डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्

Приставка

Denn DDT121 – कीदृशः उपसर्गः, तस्य किं विशेषता ?
DVB-T तथा DVB-T2डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्इत्येतयोः कृते एषः बजट् डिजिटल सेट्-टॉप् बॉक्स् न केवलं नूतनैः सह, अपितु पुरातनैः टीवीभिः सह अपि कार्यं कर्तुं शक्नोति । उत्तरेण सह सम्बद्धं कर्तुं ट्युलिप् केबल् अस्ति । ग्राहकः अन्तर्जालसङ्गणकेन सह कार्यं कर्तुं शक्नोति, यद्यपि USB संयोजकेन सह WiFi एडाप्टरः सम्बद्धः अस्ति, यत् पृथक् क्रेतुं शक्यते ।

विनिर्देशाः रूपं च

उपसर्गः भवतः हस्ततलात् लघुः लघुः कृष्णः पेटी अस्ति । अस्य परिमाणं ९०x२०x६० मि.मी., तस्य भारः च ७० ग्रामः अस्ति ।अस्य सह कार्यं कर्तुं दूरनियन्त्रणस्य उपयोगः भवति । अस्य निम्नलिखितबटनानि सन्ति ।

  1. मेनू प्रति चालू, निष्क्रियं, गमनार्थं बटन्स् ।
  2. डिजिटल, चैनल्स् स्विच् कर्तुं विनिर्मितम्।
  3. विभिन्नाः कार्यकुंजीः।

अत्र देशीयः WiFi एडाप्टरः नास्ति, परन्तु एतत् समाधातुं भवान् USB पोर्ट् मध्ये बाह्य एडाप्टरं संयोजयितुं शक्नोति । सेट्-टॉप्-बॉक्स् AvaiLink AVL1509C विडियो प्रोसेसर इत्यस्य उपयोगं करोति । अस्य उपयोगः बजट्-डीवीबी-टी२-ट्यूनर्-मध्ये सामान्यः अस्ति । 1080p दृश्यगुणवत्ता उपलब्धा।

बन्दरगाहाः

अत्र निम्नलिखित-पोर्ट्-स्थानानि उपयुज्यन्ते ।

  1. यन्त्रे द्वौ USB संयोजकौ यन्त्रस्य विभिन्नेषु पार्श्वेषु स्थितौ स्तः ।
  2. एंटीना-संयोजनार्थं निवेशः अस्ति ।
  3. एच् डी एम आई पोर्ट् आधुनिकटीवीभिः सह कार्यं कर्तुं डिजाइनं कृतम् अस्ति ।
  4. एवी आउटपुट् पुरातनटीवीभिः सह सम्बद्धं कर्तुं डिजाइनं कृतम् अस्ति ।

पावर एडाप्टर् संयोजयितुं संयोजकः अपि अस्ति ।
डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्

उपकरणम्‌

टीवी-कृते सेट्-टॉप्-बॉक्स् निम्नलिखितविन्यासेन सह आपूर्तिः भवति ।

  1. यन्त्रमेव । ग्राहकः लघुः भवति यत् भवतः हस्ततलस्य मध्ये उपयुक्तः भवति ।
  2. दूरनियन्त्रणम् ।
  3. उपयोक्तृपुस्तिका।
  4. किट् मध्ये एकः पावर एडाप्टरः अन्तर्भवति यः 5V तथा 2A कृते रेटेड् अस्ति ।
  5. तत्र “Tulip” इति विडियो केबलप्रकारः अस्ति । पुरातनटीवीभिः सह सम्बद्धतायै अस्य उपयोगः भवति ।

एतत् सर्वं सुव्यवस्थिते लघुपेटिकायां स्थापितं भवति।
डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्

