आधुनिकप्रौद्योगिकीसमाधानेन एकस्य यन्त्रस्य उपयोगेन एकदा एव अनेकसमस्यानां समाधानं कर्तुं शक्यते । बहुकार्यात्मकं जटिलं CADENA UMK-587 (उन्नतप्रयोक्तृषु UMKA) आरामदायकं तकनीकीरूपेण च परिपूर्णं स्थानं निर्मातुं सक्षमदृष्टिकोणस्य उदाहरणम् अस्तियन्त्रस्य क्षमता सङ्गणकं, उपग्रहग्राहकं, माध्यमसङ्कुलं, सेट्-टॉप्-बॉक्सं, विविधानि गृहस्वचालनमॉड्यूलानि च सामान्यजालरूपेण संयोजयितुं – स्मार्टगृहं निर्मातुं – उद्दिश्यते उपकरणानां सुरक्षाप्रणालीनां च समूहे समाविष्टम् । परिसरस्य स्थापना मुख्यलक्ष्यं प्राप्तुं शक्नोति – प्रणाल्याः सर्वेषां तत्त्वानां सेवायाः व्ययस्य न्यूनीकरणम् । उत्पादकतावृद्धिः तु तद्विपरीतम्, प्रत्येकस्य यन्त्रस्य गुणवत्तायाः सह वर्धते । तस्मात् अधिकतमं लाभं प्राप्तुं तान्त्रिकविशिष्टतानां सावधानीपूर्वकं अध्ययनं करणीयम्, प्रणाल्याः पक्षपातानाम् अवलोकनं करणीयम् उपकरणक्रयणं स्थापनं च पूर्वं सम्भाव्यसमस्याः, तेषां समाधानस्य उपायाः च विचारणीयाः ।

Cadena UMK-587 प्रणाल्यां किं समाविष्टम् अस्ति: विन्यासः
अस्य प्रणाल्याः हृदये एण्ड्रॉयड्-प्रचालनतन्त्रे चालितः सङ्गणकः अस्ति । तदतिरिक्तं सेवा-एककं स्थापितं भवति, यत् अलार्म-सुरक्षा-कार्ययोः उत्तरदायी भवति । विन्यासे अन्तर्भवति : १.
- आधुनिकः उत्पादकः च Amlogic S805 प्रोसेसरः (स्मृतिक्षमता 1 GB अस्ति)।
- विडियो नियंत्रक माली-450MP।
- फ्लैश ड्राइव् (स्मृतिक्षमता ५ जीबी अस्ति)।
प्रोसेसरस्य ४ कोराः सन्ति, १.५ गीगाहर्ट्ज आवृत्तिः च अस्ति । कृपया ज्ञातव्यं यत् मानकरूपेण व्यजनं नास्ति। विशेषता : गहनप्रयोगेन अपि प्रणाल्याः अतितापनं न भवति ।
यथा कार्यप्रदर्शनस्य न्यूनता न भवति तदर्थं प्राकृतिकवायुप्रवाहार्थं वायुप्रवेशं अवरुद्ध्य न शस्यते ।
प्रणाल्यां तारयुक्तः संजाल-एडाप्टरः अन्तर्भवति । किट् मध्ये वायरलेस् नियन्त्रकम् अपि अस्ति । मनसि धारयतु यत् स्थिरं निर्बाधं च कार्यं कर्तुं Wi-Fi इत्यनेन सह नित्यं संयोजनस्य आवश्यकता भवति । अत्र एकः विशेषः स्लॉट् अन्तर्भवति यस्मिन् मेमोरी कार्ड्स् micro SD प्रारूपेण सम्मिलिताः भवन्ति । अतिरिक्तसंयोजकाः – USB 2.0 कृते। विन्यासः कल्पयति यत् तेषां उपयोगः विभिन्नैः निवेशयन्त्रैः अथवा बाह्यड्राइवैः सह संयोजयितुं भवति । HDMI कृते संयोजकः अस्ति । तारस्य उपयोगेन भवान् उच्चगुणवत्तायां कार्यक्रमान् चलच्चित्रं च द्रष्टुं