जीएस ए२३० जीएस समूहस्य होल्डिङ्ग् इत्यस्य उपग्रहग्राहकः अस्ति, यः त्रिरङ्गस्य अन्तर्गतं तीक्ष्णः अस्ति । ट्यूनर् अल्ट्रा एच् डी समर्थयति । 4K सामग्रीं द्रष्टुं क्षमता प्रदाति । निर्माणे STMicroelectronics माइक्रोप्रोसेसरस्य, व्यक्तिगतविकासस्य सहप्रोसेसरस्य च उपयोगः भवति ।
GS A230 review – कीदृशः उपसर्गः, ग्राहकविशेषताः
डिजिटल ट्यूनर् बहुभिः ट्यूनर्-सहितं 1TB हार्डड्राइव् च सुसज्जितम् अस्ति, येन अन्यं कार्यक्रमं पश्यन् बहुविध-टीवी-चैनलस्य रिकार्ड्-करणं सुलभं भवति । मुख्यं विशेषता अस्ति यत् केवलं GS A230 इत्यत्र क्रीडितुं शक्यते । एतत् रिकार्डिङ्गस्य एन्कोडेड् रूपेण कार्यान्वयनस्य कारणेन भवति, येन व्यक्तिगतसङ्गणके विविधमाध्यमेषु च प्रतिलिपिः कर्तुं असम्भवं भवति ।
भवतः सूचनार्थम् : प्रथमानि 4K टीवी-इत्येतत् HEVC H.265 इत्यस्य समर्थनं न भवति, अतः एतादृशानां उपयोक्तृणां कृते केवलं GS 230 आवश्यकम् अस्ति ।
विनिर्देश, रूप सामान्य उपग्रह GS A230
मुख्याः तकनीकीमापदण्डाः : १.
- २ ट्यूनर DVB S2;
- एचडीडी १ टीबी;
- Wi Fi तथा LAN इत्येतयोः माध्यमेन संजालस्य प्रवेशः प्रदत्तः भवति;
- MPEG 2, MPEG 4 H.264 (AVC), H.265 (HEVC) कोडेकस्य समर्थनम्;
- एण्ड्रॉयड् तथा मैक ओएस चालितैः स्मार्टफोनैः टैब्लेट् च सह WI FI मार्गेण समन्वयनम्;
- समयशिफ्ट समर्थन।
प्रकरणं उच्चगुणवत्तायुक्तेन प्लास्टिकेन निर्मितं भवति यस्य धाराः स्निग्धाः गोलाः सन्ति । कुशलतापविसर्जनार्थं ढक्कनं छिद्रितं भवति ।
पोर्ट्स् तथा इन्टरफेस्
केसस्य पृष्ठपटले अनेकाः अन्तरफलकबन्दराणि सन्ति:
- LNB1 IN – उपग्रह ट्यूनर 1 इनपुट;
- LNB2 IN – ट्यूनर 2 कृते;
- क्रमशः २ USB 0 तथा 3.0 संयोजकाः;
- HDMI – पुनरुत्पादितस्य चित्रस्य उच्चगुणवत्तां प्रदाति;;
- दूरस्थं अवरक्तग्राहकं संयोजयितुं पोर्ट् । कथयति यत्, संवेदकः मूलभूतसङ्कुलस्य अन्तः न समाविष्टः;
- S/PDIF – डिजिटलध्वनिनिर्गमः;
- ईथरनेट् – स्थानीयजालस्य उपरि निर्बाधं समन्वयनम्;
- CVBS – बहु-घटक-वीडियो-निर्गमः;
- स्टीरियो – एनालॉग् श्रव्यनिर्गमः;
- शक्ति पोर्ट।
