ – ३ आरसीए तेषां टीवी-इत्यस्य कृते अन्तर्भवति येषु आरसीए-निवेशः भवति । Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः च

संयोजनं सेटअपं च

यन्त्रस्य उपयोगात् पूर्वं ग्राहकं टीवी च अनप्लग् करणीयम् । टीवी-मध्ये कतिपयानां इनपुट्-संयोजकानाम् उपलब्धतायाः आधारेण संयोजनं क्रियते । यदि HDMI अस्ति तर्हि भवद्भिः समुचितकेबलस्य उपयोगः करणीयः भविष्यति । यदि भवतां समीपे RCA अस्ति तर्हि भवतां केबलसंयोजकजैक् 3.5 तथा 3 RCA इत्यस्य उपयोगः करणीयः भविष्यति ।

Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः च
HDMI मार्गेण सेट्-टॉप्-बॉक्सं संयोजयितुं
संयोजककेबल्-सम्बद्धानां अनन्तरं टीवी-ट्यूनरस्य पावर-एडाप्टर् च आउटलेट्-सङ्गणकेन सह संयोजितः भवति एकवारं चालू कृत्वा टीवी-पर्दे एकं मेनू प्रदर्शयिष्यति यत् दूरनियन्त्रणस्य उपयोगेन संचालितुं शक्यते ।
Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः चसंयोजनस्य योजनाबद्धचित्रम् [/ caption] सर्वप्रथमं भवद्भिः प्राप्तस्य संकेतस्य स्रोतः निर्दिष्टव्यः । यदि, उदाहरणार्थं, संयोजनं RCA मार्गेण आसीत्, तर्हि भवद्भिः AV स्ट्रिंग् निर्दिष्टुं आवश्यकम्, यत् सेट्-टॉप् बॉक्स् संयोजकः उपयुज्यते स्म । तदनन्तरं मेन्यू उद्घाट्यते, यस्य माध्यमेन भवान् अन्तरफलकभाषां, उपयोगदेशं च निर्दिश्य चैनल् अन्वेषणं प्रति गन्तुं शक्नोति ।
Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः चतदनन्तरं रिमोट् कण्ट्रोल् इत्यत्र Menu इति बटन् नुदन्तु । स्वचालितं हस्तचलितञ्च अन्वेषणं च उपलभ्यते । यदि भवान् उत्तरं चिनोति तर्हि द्वितीयं मेनू-पट्टिकां चिनोतु ।
Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः चतदनन्तरं प्रथमपङ्क्तौ आवृत्तिचैनलं चिनोतु । रूसस्य प्रत्येकस्य प्रदेशस्य कृते अयं अद्वितीयः अस्ति । टीवी-प्रदातुः जालपुटे तस्य सङ्ख्यां ज्ञातुं शक्नुवन्ति । तदनन्तरं प्राप्तस्य संकेतस्य आवृत्तिः, बैण्डविड्थ् च प्रविशन्तु । तेषां पूर्वमेव अस्मिन् स्थले ज्ञातव्यम् अपि भविष्यति।
Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः चगुणवत्तास्तरः अधः प्रदर्शितः भवति । एंटीना-स्थानस्य आधारेण परिवर्तनं भविष्यति । उत्तमस्थानं निर्धारयित्वा अन्वेषणादेशः दीयते । तदनन्तरं प्रथमं चैनल्-सङ्कुलं प्रति प्रवेशः दृश्यते । द्वितीयस्य कृते अपि तथैव क्रियाः पुनरावृत्तिः करणीयः भविष्यति।
Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः चप्रक्रिया समाप्तस्य अनन्तरं स्वयमेव रक्षणं भविष्यति । ततः भवन्तः कार्यक्रमान् द्रष्टुं आरभुं शक्नुवन्ति। अत्र वर्णितप्रक्रियायाः फलस्वरूपं २० दूरदर्शनानि ३ रेडियोचैनलानि च उपलभ्यन्ते । टीवी-इत्यस्य उपयोगः न केवलं टीवी-कार्यक्रमं द्रष्टुं, अपितु सञ्चिकानां वादनाय अपि कर्तुं शक्यते । एतत् कर्तुं ते USB flash drive इत्यत्र लिखितव्याः । समुचिते स्लॉट् मध्ये प्रविष्टस्य अनन्तरं मुख्यमेनूद्वारा सञ्चिका प्रक्षेपिता भवति, यत् दूरनियन्त्रणस्य उपयोगेन संचालितुं शक्यते । उपसर्गः MP3, WMA, JPEG, BMP, AVI, MKV इत्यादीनि सर्वाणि लोकप्रियतमानि चित्राणि, विडियो, श्रव्यस्वरूपाणि च परिचिनोति । Cadena CDT 100 ग्राहकस्य कृते रूसीभाषायां निर्देशः – संयोजनं, विन्यासः, अन्तरफलकाः तथा तकनीकीक्षमता – लिङ्कात् डाउनलोड् कुर्वन्तु: Cadena CDT 100 उपयोक्तृपुस्तिका