प्रणालीं टीवी-सङ्गणकेन सह संयोजयितुं शक्नोति । अपि च टीवी-कार्यं कार्यान्वितुं DVB-T2 ट्यूनरस्य उपयोगः भवति । सुरक्षायाः उत्तरदायी खण्डः विशेषसुरक्षासंवेदकैः सुसज्जितः भवति । ते अत्यन्तं संवेदनशीलाः भवन्ति, तत्क्षणमेव कार्यं कुर्वन्ति च। विन्यासः नियन्त्रणानां, इनपुट्-आउटपुट् पोर्ट् इत्यस्य च उपस्थितिं गृह्णाति । इवेण्ट् सूचनाः उपयोक्त्रे प्रेष्यन्ते । सन्देशान् प्रेषयितुं भवद्भिः प्रणालीं द्वितीयपीढीयाः GSM संजालैः सह संयोजयितुं आवश्यकं भविष्यति । संचालन आवृत्ति – 900/1800/1900 मेगाहर्ट्ज। अन्तर्जालसूचनाः न प्राप्यन्ते। केवलं SMS अथवा MMS इत्यस्य रूपं चिन्वितुं शक्नुवन्ति। सायरनं संयोजयितुं भवतः तारयुक्तं अन्तर्जालसंयोजनं आवश्यकम् । कार्यकरणं ४३३ मेगाहर्ट्जस्य परिधिमध्ये भवति । उपकरणविनिर्देशाः:
- रैम – १ जीबी ।
- अन्तर्निर्मितस्मृतिः – ८ जीबी ।
- ओएस – एण्ड्रॉयड् ४.४.
- डिजिटल ट्यूनर – अन्तर्निर्मित।
- बाह्य एंटीना – 3 pcs.
- वायरलेस् डाटा ट्रांसफर रेट् – ३०० एमबीपीएस पर्यन्तम्
- आरएफ मॉड्यूलेटर – अन्तर्निर्मित।
- USB 2.0 – 2 pcs.
निर्माण देश – चीन।
संवेदकाः
मूलभूतविन्यासे वायरलेस् संवेदकाः (2 pcs) सन्ति । ते भवन्तं खिडकीद्वाराणि च उद्घाटयितुं शक्नुवन्ति। गतिसंवेदकं (इदं बृहत्तरम्) प्रवर्तयति स्म । शरीरं श्वेतप्लास्टिकेन निर्मितम् अस्ति । स्थापना गृहे एव भवति । बैटरी-सूचकाः सन्ति ।
बन्दरगाहाः
अन्ते यत् वामे स्थितम् अस्ति, तत्र USB 2.0 (2 pcs) कृते पोर्ट् अस्ति, तथैव micro SDHC प्रारूपेण मेमोरी कार्ड् कृते स्लॉट् अस्ति । तदतिरिक्तं Micro-USB OTG इति सेवा प्रदत्ता अस्ति । सिस्टम् सेटिङ्ग्स् पुनः स्थापयितुं गुप्तं बटन् अस्ति । फर्मवेयर अपडेट् कर्तुं अपि अस्य उपयोगः भवति । पोर्ट् मध्ये ध्वनिनिर्गमः, सायरन म्यूट् बटन्, स्विच् च सन्ति । सेवासंयोजकस्य अपि उपयोगं कर्तुं शक्नुवन्ति ।
बहुकार्यात्मक जटिल Cadena UMK-587 का सम्पूर्ण सेट
मानकसाधनं प्रस्तुतं भवति : १.
- व्यवस्था।
- एंटीना-समूहः ।
- दूरनियन्त्रणम् ।
- संवेदकाः ।
- केबलानां समुच्चयः ।
- सायरन।
- कीचेन (शस्त्रीकरणं निरस्त्रीकरणं च)।
- विद्युत् आपूर्ति।

Cadena UMK-587 – रूसीभाषायां निर्देशाः – संयोजनं विन्यस्तं च
Cadena UMK-587 इत्यस्य संचालनार्थं संवेदकानां समुच्चयेन सह सज्जीकरणार्थं भवद्भिः सेटिंग्स् करणीयम् । निर्देशः यथा- १.
