अस्माकं देशस्य सर्वेषु प्रदेशेषु उत्तमगुणवत्तायां टीवी-कार्यक्रमं द्रष्टुं न प्राप्यते। स्थितिं सम्यक् कृत्वा उपग्रहसंकेतानां ग्रहणार्थं विशेषसाधनानाम् स्थापनायाः अनुमतिः भविष्यति । उपग्रहटीवी- सञ्चालनाय आवश्यकं यन्त्रं सेट्-टॉप्-बॉक्स् अस्ति, लोकप्रिय-माडल-मध्ये एकं GS B520 अस्ति । उपकरणनिर्माता जनरल् सैटेलाइट् अस्ति । एतत् यन्त्रस्य गुणवत्तायाः, विश्वसनीयतायाः, सुरक्षायाः च गारण्टीं ददाति ।
GS B520 उपसर्गः किम्, तस्य विशेषता किम्
आधुनिकः डिजिटल उपग्रहग्राहकः GS b520 Tricolor इत्यस्य ग्राहकानाम् पूले समाविष्टः अस्ति, यत् गुणवत्तायाः चिह्नम् अस्ति । सेट्-टॉप्-बॉक्स् इति एकं यन्त्रं यत् स्टिंग्रे टीवी इत्यस्य आधारेण कार्यं करोति । स्मार्टटीवी अथवा उपग्रहदूरदर्शनप्रयोक्तृणां सर्वाणि आवश्यकतानि पूरयति इति नूतनेन उपकरणेन अप्रचलितसाधनानाम् आदानप्रदानं आवश्यकं भवति स्म तदा ते तत् मुक्तुं आरब्धवन्तः सेट्-टॉप्-बॉक्सस्य मुख्यं वैशिष्ट्यं संकेतस्य वितरणार्थं तस्य उपयोगस्य क्षमता अस्ति । यन्त्रे कार्यान्विता प्रौद्योगिकी भवन्तं मोबाईलयन्त्रेषु (फोन, टैब्लेट्) प्रसारणं प्रदर्शयितुं शक्नोति । एतत् कर्तुं भवद्भिः Multiscreen अनुप्रयोगं संस्थापनीयम् । आधुनिकः ग्राहकः gs b520 विशेषतया तेषां उपग्रहटीवीग्राहकानाम् कृते डिजाइनः कृतः अस्ति ये स्वसाधनानाम् उन्नयनं कर्तुम् इच्छन्ति। एतत् उच्चपरिभाषा-वीडियो-प्रवाहस्य समर्थनं करोति, स्पष्टं समृद्धं च ध्वनिं उत्पादयति । उपसर्गस्य १ ट्यूनरः अस्ति ।अस्य अर्थः अस्ति यत् Tricolor GS b520 रिसीवरस्य उपयोगेन विद्यमानस्य विडियो स्ट्रीमस्य अथवा ऑडियो सामग्रीयाः (रेडियो) डुप्लिकेट् कर्तुं विभिन्नेषु मोबाईल् उपकरणेषु कर्तुं शक्यते । ये उपयोक्तारः iOS अथवा Android आधारितं ऑपरेटिंग् सिस्टम् उपयुञ्जते तेषां कृते अपि एतादृशं कार्यं समर्थितम् अस्ति । तेषां संचालनाय भवद्भिः Play.Tricolor इति विशेषं एप्लिकेशनं संस्थापयितुं आवश्यकं, https://gs-group-play.ru.uptodown.com/android/download इति लिङ्कात् डाउनलोड् कुर्वन्तु
महत्वपूर्णः! स्थिरस्य अबाधितस्य च संचालनस्य, पूर्णसञ्चालनस्य, रिले-संभावनायाः च कृते यन्त्रं वायरलेस्-अन्तर्जाल-सङ्गणकेन सह सम्बद्धं भवितुं आवश्यकम्
विनिर्देशाः, रूपम्