Denn ddt 111 set-top box: photo instruction इत्यस्य संयोजनं विन्यस्तं च

कार्यं आरभ्यतुं पूर्वं उपसर्गस्य संयोजनं करणीयम् । एतत् कर्तुं भवद्भिः पावर एडाप्टरं संयोजयित्वा चालू करणीयम्, ततः HDMI केबलं कृत्वा टीवी-सङ्गणकेन सह संयोजयितुं आवश्यकम् । चालू कृत्वा भवद्भिः विन्यस्तं कर्तव्यं भविष्यति । प्रारम्भिकं रूपं पटले दृश्यते ।
डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्तथा च तस्याः प्राधान्यं अन्तरफलकभाषा, यत्र उपकरणस्य उपयोगः भवति तत् देशं निर्दिष्टुं आवश्यकम्। प्रायः अस्मिन् पृष्ठे सेटिङ्ग्स् तादृशाः सन्ति यत् ते पूर्वनिर्धारितरूपेण स्वीकुर्वितुं शक्यन्ते । तदनन्तरं अग्रिमपृष्ठं गन्तुं अधः रेखां नुदन्तु ।
डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्इदानीं भवान् auto search इति चिन्वितुं शक्नोति । फलतः द्रष्टुं सर्वाणि उपलब्धानि चैनलानि प्राप्यन्ते। इष्टे सति उपयोक्ता हस्तचलितसन्धानस्य आश्रयं कर्तुं शक्नोति ।
डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्एतत् कर्तुं समुचितं सेटिङ्ग्स् मदं चिनोतु । तदनन्तरं भवद्भिः चैनलस्य संख्यां आवृत्तिः च निर्दिश्य अन्वेषणार्थं आदेशः दातव्यः ।
डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्प्राप्ताः चैनल्स् अवश्यमेव रक्षिताः भवेयुः । भविष्ये दूरनियन्त्रणे इष्टसङ्ख्यां सूचयितुं पर्याप्तं भविष्यति तथा च भवन्तः द्रष्टुं आरभुं शक्नुवन्ति । उपयोक्तृप्राथमिकतानुसारं अन्यसेटिंग्स् अपि सेट् कर्तुं शक्नुवन्ति । अत्र मातापितृनियन्त्रणस्य उपयोगः सम्भवति, यदि आवश्यकं भवति तर्हि कारखानासेटिंग्स् प्रति पुनः सेट् कर्तुं शक्यते । यथा यथा नूतनाः अद्यतनाः मुक्ताः भवन्ति तथा तथा सेट्-टॉप्-बॉक्स्-मध्ये तान् संस्थापयितुं साधनानि सन्ति । स्वयमेव यन्त्रं निष्क्रियं कर्तुं विकल्पः अस्ति । पुरातनटीवी-सङ्गतिं कुर्वन् भवद्भिः मानकं निर्दिष्टव्यं भविष्यति यत् एतत् उपयुज्यते ।
डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्यदि संयोजनाय विशेषकेबलस्य आवश्यकता भवति तर्हि पृथक् क्रेतव्यम् । Denn DDT121 रिसीवरस्य कृते सम्पूर्णानि विस्तृतानि च निर्देशानि डाउनलोड् कुर्वन्तु: निर्देशः DDT 121

DENN DDT121 TV receiver firmware: कुत्र डाउनलोड् कर्तव्यं कथं च अपडेट् कर्तव्यम्

विकासकाः फर्मवेयररूपेण अद्यतनं विमोचयन्ति । नूतनसंस्करणानाम् विमोचनविषये सूचना निर्मातुः जालपुटे https://denn-pro.ru/ इत्यत्र प्रकाशिता भवति । उपयोक्ता नियमितरूपेण फर्मवेयरस्य जाँचं कुर्यात् । यदि साइट् मध्ये अस्ति तर्हि भवद्भिः तत् डाउनलोड् कर्तव्यम् । फ्लैशड्राइव् इत्यस्य उपयोगेन सञ्चिका कन्सोल् इत्यनेन सह सम्बद्धा भवति । ततः सेटिङ्ग्स् मार्गेण ते अपडेट् कर्तुं आदेशं ददति । एषा प्रक्रिया बाधितुं न शक्यते । यावत् समाप्तं न भवति तावत् भवन्तः प्रतीक्षितुम् अर्हन्ति। लिङ्कात् फर्मवेयर सञ्चिकां डाउनलोड् कुर्वन्तु: https://denn-pro.ru/product/tv-aksessuary/tyunery/denn-ddt121/ DENN DDT121 डिजिटल सेट्-टॉप् बॉक्स फर्मवेयर – सॉफ्टवेयर अपडेट् कर्तुं विडियो निर्देशाः: https:// youtu.be/pA1hPnpEyvI

शीतलनम्

उपरि अधः च मुखयोः वायुप्रवाहस्य छिद्राणि प्रदत्तानि सन्ति । ते दीर्घकालं यावत् कार्यं कुर्वन् यन्त्रस्य अतितापं न करिष्यन्ति। प्रकरणस्य अन्तः एकः पंखयुक्तः एल्युमिनियमस्य तापनियंत्रकः अस्ति यः तापस्य विसर्जने सहायकः भवति । परन्तु तस्य आकारः लघुः अस्ति – पार्श्वः १ से.मी.

डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्
Denn DDT121 रिसीवर बोर्ड शीतलनं प्रदाति

समस्याः समाधानं च

कार्यकाले ट्यूनरः अतीव उष्णः भवति । एतत् मुख्यतया अपर्याप्तदक्षस्य एल्युमिनियम-हीटसिङ्कस्य कारणम् अस्ति । समस्यायाः सामना कर्तुं भवद्भिः यन्त्रं शीतलं कर्तुं समयः दातव्यः । मानकस्य स्थाने अधिकं शक्तिशाली अपि स्थापयितुं शक्नुवन्ति, परन्तु एतदर्थं प्रथमं पुरातनस्य विच्छेदनं करणीयम् भविष्यति । यदि भवान् VGA संयोजकेन सह सम्बद्धः भवितुम् अर्हति, तर्हि भवान् अतिरिक्तरूपेण HDMI कृते समुचितं एडाप्टरं क्रेतुं शक्नोति । एतेन सेट्-टॉप्-बॉक्स् सङ्गणक-निरीक्षकेन सह कार्यं कर्तुं शक्नोति । यदा भवन्तः फ्लैशड्राइव् प्लग् कुर्वन्ति तदा अतीव उष्णं भवितुं आरभते । एतत् परिहरितुं भवान् विस्तारकेबलस्य उपयोगं कर्तुं शक्नोति । उपयोक्तृसमीक्षानुसारं सप्ताहद्वये एकवारं चैनलसेटिंग्स् भ्रष्टाः भवितुम् अर्हन्ति । अस्मिन् सति स्वचालितचैनल-ट्यूनिङ्गं कर्तुं शस्यते । यदि सर्वाणि आवश्यकानि न प्राप्नोति तर्हि हस्तविन्यासं कर्तुं सार्थकता भवति ।

लाभाः हानिः च

अस्य प्रतिरूपस्य लाभाः निम्नलिखितम् अन्तर्भवन्ति ।

  1. निर्माता द्विवर्षीयं वारण्टीं ददाति ।
  2. सेट्-टॉप्-बॉक्स्, यदा संयोजितः भवति, तदा HDMI पोर्ट् इत्यस्य उपयोगं करोति, यत् टीवी-पर्यन्तं उच्चगुणवत्तायुक्तं विडियो-संकेत-सञ्चारं प्रदाति ।
  3. यन्त्रस्य बजटव्ययः ।
  4. भवन्तः सम्बद्धात् फ्लैशड्राइव् तः विडियो सञ्चिकाः द्रष्टुं शक्नुवन्ति ।
  5. अस्मिन् लघुसुलभं दूरनियन्त्रणं उपयुज्यते ।
  6. पुरातन-किनेस्कोप्-टीवी-इत्यनेन सह सम्बद्धता सम्भवति ।
डिजिटल रिसीवर Denn DDT121: निर्देशाः, फर्मवेयर संस्थापनम्
Denn DDT121 डिजिटल सेट्-टॉप-बॉक्स तथा दूरनियन्त्रणं
निम्नलिखितम् हानिरूपेण द्रष्टव्यम्:
  1. अन्तः निर्मितः एडाप्टरः नास्ति
  2. दीर्घकालं यावत् उपयोगस्य समये प्रबलं तापनम्।
  3. कदाचित् चैनल् सेटिङ्ग्स् नष्टाः भवन्ति ।

जटिलं अन्तरफलकं – एतत् तथ्यं व्यक्तं भवति यत् केचन विकल्पाः दीर्घकालं यावत् अन्वेष्टव्याः सन्ति।उदाहरणार्थं, ग्राहकेन सह सम्बद्धे USB फ्लैशड्राइव् मध्ये स्थितां विडियो सञ्चिकां प्रारम्भं कर्तुं शक्यते।

Rate article
Add a comment