उपग्रह ग्राहक-सर्वर सामान्य उपग्रह GS A230: मैनुअल, फर्मवेयर

Приставка

जीएस ए२३० जीएस समूहस्य होल्डिङ्ग् इत्यस्य उपग्रहग्राहकः अस्ति, यः त्रिरङ्गस्य अन्तर्गतं तीक्ष्णः अस्ति । ट्यूनर् अल्ट्रा एच् डी समर्थयति । 4K सामग्रीं द्रष्टुं क्षमता प्रदाति । निर्माणे STMicroelectronics माइक्रोप्रोसेसरस्य, व्यक्तिगतविकासस्य सहप्रोसेसरस्य च उपयोगः भवति ।

उपग्रह ग्राहक-सर्वर सामान्य उपग्रह GS A230: मैनुअल, फर्मवेयर
जीएस समूह जीएस ए230 उपग्रह ग्राहक

GS A230 review – कीदृशः उपसर्गः, ग्राहकविशेषताः

डिजिटल ट्यूनर् बहुभिः ट्यूनर्-सहितं 1TB हार्डड्राइव् च सुसज्जितम् अस्ति, येन अन्यं कार्यक्रमं पश्यन् बहुविध-टीवी-चैनलस्य रिकार्ड्-करणं सुलभं भवति । मुख्यं विशेषता अस्ति यत् केवलं GS A230 इत्यत्र क्रीडितुं शक्यते । एतत् रिकार्डिङ्गस्य एन्कोडेड् रूपेण कार्यान्वयनस्य कारणेन भवति, येन व्यक्तिगतसङ्गणके विविधमाध्यमेषु च प्रतिलिपिः कर्तुं असम्भवं भवति ।

भवतः सूचनार्थम् : प्रथमानि 4K टीवी-इत्येतत् HEVC H.265 इत्यस्य समर्थनं न भवति, अतः एतादृशानां उपयोक्तृणां कृते केवलं GS 230 आवश्यकम् अस्ति ।

विनिर्देश, रूप सामान्य उपग्रह GS A230

मुख्याः तकनीकीमापदण्डाः : १.

  • २ ट्यूनर DVB S2;
  • एचडीडी १ टीबी;
  • Wi Fi तथा LAN इत्येतयोः माध्यमेन संजालस्य प्रवेशः प्रदत्तः भवति;
  • MPEG 2, MPEG 4 H.264 (AVC), H.265 (HEVC) कोडेकस्य समर्थनम्;
  • एण्ड्रॉयड् तथा मैक ओएस चालितैः स्मार्टफोनैः टैब्लेट् च सह WI FI मार्गेण समन्वयनम्;
  • समयशिफ्ट समर्थन।

प्रकरणं उच्चगुणवत्तायुक्तेन प्लास्टिकेन निर्मितं भवति यस्य धाराः स्निग्धाः गोलाः सन्ति । कुशलतापविसर्जनार्थं ढक्कनं छिद्रितं भवति ।

उपग्रह ग्राहक-सर्वर सामान्य उपग्रह GS A230: मैनुअल, फर्मवेयर
सामान्य उपग्रह GS A230 अग्रपटल संकेतः

पोर्ट्स् तथा इन्टरफेस्

केसस्य पृष्ठपटले अनेकाः अन्तरफलकबन्दराणि सन्ति:

  • LNB1 IN – उपग्रह ट्यूनर 1 इनपुट;
  • LNB2 IN – ट्यूनर 2 कृते;
  • क्रमशः २ USB 0 तथा 3.0 संयोजकाः;
  • HDMI – पुनरुत्पादितस्य चित्रस्य उच्चगुणवत्तां प्रदाति;;
  • दूरस्थं अवरक्तग्राहकं संयोजयितुं पोर्ट् । कथयति यत्, संवेदकः मूलभूतसङ्कुलस्य अन्तः न समाविष्टः;
  • S/PDIF – डिजिटलध्वनिनिर्गमः;
  • ईथरनेट् – स्थानीयजालस्य उपरि निर्बाधं समन्वयनम्;
  • CVBS – बहु-घटक-वीडियो-निर्गमः;
  • स्टीरियो – एनालॉग् श्रव्यनिर्गमः;
  • शक्ति पोर्ट।

आरामदायकसञ्चालनार्थं पर्याप्ताः संयोजकाः सन्ति । उपग्रह ग्राहक-सर्वर सामान्य उपग्रह GS A230: मैनुअल, फर्मवेयर

