Cadena CDT 1791SB इति सेट्-टॉप्-बॉक्स् अस्ति यत् उच्चपरिभाषा-स्थलीय-दूरदर्शनं प्राप्तुं डिजाइनं कृतम् अस्ति । यन्त्रं कृष्णवर्णीयस्य प्लास्टिकस्य प्रकरणस्य अन्तः स्थापितं भवति ।ग्राहकः अनेकविधेषु कार्यं कर्तुं शक्नोति: स्थलीयः अथवा डिजिटलदूरदर्शनग्राहकः, श्रव्यः अथवा वीडियोप्लेयरः, प्रसारण-अभिलेखनम् । उपयोक्तारः ग्राहकस्य गुणवत्तां विश्वसनीयतां च लक्षयन्ति ।
विनिर्देश Cadena CDT 1791SB, उपस्थिति
यन्त्रं संकुचितं कृष्णपेटी इव दृश्यते । अस्य लक्षणं निम्नलिखितम् अस्ति ।
- MSD7T प्रोसेसरः कार्याय उपयुज्यते ।
- विडियो, श्रव्यसंकेतानां प्रसारणार्थं HDMI, RCA च संयोजकाः सन्ति ।
- 1080p पर्यन्तं गुणवत्तायुक्तानि विडियो द्रष्टुं शक्नुवन्ति।
- अधिकांशं लोकप्रियं विडियो तथा श्रव्यसञ्चिकास्वरूपं समर्थयति ।
विद्युत् आपूर्तिः 5V तथा 1.5A वितरणे समाविष्टेन एडाप्टरेन प्रदत्ता भवति ।
बन्दरगाहाः
अग्रे पार्श्वे त्रीणि बटनानि सन्ति । सुदूरवामभागे यः अस्ति सः ग्राहकस्य चालू वा निष्क्रियीकरणाय वा अस्ति । अन्ये द्वे चैनल् स्विचिंग् बटन् स्तः । [caption id="संलग्नक_7510" align="संरेखक" चौड़ाई="735"] स्वयमेव अन्वेषणस्य उपयोगं अपि कर्तुं शक्नुवन्ति । परन्तु टीवीचैनलस्य विश्वसनीयस्वागतस्य क्षेत्रे सर्वाधिकं प्रभावी भविष्यति। यदि उपयोक्ता तस्मात् बहिः अस्ति तर्हि हस्तसन्धानस्य साहाय्येन सः एतां प्रक्रियां अधिकतया कर्तुं शक्नोति । सेटअप करणसमये भवता समयः सेट् कर्तव्यः । भविष्ये उपयोक्तृनिर्धारित-अल्गोरिदम्-अनुसारं संचरणस्य अभिलेखनं सम्भवति । एतेन भवन्तः अधिकसुलभसमये द्रष्टुं शक्नुवन्ति । [caption id="attachment_7531" align="aligncenter" width="577"]पार्श्वे USB 2.0 संयोजकः अस्ति । यदि भवान् USB फ्लैशड्राइव् अथवा बाह्यहार्डड्राइव् अथवा तस्मिन् रिकार्ड् कृतानि विडियो अथवा श्रव्यसञ्चिकाः संयोजयति तर्हि प्रश्ने यन्त्रं प्लेयररूपेण उपयोक्तुं शक्यते ।
किट् मध्ये सर्वं संयोजयितुं अस्ति [/ caption] तदनन्तरं रिमोट् कण्ट्रोल् इत्यत्र Menu बटन् नुदन्तु । फलतः भवन्तः मुख्यमेनू द्रक्ष्यन्ति । अत्र भवन्तः अनेकाः विभागाः प्राप्तुं शक्नुवन्ति । चैनल् सम्पादके भवन्तः तान् अन्वेष्टुं, लक्षणं परिवर्तयितुं वा अन्यसङ्ख्याः निर्दिष्टुं वा शक्नुवन्ति । टीवी-मार्गदर्शिकाभिः