उपग्रह ग्राहक सामान्य उपग्रह GS B527: मैनुअल, फर्मवेयर

Приставка

उपग्रहग्राहकः सामान्यः उपग्रहः GS B527 – कीदृशः सेट्-टॉप्-बॉक्सः, तस्य विशेषता का? GS B527 इति त्रिरङ्गटीवी उपग्रहटीवीग्राहकः अस्ति यः Full HD रिजोल्यूशनं समर्थयति । इदं सर्वाधिकं किफायती सेट्-टॉप्-बॉक्स्-मध्ये अन्यतमम् अस्ति, यत् टीवी-मध्ये प्रसारणस्य अतिरिक्तं, चलयन्त्रेषु चित्रं निर्गन्तुं समर्थः अस्ति
उपग्रह ग्राहक सामान्य उपग्रह GS B527: मैनुअल, फर्मवेयरउपसर्गः उपग्रहात्, अन्तर्जालस्य च कार्यं करोति । तस्मात् 4K प्रसारणं अपि द्रष्टुं शक्नुवन्ति, परन्तु संकेतः स्वयमेव Full HD इति परिवर्तितः भविष्यति । अन्येषु विशेषतासु अस्य ग्राहकस्य माध्यमेन एकदा एव २ उपकरणानि द्रष्टुं क्षमता अस्ति । अपि च, ग्राहकः भवन्तं कार्यक्रमान् रिकार्ड् कर्तुं, रिवाइंड् कर्तुं, स्थगयितुं च शक्नोति । अनुप्रयोगाः उपलभ्यन्ते, अपि च अतिरिक्तसेवाः, यथा “त्रिरङ्गमेल”, “बहुपर्दे” ।

विनिर्देश 4K रिसीवर GS B527 तिरंगा, रूप

उपग्रह ग्राहक सामान्य उपग्रह GS B527: मैनुअल, फर्मवेयरत्रिरङ्ग ५२७ ग्राहकस्य आकारः लघुः अस्ति । यन्त्रं कृष्णवर्णीयस्य स्थायिप्लास्टिकस्य निर्मितम् अस्ति: उपरि चमकदारं, पार्श्वेषु मट्टं च । उपरि चञ्चलभागे ON/OFF बटनं भवति । कम्पनीयाः लोगो अग्रे अस्ति । दक्षिणभागे एकमेव पोर्ट् अस्ति – लघु-सिम-स्मार्ट-कार्डस्य स्लॉट् । अन्ये सर्वे पोर्ट् पृष्ठभागे स्थापिताः भवन्ति । अधोभागः रबरयुक्तः, लघुपादाः च सन्ति । GS B527 इत्यस्य निम्नलिखितविशेषताः सन्ति ।

एकः स्रोतःउपग्रहः, अन्तर्जालः
कन्सोल प्रकारउपयोक्त्रेण सह न सम्बद्धम्
अधिकतमं चित्रगुणवत्ता३८४०x२१६० (४ के) २.
अन्तरफलकम्USB, HDMI इति
टीवी-रेडियो-चैनल-सङ्ख्या१००० तः अधिकम्
टीवी-रेडियो-चैनल-क्रमण-क्षमतातत्र अस्ति
Favourites मध्ये योजयितुं क्षमताआम्, १ समूहः
टीवीचैनलान् अन्वेष्टुम्“त्रिरङ्ग” तः स्वचालितं तथा च मैनुअल् अन्वेषणम्
दूरपाठस्य उपलब्धतावर्तमान, डीवीबी; ओएसडी एंड वीबीआई
उपशीर्षकाणां उपलब्धतावर्तमान, डीवीबी; TXT
समयनिर्धारकाणां उपलब्धताआम्, ३० अधिकाः
दृश्य-अन्तरफलकम्आम्, पूर्णवर्णः
समर्थितभाषारूसी आङ्ग्लभाषा
इलेक्ट्रॉनिक मार्गदर्शकISO 8859-5 मानक
अतिरिक्तसेवाः“त्रिरङ्गटीवी”: “सिनेमा” तथा “दूरभाष”।
wifi एडाप्टरनहि
भण्डारणयन्त्रम्नहि
चालनम् (समाविष्टम्) २.नहि
USB पोर्ट्स्१x संस्करणं २.०, १x संस्करणं ३.०
एंटीना ट्यूनिंगमैनुअल LNB आवृत्ति सेटिंग
DiSEqC समर्थनम्आम्, संस्करणम् १.०
एकं IR संवेदकं संयोजयतिजैक 3.5mm TRRS
ईथरनेट् पोर्ट्१००बेसे-टी
नियंत्रणंभौतिक ON/OFF बटन, IR पोर्ट
सूचकाःस्टैण्डबाई/रन एलईडी
कार्ड रीडरआम्, स्मार्टकार्डस्लॉट्
LNB संकेत निर्गमनहि
एच् डी एम आईआम्, संस्करणं १.४ तथा २.२
एनालॉग धाराआम्, एवी तथा जैक् ३.५ मि.मी
डिजिटल ऑडियो आउटपुटनहि
CommonInterface पोर्ट्नहि
ट्यूनर्-सङ्ख्या
आवृत्तिपरिधिः९५०-२१५० मेगाहर्ट्ज
स्क्रीन प्रारूप४:३ तथा १६:९
विडियो संकल्प३८४०x२१६० पर्यन्तम्
श्रव्यविधयःमोनो तथा स्टीरियो
टीवी मानकयूरो, PAL
विद्युत् आपूर्ति३क, १२वि
शक्ति३६W इत्यस्मात् न्यूनम्
प्रकरण आयाम२२० x १३० x २८मि.मी
जीवनकाल१२ मासाः