- एंटीनाः शरीरे संलग्नं कुर्वन्तु।
- यन्त्रं टीवी-सङ्गणकेन सह संयोजयन्तु (अस्य कृते 3RCA अथवा HDMI केबलस्य उपयोगं कुर्वन्तु)।
- परिसरं प्लगं कुर्वन्तु।
- टीवी-पर्दे अनुशंसानाम् अनुसारं समायोजनं कुर्वन्तु।
तदनन्तरं भवन्तः सुरक्षाखण्डस्य स्थापनां आरभुं शक्नुवन्ति । एतदर्थं निम्नलिखितक्रियाः क्रियन्ते ।
- यन्त्रं चालू कुर्वन्तु।
- संवेदकाः उद्घाटयन्तु।
- बैटरी (अन्तर्भूतम्) स्थापयन्तु।
- स्लॉट् मध्ये सिमकार्डं निवेशयन्तु।
- मेनू प्रति गच्छन्तु।
- गुप्तशब्दं 000000 प्रविष्टं कुर्वन्तु।
- SMS तथा MMS सङ्ख्याः (उपयोक्तुः अनुरोधेन प्रेषिताः) प्रविशन्तु ।
तदनन्तरं, भवद्भिः विन्यस्तुं संवेदकं चिन्वितव्यम् । तस्य समन्वयं कुरुत। स्क्रीन् मध्ये क्रियायुक्तयः दृश्यन्ते । सेटअपस्य अन्ते भवन्तः सूचनायै सङ्ख्यां योजयितुं प्रवृत्ताः भविष्यन्ति (क्रिया मेन्यू, विभागे – सम्पर्काः) भवन्ति । तदतिरिक्तं भवद्भिः माइक्रोफोन्, स्पीकर च प्रणाल्या सह संयोजयितुं आवश्यकम् ।

रुचिकरम्! मोबाईलफोनसङ्ख्या मानकस्वरूपेण प्रविष्टा भवति । यथा- +7 (XXX)xxx-xxx-xxx.
संवेदकानां समुच्चयेन सह Cadena UMK 587 परिसरः – स्मार्टगृहस्य संभावनानां अवलोकनम्: https://youtu.be/6e1pdYeBoC0
सुरक्षाप्रणालीपरिदृश्ये कार्यं कुर्वन्
केषुचित् सन्दर्भेषु अस्य कृते परिसरः क्रियते । सूचकाः दृश्यसूचनायाः मुख्यतत्त्वं भवन्ति । प्रथमं जीएसएम इति । जालपुटे सफलपञ्जीकरणस्य सन्दर्भे अथवा वित्तीय-अवरोधस्य सन्दर्भे (यदि खाते धनं समाप्तम् अस्ति) तत् ज्वलति । द्वितीयः एस.एम.एस. यदा उपयोक्ता सन्देशं प्राप्नोति तदा तत् ज्वलति । अन्यः सूचकः पीवीआर अस्ति । एतेन कॅमेराणां स्थितिः निर्धारिता भवति । ताला एलईडी: .
- न प्रज्वलितः – न रक्षणम्।
- Lit – सुरक्षाकार्यं सक्षमम् अस्ति ।
- निमिषः – भवनपरिधिसंरक्षणकार्यं सक्षमम् अस्ति ।
प्रत्येकं संवेदकानां प्रवर्तने Alarm LED चालू भवति । SD LED केवलं तदा प्रकाशते यदा स्लॉट् मध्ये मेमोरी कार्ड् प्रविष्टं भवति । एकान्ते अलार्म-एककं २ सुरक्षा-विधानानि समर्थयति । रेडियो दूरनियन्त्रणस्य उपयोगेन “home” अथवा “perimeter” इति विकल्पं चिन्वितुं शक्नुवन्ति । अन्यः विकल्पः अनुप्रयोगे स्मार्टफोनतः नियन्त्रणं भवति (मोबाइल-अनुप्रयोगः भवन्तं मोड् परिवर्तयितुं न अनुमन्यते, केवलं तान् सम्यक् करोति) ।

- सायरन सक्रियण।
- एस एम एस अथवा एम एम एस द्वारा सूचना।
- विडियो / फोटो रिकॉर्डिंग।
- फोटो प्रेषयन्।
