Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरः

Приставка

Cadena CDT-1753SB सेट्-टॉप्-बॉक्सः एकः विश्वसनीयः टिकाऊ च ग्राहकः अस्ति यः टीवी-पर्दे स्थलीय-अथवा उपग्रह-चैनलस्य दूरदर्शन-संकेतं वादयितुं विनिर्मितः अस्ति यन्त्रं बजटप्रस्तावपङ्क्तौ समाविष्टम् अस्ति, परन्तु भिन्न-भिन्न-सञ्चालन-स्थितौ उच्चगुणवत्तायुक्तं कार्यं प्रदर्शयति । ग्राहकः प्रसारितप्रतिबिम्बस्य ध्वनिस्य च गुणवत्तां वर्धयितुं शक्नोति । एतत् स्थापितानां तत्त्वानां आधुनिकप्रौद्योगिकीनां च साहाय्येन सिद्ध्यति । अङ्कीयसंकेतः यन्त्रे आगत्य सहजतया एनालॉग् संकेते परिणमति । तदनन्तरं यस्मिन् टीवी-पर्दे सेट्-टॉप्-बॉक्स् सम्बद्धं भवति तस्मिन् चित्रं प्रदर्शितं भवति ।
Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरः

DVB-T2 Cadena CDT-1753SB रिसीवरस्य अवलोकनं, कीदृशः सेट्-टॉप्-बॉक्सः, तस्य विशेषता का अस्ति

संकुचिते डिजिटलग्राहके अन्तर्निर्मितं ट्यूनर् अस्ति । मुक्तस्थलीयनालानां विश्वसनीयस्वागतं दातुं पर्याप्तं शक्तिशाली अस्ति । प्रसारणं उच्चावृत्त्या क्रियते, यस्य सकारात्मकः प्रभावः पटले प्रदर्शितस्य ध्वनिस्य, चित्रस्य च गुणवत्तायां भवति । स्वागतपरिधिः प्रसारणगुणवत्ता च एंटीनास्थापनस्थानस्य भूभागस्य च उपरि निर्भरं भवति इति तथ्यं ध्यानं दातव्यम् प्लगिन् इत्यस्य विशेषताः निम्नलिखितरूपेण सन्ति ।

  • संकुचित शरीर।
  • उपशीर्षक समर्थन।
  • दूरपाठ।
  • मातापितृनियन्त्रणम् ।
  • प्रारूपस्य सूक्ष्म-समायोजनम् ।
  • चित्रसमायोजनम् ।
  • विलम्बितं दृश्यम्।
  • निद्रा मोड।
  • इलेक्ट्रॉनिक कार्यक्रम मार्गदर्शक।
  • आधुनिक-वीडियो-स्वरूपस्य प्लेबैकम् ।
  • संगीतं श्रव्यमुद्रणं च वादयन्तु।
  • अन्तर्निर्मितं मीडिया प्लेयर।
  • दूरनियन्त्रणं समाविष्टम् अस्ति ।
  • प्रियचैनलस्य कार्यक्रमस्य च सूचीं रचयन्तु।
  • स्थानान्तरण अभिलेखनम्।

Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरःडिजाइनेन भवन्तः बाह्यड्राइव् सेट्-टॉप्-बॉक्स् मध्ये संयोजयितुं शक्नुवन्ति । तेभ्यः भवान् छायाचित्रं, रिकार्ड् कृतानि भिडियो, चलच्चित्रं च द्रष्टुं शक्नोति, अथवा सूचनां स्थानान्तरयितुं शक्नोति – कार्यक्रमस्य अथवा शो इत्यस्य रिकार्डिङ्ग् इत्यत्र स्थापयितुं शक्नोति। सेट्-टॉप्-बॉक्स् अधिकांशं आधुनिकं विडियो-श्रव्य-स्वरूपं वादयितुं समर्थः अस्ति । केषुचित् सन्दर्भेषु श्रव्यपट्टिकायाः ​​वादने कष्टानि भवितुम् अर्हन्ति, परन्तु एषा समस्या उपयोक्तृभिः दुर्लभतया लक्षिता भवति ।

विनिर्देशाः, रूपम्

DVB-T2 Cadena CDT-1753SB रिसीवरस्य मुख्याः तकनीकीविशेषताः : १.