Cadena CDT 100 रिसीवर फर्मवेयर – डाउनलोड् कृत्वा इन्स्टॉल कुर्वन्तु

अद्यतनतमस्य सॉफ्टवेयर-संस्करणस्य उपयोगाय सेट्-टॉप्-बॉक्स्-मध्ये नवीनतमं फर्मवेयर-संस्करणं संस्थापितम् अस्ति इति सुनिश्चितं कर्तव्यम् । तस्य उपलब्धतायाः विषये ज्ञातुं भवद्भिः निर्मातुः जालपुटं गत्वा तत्र कः नवीनतमः संस्करणः उपलब्धः इति ज्ञातव्यः । यन्त्रस्य मेनूद्वारा भवन्तः यत् संस्करणं संस्थापितम् अस्ति तस्य संख्यां ज्ञातुं शक्नुवन्ति । यदि साइट् मध्ये नूतनतरं संस्करणं प्रस्तुतं भवति तर्हि अद्यतनं सङ्गणके अवतरणं कृत्वा ततः USB फ्लैशड्राइव् प्रति प्रतिलिपिकरणं करणीयम् । सेट्-टॉप्-बॉक्स् इत्यस्मिन् संयोजके अवश्यमेव सम्मिलितं करणीयम्, ततः दूरनियन्त्रणस्य उपयोगेन, समुचितं विभागं गत्वा नूतनं फर्मवेयर-संस्करणं संस्थापनस्य प्रक्रियां आरभत यदा तत् गच्छति तदा भवन्तः यन्त्रं निष्क्रियं कर्तुं न शक्नुवन्ति । समाप्ते सति टीवी-पर्दे तत्सम्बद्धः सन्देशः दृश्यते । CADENA CDT-100 इत्यस्य सॉफ्टवेयर-अद्यतनं http:

शीतलनम्

यन्त्रस्य उपरि अधः च संकीर्णानि वायुप्रवाहच्छिद्राणि बहुसंख्याकाः सन्ति । तेषु प्रवहमानः वायुः कार्यकाले ट्यूनरस्य शीतलीकरणं कर्तुं शक्नोति ।
Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः चउपकरणस्य संचालनकाले वायुप्रवाहयन्त्राणि न पिहिताः इति सुनिश्चितं कुर्वन्तु । यदि भवान् तत् विस्मरति तर्हि यन्त्रं अतीव शीघ्रं अतितापं कर्तुं शक्नोति ।

Cadena CDT-100 चैनल् न अन्वेषयति, न चालू करोति इत्यादयः समस्याः

यदि एंटीनासंकेतः दुर्बलः भवति तर्हि अधिकतया चित्रं न उपलब्धं भविष्यति । यदि भवन्तः तत् प्राप्तुं सफलाः भवन्ति तर्हि अधिकतया तत् वर्गेषु क्षुण्णं भविष्यति। शो सुलभं कर्तुं भवद्भिः एंटीनायाः कृते उत्तमं स्थानं अन्वेष्टव्यं यत् सः संकेतं प्राप्नुयात् अथवा तस्य स्थाने अधिकशक्तिशाली स्थानं स्थापयितव्यम् । दीर्घकालं यावत् उपयोगेन (८-१० घण्टाभ्यः अधिकं) यन्त्रं क्रमेण तापितं भविष्यति । यदि एतत् भवति तर्हि भवद्भिः तत् निष्क्रियं कृत्वा शीतलं करणीयम् ।
Cadena CDT 100 ग्राहकस्य अवलोकनं, संयोजनं, विन्यासः, फर्मवेयरः च

लाभाः हानिः च

अस्य उपसर्गस्य लाभरूपेण निम्नलिखितम् अवलोकयितव्यम् ।

  1. संकुचितं, हल्कं च सुलभं यन्त्रम्। तस्य सुविधानुसारं स्थापनार्थं भवन्तः सुलभतया उपयुक्तं स्थानं प्राप्नुवन्ति ।
  2. सेटअपस्य उपयोगस्य च सुगमता।
  3. दत्तस्य एंटीनायाः कृते उच्चतमं सम्भवं प्रदर्शनगुणवत्तां प्रदाति, यद्यपि तस्य विनिर्देशानां अन्तः अस्ति ।

अस्य यन्त्रस्य निम्नलिखितदोषाः सन्ति इति मनसि धारयितव्यम् ।

  1. संकुलस्य मध्ये HDMI संयोजनकेबलं नास्ति । स्वयमेव क्रीणीतव्यम्।
  2. तत्र ट्युलिप् विडियो आउटपुट् नास्ति, निर्माता केवलं एवी कनेक्टर् एव त्यक्तवान् ।
  3. प्रदर्शनस्य उपयोगः न भवति ।
  4. चिरकालं प्रयुक्ते सति आसक्तिः अतीव उष्णः भवेत् । अस्मिन् विषये तस्य स्थितिं नियन्त्रयितुं आवश्यकम् । आवश्यके सति यन्त्रं निष्क्रियं कृत्वा यावत् स्वीकार्यतापमानं यावत् शीतलं न भवति तावत् प्रतीक्षितव्यम् ।
  5. पावर एडाप्टरः बृहत् आकस्मिकं च विद्युत्-उत्थानस्य दुर्बलः भवति ।

ग्राहकेन सह कार्यं कर्तुं केसस्य उपरि बटन् नास्ति । दूरनियन्त्रणस्य उपयोगेन एव आदेशाः दातुं शक्यन्ते ।

मूल्यं Cadena CDT 100

इदं उपसर्गं बजटवर्गे समाविष्टम् अस्ति, तस्य मूल्यं प्रायः ९०० रूबलस्य बराबरं भवति, परन्तु क्रयणस्थानस्य आधारेण किञ्चित् भिन्नं भवितुम् अर्हति अस्य धनस्य कृते उपयोक्ता सरलं उच्चगुणवत्तायुक्तं च ग्राहकं प्राप्नोति यस्य सर्वाणि आवश्यकानि मूलभूतकार्यं भवति ।

Rate article
Add a comment