आरामदायकसञ्चालनार्थं पर्याप्ताः संयोजकाः सन्ति ।
उपकरणम्
डिजिटल ट्यूनर-सङ्कुलं अत्र अन्तर्भवति:
- ग्राहक;
- शक्ति एडाप्टर – मुख्य 220 V तः निर्वहति;
- दूरस्थनियन्त्रणम्;
- टीवी-सह समन्वयनार्थं केबलम्;
- सक्रियणपत्रम्।
तदतिरिक्तं, उपयोक्तृभ्यः संस्थापनार्थं, विन्यासार्थं, संचालनार्थं च सम्बन्धितदस्तावेजानां समुच्चयः प्रस्तावितः भवति । डिजिटल रिसीवर Tricolor GS A230 – अवलोकन, विन्यास तथा संयोजन: Tricolor GS A230 कृते उपयोक्तृपुस्तिका
संयोजनं सेटअपं च
GS A230 रिसीवरं चालू कृत्वा तत्क्षणमेव मानकं StingrayTV अन्तरफलकं प्रदर्शयति । ग्राहकः प्रारम्भिकमेनू:यदा उपयोक्ता दूरनियन्त्रणे “मेनू” कीलम् नुदति तदा क्षैतिजस्क्रॉलविकल्पेन सह चिह्नं प्रदर्शितं भवति । तेषु एकं प्रविष्टुं दूरनियन्त्रणे “OK” इति नुदन्तु । On -screen menu “अनुप्रयोगाः”:
मुख्यवस्तूनि सामान्यतया निर्दिश्यन्ते:
- “Gallery”, “Multimedia” तथा “Music” – बाह्यड्राइवतः आँकडान् वादयितुं शक्नोति;
- “अभिलेखाः” – HDD इत्यत्र उपलभ्यमानानाम् अभिलेखानां प्लेबैक्, GS A230 Tricolor ग्राहकेन निर्मितम् ।
उपयोक्तृसेटिंग्स् विभागे निम्नलिखित उपवर्गाः समाविष्टाः सन्ति;
- “भाषा” – मेनूः श्रव्यपट्टिकाः च सम्पादयन्तु;
- “वीडियो” – स्क्रीन प्रारूपं, फ्रेम इत्यादीनि समायोजयन्तु;
- “श्रव्य” – मानकध्वनिमापदण्डान् परिवर्तयन्तु;
- “तिथिः/समयः” – तिथिः, समयक्षेत्रं, समयं च समायोजयन्तु;
- “जालम्” – ईथरनेट् तथा वाई-फाई मार्गेण संयोजने परिवर्तनं कुर्वन्तु;
- “Interface” – भवान् splash screen परिवर्तयितुं शक्नोति तथा च समयं परिवर्तयितुं शक्नोति यस्य अनन्तरं स्वयमेव दृश्यते;
- “लॉक” – अभिगमनस्य आयुःप्रतिबन्धानां च कृते पिनसङ्केतं सेट् कर्तुं क्षमता ।
यूनिवर्सल डिजिटल रिसीवर सेटअप गाइड सामान्य उपग्रह GS A230 अधोलिङ्कात् डाउनलोड् कर्तुं शक्यते: यूनिवर्सल डिजिटल रिसीवर सेटअप गाइड “रिसीवर विषये” विभागे उपयोक्तारः प्रयुक्तस्य सॉफ्टवेयरस्य संस्करणं ज्ञातुं, कारखाना रीसेट् आरभ्य, सॉफ्टवेयर अपडेट् सक्रियं कर्तुं च शक्नुवन्ति .