उपकरणम्‌

डिजिटल ट्यूनर-सङ्कुलं अत्र अन्तर्भवति:

  • ग्राहक;
  • शक्ति एडाप्टर – मुख्य 220 V तः निर्वहति;
  • दूरस्थनियन्त्रणम्;
  • टीवी-सह समन्वयनार्थं केबलम्;
  • सक्रियणपत्रम्।

तदतिरिक्तं, उपयोक्तृभ्यः संस्थापनार्थं, विन्यासार्थं, संचालनार्थं च सम्बन्धितदस्तावेजानां समुच्चयः प्रस्तावितः भवति । डिजिटल रिसीवर Tricolor GS A230 – अवलोकन, विन्यास तथा संयोजन: Tricolor GS A230 कृते उपयोक्तृपुस्तिका

संयोजनं सेटअपं च

GS A230 रिसीवरं चालू कृत्वा तत्क्षणमेव मानकं StingrayTV अन्तरफलकं प्रदर्शयति । ग्राहकः प्रारम्भिकमेनू:
उपग्रह ग्राहक-सर्वर सामान्य उपग्रह GS A230: मैनुअल, फर्मवेयरयदा उपयोक्ता दूरनियन्त्रणे “मेनू” कीलम् नुदति तदा क्षैतिजस्क्रॉलविकल्पेन सह चिह्नं प्रदर्शितं भवति । तेषु एकं प्रविष्टुं दूरनियन्त्रणे “OK” इति नुदन्तु । On -screen menu “अनुप्रयोगाः”:
उपग्रह ग्राहक-सर्वर सामान्य उपग्रह GS A230: मैनुअल, फर्मवेयरमुख्यवस्तूनि सामान्यतया निर्दिश्यन्ते:

  • “Gallery”, “Multimedia” तथा “Music” – बाह्यड्राइवतः आँकडान् वादयितुं शक्नोति;
  • “अभिलेखाः” – HDD इत्यत्र उपलभ्यमानानाम् अभिलेखानां प्लेबैक्, GS A230 Tricolor ग्राहकेन निर्मितम् ।

उपयोक्तृसेटिंग्स् विभागे निम्नलिखित उपवर्गाः समाविष्टाः सन्ति;

  • “भाषा” – मेनूः श्रव्यपट्टिकाः च सम्पादयन्तु;
  • “वीडियो” – स्क्रीन प्रारूपं, फ्रेम इत्यादीनि समायोजयन्तु;
  • “श्रव्य” – मानकध्वनिमापदण्डान् परिवर्तयन्तु;
  • “तिथिः/समयः” – तिथिः, समयक्षेत्रं, समयं च समायोजयन्तु;
  • “जालम्” – ईथरनेट् तथा वाई-फाई मार्गेण संयोजने परिवर्तनं कुर्वन्तु;
  • “Interface” – भवान् splash screen परिवर्तयितुं शक्नोति तथा च समयं परिवर्तयितुं शक्नोति यस्य अनन्तरं स्वयमेव दृश्यते;
  • “लॉक” – अभिगमनस्य आयुःप्रतिबन्धानां च कृते पिनसङ्केतं सेट् कर्तुं क्षमता ।

यूनिवर्सल डिजिटल रिसीवर सेटअप गाइड सामान्य उपग्रह GS A230 अधोलिङ्कात् डाउनलोड् कर्तुं शक्यते: यूनिवर्सल डिजिटल रिसीवर सेटअप गाइड “रिसीवर विषये” विभागे उपयोक्तारः प्रयुक्तस्य सॉफ्टवेयरस्य संस्करणं ज्ञातुं, कारखाना रीसेट् आरभ्य, सॉफ्टवेयर अपडेट् सक्रियं कर्तुं च शक्नुवन्ति .