सायरनः निरन्तरं कार्यं करिष्यति इति अवश्यं ग्रहीतव्यम्। केसस्य उपरि “Reset” इति बटनं नुत्वा इदं स्वहस्तेन निष्क्रियं भवति । परिधिरक्षणस्य सन्दर्भे – कीलशृङ्खलायां। भवन्तः मोबाईल एप् मध्ये दूरस्थप्रवेशविकल्पं सेट् कर्तुं शक्नुवन्ति। एण्ड्रॉयड् कृते स्मार्ट होम कण्ट्रोल् एप्लिकेशनं CADENA UMK-587 इत्यस्य माध्यमेन http://www.cadena.pro/poleznoe_po.html इत्यत्र डाउनलोड् कुर्वन्तु
Extender Script इत्यस्मिन् कार्यं कुर्वन्
एतदर्थं अनुप्रयोगे अनेके विन्यासविकल्पाः सन्ति । डिजिटल ट्यूनर् DVB-T2 मानकं समर्थयति । एतेन मानकप्रसारणं क्रीडितुं शक्यते । कार्याय पूर्वस्थापितः कार्यक्रमः उपयुज्यते । तत्र चैनल अन्वेषणकार्यं, सूचनां द्रष्टुं, अभिलेखनं, विरामं, मातापितृनियन्त्रणं च अस्ति । सर्वे लोकप्रियाः क्रीडकाः स्थापिताः सन्ति । तत्र यूट्यूब-क्लायन्ट् अस्ति ।
एण्ड्रॉयड् इत्यस्मिन् कार्यं कुर्वन्
एतत् कार्यं आरभ्य भवद्भिः टीवी चालू कृत्वा विशेषप्रक्षेपकं प्रति गन्तव्यम् । अत्र भवन्तः विविधानि क्रियाणि कर्तुं शक्नुवन्ति, तिथिं समयं च सेट् कर्तुं शक्नुवन्ति ।
फर्मवेयर
एण्ड्रॉयड् ४.४.२ फर्मवेयर संस्करणं बहुकार्यात्मकसङ्कुलस्य कृते उपयुक्तम् अस्ति । एतत् भवन्तं: सुरक्षाप्रणालीं विन्यस्तुं, छायाचित्रं, विडियो च द्रष्टुं, सञ्चिकाप्रबन्धकं, प्रणालीसेटिंग्स् च प्रबन्धयितुं च शक्नोति । भवन्तः अनुप्रयोगानाम् एकां सूचीं निर्माय परिसरेण सह अन्तरक्रियायाः त्वरिततायै तेषां उपयोगं कर्तुं शक्नुवन्ति । CADENA UMK-587 इत्यस्य अद्यतनं http://www.cadena.pro/poleznoe_po.html इत्यत्र डाउनलोड् कृत्वा संस्थापयन्तु
शीतलनम्
पुटस्य विशेषशीतलीकरणं नास्ति । अतिरिक्तरूपेण (वैकल्पिकम्) संस्थापनं करणीयम् भविष्यति ।
समस्याः समाधानं च
मुख्यसमस्या फर्मवेयरस्य निर्वहनप्रक्रियायां (विद्यमानस्य अद्यतनीकरणे) त्रुटिः अस्ति । अस्मिन् सन्दर्भे भवद्भिः पैरामीटर्स् पुनः सेट् कर्तव्यं भविष्यति, परिवर्तनार्थं उपयुक्तं विकल्पं चिनोतु । ततः फर्मवेयर संस्थापनप्रक्रियाम् पुनः कुर्वन्तु । आधिकारिकजालस्थले वर्तमानसंस्करणं चिन्वन्तु इति अनुशंसितम् । यदि श्रव्य-वीडियो-प्रवाहयोः विसंगतिः समस्या अस्ति, तर्हि भवन्तः सेटिङ्ग्स् कारखाना-सेटिंग्-मध्ये पुनः सेट् कुर्वन्तु, ततः स्वचालित-मोड्-मध्ये पुनः अन्वेषणं कुर्वन्तु ।
लाभाः हानिः च
सकारात्मकपक्षः : उपकरणस्य संकुचितता, कार्याणां क्षमतायाश्च विस्तृतश्रेणी, सुरक्षाविधिः (गृहं, परिधिः, २४ घण्टाः), एकः तुल्यसरलः सेटअपप्रक्रिया तत्र रिकार्डिङ्ग् विकल्पः अस्ति । डिजाइनः आधुनिकः अस्ति । विपक्षः – एण्ड्रॉयड् संस्करणं पुरातनम् अस्ति । अनुप्रयोगानाम् अद्यतनीकरणे सुरक्षाव्यवस्थायाः च समस्याः भवितुम् अर्हन्ति ।