Tricolor GS A230 इत्यस्मात् रिसीवर फर्मवेयर
फर्मवेयरस्य विषये सूचना “ग्राहकस्य विषये” इति विभागे स्थिता अस्ति । आवश्यके सति सॉफ्टवेयरं अद्यतनीकर्तुं भवद्भिः अवश्यमेव:
- मुख्यमेनू प्रविशन्तु।
- उपयोक्तृसेटिंग्स् विभागं गच्छन्तु ।
- “ग्राहकस्य विषये” इति विभागं प्रविशन्तु ।
- सॉफ्टवेयर अपडेट् कीलम् सक्रियं कुर्वन्तु।
प्रक्रिया स्वयमेव क्रियते, यद्यपि स्थिरं अन्तर्जालसम्पर्कं सम्बद्धं भवति । भवन्तः आधिकारिकलिङ्कात् https://www.gs.ru/catalog/sputnikovye-tv-pristavki/gs-a230/ https://youtu.be/-ogpcsU7wFA इत्यस्मात् ग्राहकं अद्यतनीकर्तुं सञ्चिकां डाउनलोड् कर्तुं शक्नुवन्ति
शीतलनम्
ग्राहकः STiH418 परिवारस्य STMicroelectronics प्रोसेसरस्य आधारेण विकसितः अस्ति । सशर्तप्रवेशप्रणाल्याः स्थिरकार्यकरणाय व्यक्तिगतरूपेण परिकल्पितः सहसंसाधकः उत्तरदायी भवति । लघु रेडिएटरस्य उपयोगेन कुशलं शीतलनं क्रियते ।
समस्याः समाधानं च
डिजिटल ट्यूनरस्य उपयोगेन काश्चन समस्याः अपि भवितुम् अर्हन्ति । स्थितिं सम्यक् कर्तुं स्पष्टा प्रक्रिया ज्ञातुं महत्त्वपूर्णम् अस्ति।
समस्या | निर्णयः |
ग्राहकः स्टैण्डबायतः न जागरति | दूरनियन्त्रणेन सह संचारस्य आयोजने हस्तक्षेपस्य जाँचः, ग्राहकस्य पुनः आरम्भः |
न चालू करोति | विद्युत्केबलस्य जाँचः करणीयः । |
चित्रं न दर्शयति | ग्राहकः टीवी च 3RCA – 3RCA केबलेन अथवा HDMI केबलेन सह सम्बद्धौ स्तः इति परीक्ष्य, प्रकाशं समायोजयन् |
दुर्गुणवत्तायुक्तं चित्रम् | संकेतस्य गुणवत्तायाः जाँचः, ग्राहकस्य पुनः आरम्भः, अन्यस्मिन् चैनले परिवर्तनम् |
दूरनियन्त्रणस्य प्रतिक्रियायाः अभावः | नियन्त्रणपटलस्य संचालनस्य जाँचः, बैटरी प्रतिस्थापनम् |
निर्मातुः अनुशंसानाम् अनुरूपं संचालनेन यन्त्रस्य अकालं विफलतायाः जोखिमः न्यूनीकरोति ।
Tricolor GS A230 इत्यस्य डिजिटल रिसीवरस्य पक्षपाताः
अङ्कीयसेट्-टॉप्-बॉक्सस्य मुख्यलाभाः निम्नलिखितरूपेण सन्ति ।
- १ टीबी क्षमतायुक्तस्य हार्डड्राइवस्य उपस्थितिः;
- पञ्चमपीढीयाः एकीकृतं वाई-फाई-मॉड्यूल्;
- अनेकाः पृथक् पृथक् MPAG-4 तथा MPAG-2 ट्यूनर्;
- किफायती मूल्यपरिधिः।
GS A230 एकः संजालग्राहकः अस्ति यः संजालस्य माध्यमेन बहुभिः उपकरणैः सह निर्विघ्नतया कार्यं कर्तुं क्षमतायाः कृते विशिष्टः अस्ति । सॉफ्टवेयर अपडेट् इत्यस्य सुगमतां प्रकाशयन्तु। हानिरूपेण TELEARCHIVE इत्यस्य दर्शनरूपेण मुख्यकार्यक्षमतायाः अभावः एकीकृतः अस्ति । आन्तरिकड्राइवस्य अन्तः निर्मितः शीतलनव्यञ्जनः निरन्तरं चालयति, स्टैण्डबाई मोड् इत्यत्र अपि । फलतः रात्रौ वर्धितः कोलाहलः असुविधायाः भावः, लघु घोषितः मोटरसंसाधनं च जनयति । तदतिरिक्तं जालपुटेन HDD-प्रवेशस्य आयोजनस्य सम्भावना नास्ति । 4K सामग्रीं वादयति समये प्रायः लटकनं दृश्यते ।