कार्यक्रममार्गदर्शकैः सह परिचयः भवति । अन्ये अपि खण्डाः सन्ति । टीवी-प्रदर्शनानि द्रष्टुं भवद्भिः उपलब्धानि चैनलानि अन्वेष्टव्यानि । एतत् कर्तुं भवद्भिः कार्यक्रमसम्पादकं उद्घाटयितुं आवश्यकम् । अत्र भवद्भ्यः स्वचालितं वा हस्तचलितं वा अन्वेषणं, देशसूचनं, तथैव एंटीनाप्रवर्धकं चालू कर्तुं क्षमता च अस्ति ।
अत्र भवन्तः मैनुअल् अन्वेषणस्य उपयोगं कर्तुं शक्नुवन्ति । तत्सम्बद्धपृष्ठं गत्वा निम्नलिखितविकल्पैः सह मेनू उद्घाट्यते ।
Cadena set-top box इत्यत्र channels इत्यस्य अन्वेषणम् [/ caption] स्तरः गुणवत्ता च संबद्धस्य एंटीना इत्यस्य स्थानेन निर्धारितं भवति । एतत् अवश्यमेव समायोजितव्यं यत् एते मापदण्डाः उच्चगुणवत्तायुक्तं प्रदर्शनं प्रदास्यन्ति । एतत् कर्तुं इष्टस्थाने स्थापयित्वा ५ सेकेण्ड् यावत् प्रतीक्षते । तदनन्तरं भवन्तः संकेतस्य लक्षणं द्रष्टुं शक्नुवन्ति । यदि ते अपर्याप्ताः सन्ति तर्हि भवद्भिः एंटीनायाः स्थानं परिवर्त्य पुनः परीक्षणं करणीयम् । आवश्यके सति एतत् कर्म बहुवारं पुनः पुनः क्रियते । एंटीना सम्यक् स्थापनानन्तरं प्रवेशस्य पुष्टिं कुर्वन्तु । तदनन्तरं अस्मिन् मल्टिप्लेक्स मध्ये समाविष्टाः १० चैनल्स् चयनिताः भविष्यन्ति । तेषां सूची यस्मिन् पृष्ठे उद्घाट्यते तस्मिन् सूचितं भविष्यति। द्वितीयः बहुविधः अपि तथैव स्थापितः भवति । अस्मिन् सन्दर्भे भवद्भिः तस्य लक्षणं निर्दिष्टव्यं भविष्यति: आवृत्तिः, बैण्डविड्थः च ।
दूरस्थनियन्त्रणबटन
डिजिटल रिसीवर फर्मवेयर
उपयोक्ता ग्राहकस्य यथासम्भवं कुशलतापूर्वकं उपयोगं कर्तुं नियमितरूपेण सॉफ्टवेयरं अद्यतनं कर्तव्यम् । एतत् कर्तुं भवद्भिः निर्मातुः जालपुटं गत्वा नूतनं फर्मवेयरं पश्यितव्यम् । भवद्भिः तत् स्वसङ्गणके डाउनलोड् कर्तव्यं, ततः USB फ्लैशड्राइव् प्रति प्रतिलिखितव्यम् । इदं सेट्-टॉप्-बॉक्स्-सङ्गणकेन सह सम्बद्धं भवति, ततः मेन्यू-मध्ये अपडेट् आरभ्यते । उपकरणस्य समाप्तेः पूर्वं भवन्तः उपकरणं निष्क्रियं कर्तुं न शक्नुवन्ति। प्रक्रिया समाप्तस्य अनन्तरं भवन्तः टीवीं द्रष्टुं निरन्तरं शक्नुवन्ति।Cadena CDT 1791SB रिसीवरस्य वर्तमानं फर्मवेयरं आधिकारिकजालस्थलात् http://cadena.pro/poleznoe_po.html इत्यस्मात् डाउनलोड् कर्तुं शक्यते
शीतलनम्