  • उपकरणप्रकारः – डिजिटलदूरदर्शनट्यूनरः ।
  • दूरनियन्त्रणम् ।
  • तत्र प्रगतिशीलं स्कैन् भवति।
  • विडियो उत्तमगुणवत्तायां द्रष्टुं शक्यते – 1080p पर्यन्तं।

यन्त्रस्य स्वरूपं सर्वाणि मूलभूतआवश्यकतानि पूरयति – संकुचितं, सुरुचिपूर्णं, कस्यापि आन्तरिकविशेषतानां पूरकं कर्तुं समर्थः ।

यतः सेट्-टॉप्-बॉक्सः विद्युत्-सञ्चालितः भवति, अतः निर्मातारः वर्षा-वायु-वज्र-वायु-समये तस्य संचालनं न अनुशंसन्ति । संरचनायाः अतितापनं अनुमन्यते अपि असम्भवम् ।

Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरः

महत्वपूर्णः! शरीरे पटं, अलङ्कारवस्तूनि, नैपकिनं, पुष्पकलशं, जलपात्रं वा न स्थापयन्तु

Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरः
विनिर्देशाः Cadena cdt-1753sb
मानकस्य गल्ल्याः अन्तः संचालनवोल्टेजः 110-240 V भवति एतेषु मूल्येषु कूर्दनस्य सन्दर्भे, एतत्… स्रोतपोषणात् यन्त्रस्य विच्छेदनार्थम् आवश्यकम् अस्ति। यन्त्रस्य कृते स्पन्दनानि न इष्टानि, तथैव ऊर्ध्वतः पातनं च । सेट्-टॉप्-बॉक्सस्य डिजाइन-विशेषताः भवन्तं न केवलं आधुनिकेन सह, अपितु पुरातन-टीवी-माडलेन सह अपि संयोजयितुं शक्नुवन्ति । दूरनियन्त्रणसंवेदकः अग्रे पटले स्थितः अस्ति । प्रोसेसरः अत्यन्तं शक्तिशाली अस्ति, सर्वेषां अनुप्रयोगानाम् कार्याणां च शीघ्रं संचालनं सुनिश्चितं करोति ।

बन्दरगाहाः

ग्राहकस्य समीपे उपकरणस्य आरामदायकप्रयोगाय आवश्यकाः सर्वे निवेशाः सन्ति । भवन्तः कन्सोल् इत्यनेन सह सम्बद्धुं शक्नुवन्ति:

  1. एच् डी एम आई केबल . यदा प्रदर्शितस्य चित्रस्य गुणवत्तायाः उन्नयनस्य आवश्यकता भवति तदा उपयुज्यते । चित्रं संतृप्तिम् आप्नोति, स्पष्टं भवति, वर्णाः उज्ज्वलाः भवन्ति। आधुनिक स्मार्ट टीवी इत्यनेन सह अस्य उपयोगः भवति ।
  2. र॰ स॰ ए॰ _ २. एतत् केबलं स्थापितनियमानुसारं संयोजितं भवितुमर्हति – वर्णानाम् अवलोकनं कृत्वा ।
  3. USB संयोजनम् .

बाह्यड्राइव्, विविधाः फ्लैशड्राइव् च यन्त्रेण सह सहजतया सम्बद्धाः भवन्ति ।
Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरः

उपकरणम्‌

सहायक-किट्-मध्ये निम्नलिखितवस्तूनि सन्ति ।

  • ग्राहक – वायुप्रसारणस्य स्वागतं प्रसारणं च प्रदाति ।
  • दूरनियन्त्रणम् ।
  • कॉर्ड 3RCA-3RCA – 1 pc.
  • बैटरी (दूरस्थनियन्त्रणस्य बैटरी) समुच्चयः 3 A – 2 pcs.
  • 5 V विद्युत आपूर्ति – 1 pc.