त्रिरङ्गस्य gs b520 ग्राहकस्य क्रयणात् वा संस्थापनात् पूर्वं भवद्भिः यन्त्रस्य लक्षणस्य सावधानीपूर्वकं अध्ययनं करणीयम् इति अनुशंसितम् । यन्त्रे प्रयुक्तः ट्यूनर् DiseqC समर्थयति । सेट्-टॉप्-बॉक्स्-मध्ये विकल्पसमूहे उपयोक्तृणां कृते उपयोगी विशेषता अस्ति – उपग्रहस्य चयनं स्वयमेव विन्यासः च । एतेन प्रसारणस्य गुणवत्तां वर्धयितुं, चित्रं ध्वनिं च सुदृढं कर्तुं शक्यते । मुख्येषु तकनीकीलक्षणेषु एच् डी समर्थनम् अस्ति । फलतः प्रसारितप्रतिबिम्बं आधुनिकटीवीषु उत्तमं गुणवत्तां दर्शयिष्यति। संकुलस्य मध्ये HDMI केबलं “Tulip” च अन्तर्भवति । ग्राहकस्य डिजाइनं क्लासिकशैल्या निर्मितम् अस्ति निर्माता यन्त्रस्य कृते कठोररेखाः चिनोति स्म । मुख्यं पदार्थं कृष्णवर्णीयं चञ्चलं प्लास्टिकम् अस्ति । अग्रे पटले gs b520 उपकरणे चालू / निष्क्रियं कर्तुं बटनं भवति, डिजिटलसमयनिर्धारकः । ग्राहकः संकुचितः अस्ति, अन्तः बहु स्थानं न गृह्णाति । वायुप्रवाहस्य छिद्रं उपरि स्थितम् अस्ति । अन्ये सर्वे संयोजकाः General Satellite GS b520 इत्यस्य पृष्ठभागे स्थिताः सन्ति । अत्र उपयोक्ता संयोजितुं शक्नोति :
- आरसीए-3.
- एच् डी एम आई।
- ईथरनेट् ।
gs b520 इत्यस्मात् रिमोट् कण्ट्रोल् इत्यस्य उपयोगः सुलभः अस्ति तथा च डिजाइनेन एर्गोनॉमिकः अस्ति । अत्र ३६ बटन्स् सन्ति । यदा भवन्तः आदेशान् चालू कृत्वा प्रविशन्ति तदा उपसर्गः शीघ्रं प्रतिक्रियां ददाति, दीर्घकालं यावत् प्रक्रियां विना ।
बन्दरगाहाः
यन्त्रे निम्नलिखितसंयोजकाः निवेशाः च सन्ति ।
- आईआर रिसीवर।
- उपग्रह ट्यूनर इनपुट।
- ऑप्टिकल डिजिटल ऑडियो आउटपुट।
- LAN संयोजन पोर्ट्।
- उच्चपरिभाषा बहुमाध्यम अन्तरफलकं (HDMI)।
- समग्रविडियोनिर्गमः (CVBS)।
- एनालॉग ध्वनिनिर्गम (Audio)।
- 12V विद्युत् आपूर्ति पोर्ट।

ग्राहक संकुल
वितरणसमूहे सर्वे मुख्यघटकाः सन्ति :
- डिजिटल रिसीवर।
- विद्युत् आपूर्ति।
- संयोजनार्थं रज्जुः।
- दूरनियन्त्रणम् ।
निर्देशः संकुलस्य अन्तः समाविष्टः अस्ति ।
gs b520 इत्यस्य संयोजनं विन्यस्तं च
सम्यक् संचालनाय प्रथमं यन्त्रं अन्तर्जालसङ्गणकेन सह, ततः टीवी-सङ्गणकेन सह सम्बद्धं कर्तव्यं भविष्यति । अन्येभ्यः समानमाडलेभ्यः अस्य यन्त्रस्य मौलिकः भेदः नास्ति । एतत् संयोजकसमूहे अपि च सर्वाणि कार्याणि कार्यं कर्तुं भवद्भिः गन्तव्यानि पदानि द्वयोः अपि प्रवर्तते । प्रौद्योगिकीमानकेन ज्ञायते यत् सेवानां भुक्तिं कर्तुं कार्डं स्थापनीयम्। ततः भवन्तः एंटीनान् माउण्ट् कर्तुं प्रवृत्ताः भवेयुः। ट्यूनर-संयोजकेन सह एंटीना-केबलं अवश्यं सम्बद्धं भवेत् ।मानककेबल् [/ caption] सर्वाणि ताराः संयोजयित्वा अग्रिमः सोपानः उपकरणं चालू कर्तुं भवति । एतत् कर्तुं रिमोट् कण्ट्रोल् इत्यस्य उपयोगं कुर्वन्तु । सेटअप इत्येतत् तथ्यं आरभ्यते यत् भवद्भिः सूचीतः एकं ऑपरेटरं चयनं कर्तव्यं, ततः वर्तमानतिथिं समयं च सेट् कर्तव्यम् । तदनन्तरं उपयोक्त्रे उपलभ्यमानानि मार्गाणि (संबद्धसङ्कुलस्य आधारेण) अन्वेष्यन्ते । एतत् चरणं समाप्तमात्रेण दत्तांशस्य रक्षणं करणीयम् ।