बन्दरगाहाः

उपग्रह ग्राहक सामान्य उपग्रह GS B527: मैनुअल, फर्मवेयरGS B527 Tricolor इत्यस्य सर्वे मुख्याः पोर्ट् पृष्ठपटले स्थिताः सन्ति । कुलम् ८ सन्ति : १.

  • LNB IN – एंटीना संयोजयितुं पोर्ट् ।
  • IR – IR दूरनियन्त्रणात् नियन्त्रणार्थं बाह्ययन्त्रं संयोजयितुं संयोजकः ।
  • एवी – पुरातनपीढीयाः टीवी-सम्बद्धानां एनालॉग्-सम्बद्धतायै संयोजकः ।
  • HDMI – टीवी इत्यादिभिः उपकरणैः सह डिजिटलसंयोजनाय संयोजकः ।
  • ईथरनेट् पोर्ट् – अन्तर्जालस्य तारयुक्तं संयोजनम् ।
  • USB 2.0 – USB भण्डारणार्थं पोर्ट्
  • USB 3.0 – द्रुततरं उत्तमं च USB भण्डारणार्थं पोर्ट्
  • शक्तिसंयोजकः – ग्राहकं संजालेन सह संयोजयितुं 3A तथा 12V संयोजकः।

उपग्रह ग्राहक सामान्य उपग्रह GS B527: मैनुअल, फर्मवेयरडिजिटल उपग्रह द्वय ट्यूनर रिसीवर मॉडल GS b527 – 4k रिसीवर अवलोकन: https://youtu.be/xCKlRzkZNEE

उपकरण सामान्य उपग्रह GS b527

“Tricolor” GS B527 इति रिसीवरं क्रीत्वा उपयोक्ता निम्नलिखितकिट् प्राप्नोति ।

  1. ग्राहक “त्रिरंग” GS B527.
  2. यन्त्रं नियन्त्रयितुं IR दूरनियन्त्रणम्।
  3. 2A तथा 12V कृते पावर एडाप्टर।
  4. निर्देशाः, उपयोक्तृसमझौताः, वारण्टीपत्राणि, अनुरूपतायाः प्रमाणपत्राणि च, दस्तावेजसङ्कुलरूपेण ।

उपग्रह ग्राहक सामान्य उपग्रह GS B527: मैनुअल, फर्मवेयरअस्मिन् मॉडले अतिरिक्तकेबल्, एडाप्टर् इत्यादीनि उपकरणानि न प्रदत्तानि सन्ति ।

संयोजनं सेटअपं च

प्रतिबन्धरहितं टीवीं द्रष्टुं ग्राहकं संस्थापितं विन्यस्तं च भवितुमर्हति । उपकरणं निम्नलिखितरूपेण स्थापितं भवति ।

  1. सर्वाणि उपकरणानि विमोचयन्तु, दोषाणां च दृग्गततया निरीक्षणं कुर्वन्तु
  2. यन्त्रं जालपुटेन सह संयोजयन्तु।
  3. टीवीप्रसारणस्य प्रकारस्य (डिजिटल अथवा एनालॉग्) आधारेण यन्त्रं मॉनिटरेण सह संयोजयन्तु ।
  4. पूर्णसञ्चालनार्थं अन्तर्जालसम्पर्कस्य आवश्यकता भवति । एतत् प्रत्यक्षतया रूटरतः Ethernet केबलद्वारा भवति ।