अधः वायुप्रवाहार्थं बहवः लघुच्छिद्राः सन्ति । यन्त्रं चतुर्णां पादौ तिष्ठति, ये तलभागं किञ्चित् उन्नतयन्ति, येन अन्तः वायुः प्रविशति । उपरितनावरणे, पार्श्वेद्वये च वायुप्रवाहस्य छिद्राणि अपि सन्ति ।
समस्याः समाधानं च
कदाचित् संयोजयन् उपयोक्ता समस्यानां सम्मुखीभवति । एतादृशाः परिस्थितयः निम्नलिखितरूपेण सर्वाधिकं सम्भाव्यन्ते ।
- If there is no image , भवद्भिः सुनिश्चितं कर्तव्यं यत् उपकरणं जालपुटेन सह सम्बद्धम् अस्ति । कदाचित् सेटिङ्ग्स् मध्ये संकेतस्रोतस्य अशुद्धचयनस्य परिणामः एतत् भवति । यदि एतत् पैरामीटर् सम्यक् क्रियते तर्हि समस्या अन्तर्धानं भवति ।
- When the image crumbles and loses clarity , एतत् तथ्यं यत् दुर्बलः संकेतः प्राप्यते । एतत् एंटीना-संरेखणस्य अशुद्धस्य अथवा संयोजनकेबलस्य क्षतिस्य कारणेन भवितुम् अर्हति ।
- If it is not possible to start delayed recording of TV programs , तर्हि सम्भाव्यकारणं तत्सम्बद्धे स्लॉट् मध्ये फ्लैशड्राइवस्य अभावः अस्ति।
कदाचित् दूरनियन्त्रणस्य प्रतिक्रियां दातुं कन्सोल् स्थगयति । यदा बैटरी क्षीणा भवति तदा एतत् सम्भवति । एवं सति तेषां प्रतिस्थापनस्य आवश्यकता वर्तते ।
लाभाः हानिः च
उपसर्गस्य उपयोगं कुर्वन् उपयोक्ता निम्नलिखितलाभाः प्राप्स्यति ।
- एतत् प्रतिरूपं उच्चगुणवत्तायाः विश्वसनीयतायाः च कृते प्रसिद्धम् अस्ति ।
- यन्त्रस्य संकुचितं शरीरं भवति यत् दूरदर्शनग्राहकस्य समीपे सुविधापूर्वकं स्थापयितुं शक्यते ।
- उच्चगुणवत्तायां दूरदर्शनकार्यक्रमस्य दर्शनं प्रदाति।
- समयसूचनानुसारं टीवीकार्यक्रमस्य रिकार्डिङ्गं प्रदत्तम् अस्ति। एतत् कर्तुं भवद्भिः USB flash drive इत्येतत् USB input इत्यनेन सह संयोजयितुं आवश्यकम् ।
- ग्राहकस्य उच्चगुणवत्तायुक्तं वायुप्रवाहं भवति, यत् दीर्घकालीननिरन्तरकार्यस्य सन्दर्भे अपि अतितापनं निवारयति ।
- ग्राहक-अन्तरफलकस्य सरलता स्पष्टता च लक्षिता अस्ति ।
- यन्त्रस्य किफायती व्ययः।
उपयोगं कुर्वन् भवद्भिः निम्नलिखितदोषाणां उपस्थितिः विचारणीया ।
- अत्र अन्तः निर्मितः WiFi एडाप्टरः नास्ति ।
- किट् मध्ये एच् डी एम आई केबल् न समाविष्टम्, यद्यपि आधुनिकटीवी मॉडल् मध्ये एतादृशं अन्तरफलकं प्रायः उपयुज्यते ।
Cadena CDT 1791SB रिसीवरस्य अवलोकनम्: https://youtu.be/jRj1vIthWYs अयं रिसीवरः गुणवत्तायाः विश्वसनीयतायाः च सह बजटव्ययस्य संयोजनं करोति ।