यन्त्रस्य निर्देशपुस्तिका, वारण्टी कार्ड् च पेटीयां प्राप्यते । DVB-T2 CADENA CDT-1753SB रिसीवरस्य अवलोकनम्: https://youtu.be/y4XOTXSGFuo

संयोजनं सेटअपं च

यदा प्रथमवारं सेट्-टॉप्-बॉक्सं चालू करोति तदा भवन्तः अवश्यमेव सुनिश्चितं कुर्वन्तु यत् सर्वे रज्जुः सुस्थितौ सन्ति, क्षतिग्रस्ताः च न सन्ति । ततः भवद्भिः यन्त्रं विद्युत्-आउटलेट्-मध्ये प्लग् करणीयम् । मुख्यमेनू टीवी-पर्दे दृश्यते । तस्मिन् विविधानि सेटिङ्ग्-वस्तूनि प्रदर्शितानि भविष्यन्ति । अत्र भवान् वर्तमानसमयं, देशं, क्षेत्रं, भाषां च चित्वा सेट् कर्तुं शक्नोति यस्मिन् सूचनाः अन्ये च उपयोगिनो सूचनाः प्रदर्शिताः भविष्यन्ति ।

Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरः
cadena cdt-1753sb
इत्यनेन सह तारं संयोजयति ततः उपलब्धचैनलस्य अन्वेषणं आरभ्यते । प्रक्रियायां उपयोक्त्रे केवलं दूरनियन्त्रणे पुष्टिकरणं दबावितुं आवश्यकं भविष्यति, शेषं स्वयमेव भवति । स्कैनिङ्गवेगः द्रुतगतिः भवति ।
Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरः
तारचित्रम्

अवधानम्‌! यदि ग्राहकेन चालितं सक्रियं एंटीना यन्त्रस्य संचालनाय उपयुज्यते तर्हि चैनल्-अन्वेषणात् पूर्वं तस्मै विद्युत्-आपूर्तिं चालू कर्तुं आवश्यकम् क्रिया मेनूमध्ये, एंटीना विभागे अवश्यं कर्तव्या।

चैनल् अन्वेषणं अन्ये च सर्वाणि सेटिङ्ग्स् सम्पन्नं कृत्वा, कृतानि परिवर्तनानि स्मर्तुं भवद्भिः सेट्-टॉप्-बॉक्स् आवश्यकम् । यदि एतत् न क्रियते, तर्हि यदा भवन्तः पुनः चालू कुर्वन्ति तदा सर्वे दत्तांशाः नष्टाः भविष्यन्ति, सेटिङ्ग् पुनः कर्तव्यं भविष्यति । स्मर्तुं केवलं रिमोट् कण्ट्रोल् इत्यत्र OK बटन् नुदितव्यम् । डिजिटल रिसीवरं संयोजयितुं सेटअपं च कर्तुं निर्देशाः Cadena CDT-1753SB – रूसीभाषायां मैनुअल् डाउनलोड् कुर्वन्तु डाउनलोड्: Cadena CDT-1753SB

फर्मवेयर

वर्तमानं संस्थापयन्तु कारखानस्य एकस्य स्थाने, यत् प्रथमशक्ति-अप-समये यन्त्रे वर्तते, यन्त्रस्य सम्यक् संचालनाय फर्मवेयर-संस्करणस्य आवश्यकता भविष्यति उपलब्धस्य फर्मवेयरस्य विषये सूचना तत्सम्बद्धे मेनू-वस्तुषु द्रष्टुं शक्यते । दूरनियन्त्रणबटनस्य उपयोगेन उद्घाटितखण्डे गन्तुं अधिकं सुलभं भवति । सेट्-टॉप्-बॉक्सस्य निर्मातुः आधिकारिकजालस्थले प्रयुक्तस्य प्रचालनतन्त्रस्य कृते विमोचितं नवीनतमं फर्मवेयरसंस्करणं प्रस्तुतं भवति । भवान् http://cadena.pro/poleznoe_po.html इत्यत्र ग्राहकस्य नवीनतमं कार्यं वर्तमानं च अद्यतनं डाउनलोड् कर्तुं शक्नोति, यत्र भवान् Cadena CDT-1753SB इत्यस्य फ्लैशं कथं करणीयम् इति अपि ज्ञातुं शक्नोति – निर्देशः रूसीभाषायां संलग्नः अस्ति
Cadena CDT-1753SB रिसीवरस्य अवलोकनम्: संयोजनं, विन्यासः, फर्मवेयरः