संस्थापनानन्तरं भवद्भिः विन्यस्तं कर्तव्यम् ।

  1. प्रथमवारं चालू कृत्वा ग्राहकः उपयोक्तारं स्वस्य समयक्षेत्रं “Operating mode” च निर्दिष्टुं वक्ष्यति । गुणाः यथा सन्ति : उपग्रहः, अन्तर्जालः वा एकदा एव । उत्तमस्य स्थिरस्य च प्रसारणाय अन्तिमवस्तुं चिन्वितुं श्रेयस्करम् ।
  2. अग्रिमे पृष्ठे भवद्भिः अन्तर्जालसम्पर्कस्य प्रकारः चिन्वितव्यः भविष्यति । यदि तारः सम्यक् संयोजितः आसीत् तर्हि संयोजनविकल्पः तत्क्षणमेव कन्सोल् मध्ये प्रदर्शितः भविष्यति । परन्तु एषः बिन्दुः त्यक्तुं शक्यते।
  3. तत्क्षणमेव अन्तर्जालसङ्गतिं कृत्वा ग्राहकः ग्राहकं स्वस्य व्यक्तिगतं त्रिरङ्गटीवीखातं प्रविष्टुं वा प्रणाल्यां नूतनं पञ्जीकरणं कर्तुं वा वक्ष्यति। एतत् द्रव्यं अपि त्यक्तुं शक्यते ।
  4. इदानीं भवद्भिः एंटीना स्थापयित्वा प्रसारणं करणीयम् । एतत् अर्धस्वचालितं भवति – प्रणाली अनेकविकल्पान् चिनोति, ततः उपयोक्ता स्वयमेव तस्य सूचकाः अधिकं स्थिराः सन्ति (प्रत्येकविकल्पस्य अधः पटले संकेतस्य “बलम्” “गुणवत्ता” च प्रदर्शिता भविष्यति) .
  5. हेरफेरस्य अनन्तरं ग्राहकः प्रदेशस्य अन्वेषणं आरभ्य स्वचालितविधाने ट्यूनिङ्गं निरन्तरं करिष्यति ।

कुलतः शल्यक्रियाः १५ निमेषाभ्यः अधिकं न भवन्ति, यदि भवान् निर्देशान् अनुसरति । सामान्य उपग्रह GS b527 ग्राहकस्य संयोजनस्य विन्यासस्य च सम्पूर्णनिर्देशाः: GS b527 उपयोक्तृपुस्तिका उपयोक्तृपुस्तिकायां सम्मिलितं कुर्वन्तु

General Satellite GS b527 रिसीवरस्य कृते फर्मवेयर तथा सॉफ्टवेयर अपडेट्

अधिकं स्थिरं संचालनं सुनिश्चित्य, तथैव तान्त्रिकदोषान् निवारयितुं, जनरल् सैटेलाइट् निरन्तरं स्वस्य प्रणाल्याः अद्यतनं विमोचयति । एते अद्यतनाः यन्त्रस्य द्रुततरसञ्चालनार्थमपि आवश्यकाः सन्ति, यतः सॉफ्टवेयरस्य प्राचीनसंस्करणं बहु मन्दतरं भवति । प्रणाल्याः कृते नूतनं फर्मवेयरं संस्थापयितुं अनेकाः उपायाः सन्ति ।

उपग्रह ग्राहक सामान्य उपग्रह GS B527: मैनुअल, फर्मवेयर
उपग्रहात् ग्राहकसॉफ्टवेयरं अद्यतनं कुर्वन्

USB फ्लैश ड्राइव् मार्गेण

ग्राहकं मैन्युअल् रूपेण अद्यतनीकर्तुं भवद्भिः विकासकस्य आधिकारिकजालस्थले गत्वा इष्टं प्रतिरूपं चयनं कर्तव्यम् (सुविधायै, लिङ्क् तया सह पूर्वमेव दत्तम् अस्ति): https://www.gs.ru/support/documentation-and -software/gs-b527 संस्थापनं निम्नलिखितम् अस्ति :

  1. ग्राहकेन प्रस्तावितं संग्रहणं अवतरणं करणीयम् ।
  2. ततः, आर्काइवर-प्रोग्रामेषु कस्यापि उपयोगेन, आर्काइव्-इत्येतत् USB-फ्लैश-ड्राइव्-मध्ये अनजिप् कुर्वन्तु । ड्राइव् इत्यत्र अन्याः सूचनाः न भवेयुः ।
  3. तदनन्तरं चालूकृते ग्राहके USB फ्लैशड्राइव् सम्बद्धं भवति, ततः यन्त्रं स्वयं पुनः आरभते ।
  4. पुनः आरम्भस्य अनन्तरं, यन्त्रं अद्यतनीकरणं आरभेत, उपयोक्तारं सूचयित्वा ।