Tricolor GS A230 इत्यस्मात् रिसीवर फर्मवेयर

फर्मवेयरस्य विषये सूचना “ग्राहकस्य विषये” इति विभागे स्थिता अस्ति । आवश्यके सति सॉफ्टवेयरं अद्यतनीकर्तुं भवद्भिः अवश्यमेव:

  1. मुख्यमेनू प्रविशन्तु।
  2. उपयोक्तृसेटिंग्स् विभागं गच्छन्तु ।
  3. “ग्राहकस्य विषये” इति विभागं प्रविशन्तु ।
  4. सॉफ्टवेयर अपडेट् कीलम् सक्रियं कुर्वन्तु।

प्रक्रिया स्वयमेव क्रियते, यद्यपि स्थिरं अन्तर्जालसम्पर्कं सम्बद्धं भवति । भवन्तः आधिकारिकलिङ्कात् https://www.gs.ru/catalog/sputnikovye-tv-pristavki/gs-a230/ https://youtu.be/-ogpcsU7wFA इत्यस्मात् ग्राहकं अद्यतनीकर्तुं सञ्चिकां डाउनलोड् कर्तुं शक्नुवन्ति

शीतलनम्

ग्राहकः STiH418 परिवारस्य STMicroelectronics प्रोसेसरस्य आधारेण विकसितः अस्ति । सशर्तप्रवेशप्रणाल्याः स्थिरकार्यकरणाय व्यक्तिगतरूपेण परिकल्पितः सहसंसाधकः उत्तरदायी भवति । लघु रेडिएटरस्य उपयोगेन कुशलं शीतलनं क्रियते ।
उपग्रह ग्राहक-सर्वर सामान्य उपग्रह GS A230: मैनुअल, फर्मवेयर

समस्याः समाधानं च

डिजिटल ट्यूनरस्य उपयोगेन काश्चन समस्याः अपि भवितुम् अर्हन्ति । स्थितिं सम्यक् कर्तुं स्पष्टा प्रक्रिया ज्ञातुं महत्त्वपूर्णम् अस्ति।

समस्यानिर्णयः
ग्राहकः स्टैण्डबायतः न जागरतिदूरनियन्त्रणेन सह संचारस्य आयोजने हस्तक्षेपस्य जाँचः, ग्राहकस्य पुनः आरम्भः
न चालू करोतिविद्युत्केबलस्य जाँचः करणीयः ।
चित्रं न दर्शयतिग्राहकः टीवी च 3RCA – 3RCA केबलेन अथवा HDMI केबलेन सह सम्बद्धौ स्तः इति परीक्ष्य, प्रकाशं समायोजयन्
दुर्गुणवत्तायुक्तं चित्रम्संकेतस्य गुणवत्तायाः जाँचः, ग्राहकस्य पुनः आरम्भः, अन्यस्मिन् चैनले परिवर्तनम्
दूरनियन्त्रणस्य प्रतिक्रियायाः अभावःनियन्त्रणपटलस्य संचालनस्य जाँचः, बैटरी प्रतिस्थापनम्

निर्मातुः अनुशंसानाम् अनुरूपं संचालनेन यन्त्रस्य अकालं विफलतायाः जोखिमः न्यूनीकरोति ।

Tricolor GS A230 इत्यस्य डिजिटल रिसीवरस्य पक्षपाताः

अङ्कीयसेट्-टॉप्-बॉक्सस्य मुख्यलाभाः निम्नलिखितरूपेण सन्ति ।

  • १ टीबी क्षमतायुक्तस्य हार्डड्राइवस्य उपस्थितिः;
  • पञ्चमपीढीयाः एकीकृतं वाई-फाई-मॉड्यूल्;
  • अनेकाः पृथक् पृथक् MPAG-4 तथा MPAG-2 ट्यूनर्;
  • किफायती मूल्यपरिधिः।

GS A230 एकः संजालग्राहकः अस्ति यः संजालस्य माध्यमेन बहुभिः उपकरणैः सह निर्विघ्नतया कार्यं कर्तुं क्षमतायाः कृते विशिष्टः अस्ति । सॉफ्टवेयर अपडेट् इत्यस्य सुगमतां प्रकाशयन्तु। हानिरूपेण TELEARCHIVE इत्यस्य दर्शनरूपेण मुख्यकार्यक्षमतायाः अभावः एकीकृतः अस्ति । आन्तरिकड्राइवस्य अन्तः निर्मितः शीतलनव्यञ्जनः निरन्तरं चालयति, स्टैण्डबाई मोड् इत्यत्र अपि । फलतः रात्रौ वर्धितः कोलाहलः असुविधायाः भावः, लघु घोषितः मोटरसंसाधनं च जनयति । तदतिरिक्तं जालपुटेन HDD-प्रवेशस्य आयोजनस्य सम्भावना नास्ति । 4K सामग्रीं वादयति समये प्रायः लटकनं दृश्यते ।

Rate article
Add a comment