शीतलनम्

क्रयणार्थं वायुप्रवाहार्थं अतिरिक्तसाधनानाम् आवश्यकता नास्ति । मुख्यं शीतलन-एककं यन्त्र-प्रकरणे निर्मितम् अस्ति । यदि कक्षः अतितप्तः अस्ति तर्हि भवन्तः कन्सोल् इत्यस्य पार्श्वे व्यजनं स्थापयितुं शक्नुवन्ति । संरचनायां आरोहणस्य आवश्यकतां विना प्रकरणं पर्याप्तरूपेण शीतलं कर्तुं साहाय्यं करिष्यति।

समस्याः समाधानं च

उपयोक्तारः अनेकाः मुख्याः समस्याः चिनोति ये सेट्-टॉप्-बॉक्सस्य संचालनकाले सम्मुखीभवितुं शक्नुवन्ति:

  1. कोऽपि संकेतः नास्ति – पर्दायां कोऽपि मेनू वा चैनल् वा न प्रदर्श्यते । अस्याः स्थितिः मुख्यकारणं टीवी-ट्यूनरस्य विकारः भवितुम् अर्हति । तदतिरिक्तं केबलसंयोजनस्य गुणवत्तां विश्वसनीयतां च परीक्षितुं अनुशंसितम् । प्रायः शिथिलाः रज्जुः अथवा एंटीनाताराः एव समस्यां जनयन्ति । प्रदातुः पार्श्वे यत् तान्त्रिककार्यं भवति तस्मिन् काले अपि संकेतः अनुपस्थितः भवितुम् अर्हति । उपयोक्ता सन्देशं प्राप्नुयात्।
  2. हस्तनियन्त्रणात् दूरनियन्त्रणात् वा आदेशानां प्रति उपकरणात् प्रतिक्रिया नास्ति | प्रथमे सन्दर्भे भवद्भिः सेवायाः सम्पर्कः करणीयः । द्वितीयसमस्यायाः नियमितरूपेण बैटरीप्रतिस्थापनस्य आवश्यकता भवितुम् अर्हति । प्रत्येकस्मिन् प्रकरणे गम्भीराः दोषाः केवलं सेवाकेन्द्रे एव समाधानं प्राप्नुवन्ति ।
  3. उपयोक्त्रे टीवीचैनलस्य स्वचालितं अन्वेषणं उपलब्धं नास्ति – संस्थापितः ग्राहकः संस्थापनार्थं प्रदत्तसूचौ तान् न पश्यति । एवं सति भवद्भिः पश्यितव्यं यत् उपकरणस्य संचालनाय आवश्यकाः सर्वे ताराः सम्यक् संयोजिताः सन्ति वा इति ।

सेट्-टॉप्-बॉक्स-प्रणाल्यां एव समस्याभिः अपि दोषः भवितुम् अर्हति । समाधानार्थं फर्मवेयरस्य पुनः आरम्भस्य अथवा पुनः संस्थापनस्य (अद्यतनीकरणस्य) आवश्यकता भविष्यति ।

ग्राहकस्य पक्षपाताः

सेट्-टॉप-बॉक्सस्य लाभाः : संकुचितता, सेटअपस्य सुगमता, समस्यानां दोषाणां च न्यूनतमसंख्या, रूसीभाषायाः पूर्णसमर्थनं, विविधकार्यक्षमतानां च उपस्थितिः। उत्तमः ध्वनिः चित्रगुणवत्ता च, तथैव मातापितृनियन्त्रणं च यन्त्रं एनालॉग् इत्यस्मात् भेदं करोति । विपक्षः : संस्थापितं फर्मवेयरं अद्यतनीकर्तुं समस्याः भवितुम् अर्हन्ति । 4K चित्रगुणवत्ता समर्थिता नास्ति ।

Rate article
Add a comment