ग्राहकस्य माध्यमेन

यन्त्रस्य एव फर्मवेयरः आधिकारिकजालस्थले अपेक्षया किञ्चित् पश्चात् आगच्छति । अतः एषा पद्धतिः सर्वदा सुलभा न भवति (यदा अद्यतनेन त्रुटिनिराकरणस्य विषयः आगच्छति) ।

  1. आरम्भार्थं सेटिङ्ग्स् मेन्यू मार्गेण “Update” इत्यत्र गन्तव्यम्, ततः – “update software” इति ।
  2. तदनन्तरं अद्यतनं पुष्टिं कुर्वन्तु, यन्त्रं स्वयमेव सर्वं कर्तुं प्रतीक्षन्तु ।

शीतलनम्

अस्मिन् आदर्शे शीतलनं यथासम्भवं सरलं भवति । आन्तरिकशीतलकाः अन्ये तन्त्राणि वा न सन्ति । अपरं तु प्रकरणस्य पार्श्वपटलेषु जालपृष्ठं भवति येन वायुः स्वतन्त्रतया यन्त्रे प्रवेशं कर्तुं शक्नोति, तस्मात् तत् शीतलं भवति । अपि च रबरपादानाम् कारणात् ग्राहकः पृष्ठतः उपरि उन्नतः भवति, येन वायुना सह उत्तमः तापविनिमयः अपि भवति ।

समस्याः समाधानं च

उपयोक्तृभिः अवलोकिता सर्वाधिकं समस्या प्रसारणे मन्दता, लघुविरामः च अस्ति । अपि च, अतीव दीर्घकालं यावत् लोडिंग्, चैनल् स्विचिंग् च सह संयोजितुं शक्यते । तत्र द्वौ सम्भाव्यौ समाधानौ स्तः- १.

  1. यन्त्रं नूतनसॉफ्टवेयरसंस्करणे अद्यतनं कुर्वन्तु . पुरातनसंस्करणं अतीव शीघ्रं अनुपयोगी भवति, यतः प्रणाल्यां भारः प्रतिदिनं वर्धते, फर्मवेयरस्य पूर्वसंस्करणं च सर्वाणि सूचनानि शीघ्रं संसाधितुं न शक्नोति
  2. यन्त्रं स्वच्छं कुर्वन्तु . यदि यन्त्रं मन्दं भवति, कदाचित् निष्क्रियं च भवति तर्हि एतत् अतितापस्य लक्षणं भवितुम् अर्हति । एवं सति प्रकरणं रजःशोधनं कर्तव्यम् । खन्धेषु फूत्कर्तुं न शक्यते, यतः द्रवः फलकस्य उपरि गन्तुं शक्नोति । चीरं, कपासं च गृहीत्वा गमनं पर्याप्तम्।

यदि यन्त्रं चालूकरणं त्यजति तर्हि एषः दग्धसंधारित्रस्य संकेतः अस्ति । भवन्तः स्वयमेव आसक्तिं मरम्मतं कर्तुं न शक्नुवन्ति। सेवा सम्पर्क करें।

अपि च, कार्यकाले शॉर्ट सर्किट् भवितुम् अर्हति । एतत् प्रतिरूपं संवेदकैः सुसज्जितम् अस्ति ये एतत् ज्ञातुं शक्नुवन्ति । एवं सति उपयोक्तारः सूचितः भविष्यति । मरम्मतस्य आवश्यकता न भवेत्। कदाचित् एंटीनातारं प्रतिस्थापयितुं पर्याप्तं भवति । यदि एतेन सहायता न भवति तर्हि सेवायाः सम्पर्कं कुर्वन्तु।

रिसीवर Tricolor GS b527 इत्यस्य पक्षपाताः

विपक्षेभ्यः आरभ्यताम् : १.

  • सस्ते निर्माणगुणवत्ता तथा केचन तत्त्वानि।
  • लघु वितरण सेट्।
  • बहु विज्ञापनम्।

अधुना च पेशेवराः : १.

  • बचतम् । एतत् प्रतिरूपं मध्यममूल्यखण्डस्य अस्ति ।
  • अन्तर्जालमाध्यमेन उपग्रहेण च टीवीं द्रष्टुं क्षमता।
  • नित्यं अद्यतनं भवति।
Rate article
Add a comment