महत्वपूर्णः! यदा प्रथमवारं भवन्तः तत् चालू कुर्वन्ति तदा भवन्तः कारखानासेटिंग्स् पुनः सेट् कृत्वा यन्त्रस्य मुख्यमेनू प्रति गन्तुं शक्नुवन्ति ।
GS b520 ग्राहकस्य स्थापनायाः संयोजनस्य च डिजिटलनिर्देशः – उपयोक्तृपुस्तिका: GS b520 – उपयोक्तृपुस्तिका समयक्षेत्रं स्वचालितविधाने अपि सेट् भवति। कृपया ज्ञातव्यं यत् पूर्वनिर्धारितसमयक्षेत्रं +3 अस्ति । भाषाविकल्पेषु रूसी-आङ्ग्लभाषायाः संकुलाः सन्ति । एंटीनासेटिंग्स् ग्राहकयन्त्रस्य विशिष्टविन्यासस्य अनुरूपाः सन्ति । यदि अमानक-अन्तेनाः उपयुज्यन्ते तर्हि अतिरिक्तविन्यासस्य आवश्यकता भवति । Tricolor set-top boxs इत्यस्य संयोजनाय एकः सार्वभौमिकः मार्गदर्शकः, GS b520 रिसीवरस्य कृते अपि उपयुक्तः: Tricolor set-top boxes इत्यस्य संयोजनाय मार्गदर्शिका GS b520 इत्यस्य संयोजनं विन्यस्तं च – video guide: https://youtu.be/oV4B6xfvfgk
GS b520 रिसीवर फर्मवेयर त्रिरङ्गतः
gs b520 इत्यस्य सन्दर्भे निःशुल्कदर्शनार्थं फर्मवेयर भवन्तं चैनल्-रेडियो-स्थानकानां मानकसमूहस्य उपयोगं कर्तुं शक्नोति । अद्यतनीकरणार्थं भवतः आवश्यकता भविष्यति:
- ग्राहकस्य शक्तिं निष्क्रियं कुर्वन्तु।
- कार्यक्रमेन सह फ्लैशड्राइवस्य उपयोगं कुर्वन्तु (फर्मवेयरं निर्मातुः अथवा उपग्रहटीवीसञ्चालकस्य आधिकारिकजालस्थलात् डाउनलोड् कर्तुं शक्यते)।
- यन्त्रं चालू कुर्वन्तु।
- अद्यतन-अनुरोधस्य पुष्टिं कुर्वन्तु।
- मुख्यप्रक्रियायाः पूर्णतां प्रतीक्ष्यताम्।
तदनन्तरं Tricolor receiver इत्यस्मिन् firmware स्वयमेव संस्थाप्यते, यन्त्रं पुनः आरभ्यते ।सॉफ्टवेयरस्य वर्तमानं संस्थापितं संस्करणं [/ caption] अग्रिमः सोपानः पुनः यन्त्रं निष्क्रियं कर्तुं भवति । USB फ्लैशड्राइव् निष्कास्य तस्मिन् b520_gs1upd इति सञ्चिकां प्रतिलिखितुं एतत् आवश्यकम् । ततः भवन्तः यस्मिन् उपसर्गे USB फ्लैशड्राइव् संयोजयितुं शक्नुवन्ति तत् चालू कर्तुं शक्नुवन्ति । एतेन अद्यतनप्रक्रिया आरभ्यते । सर्वेषां क्रियाणां अन्ते पुनः स्वयमेव पुनः आरम्भः भविष्यति । अस्मिन् विषये यन्त्रस्य अद्यतनं सम्पूर्णं मन्यते । भवन्तः GS b520 रिसीवरस्य नवीनतमं वर्तमानं फर्मवेयरं https://www.gs.ru/catalog/sputnikovye-tv-pristavki/gs-b520/ इति लिङ्के डाउनलोड् कर्तुं शक्नुवन्ति – विडियो निर्देशः: https ://youtu .be/ih56FJTrI4I
शीतलनम्
अस्य यन्त्रस्य स्वकीया वायुप्रवाहव्यवस्था अस्ति । शरीरस्य उपरिभागे स्थितम् अस्ति । अतिरिक्तसाधनानाम् क्रयणस्य आवश्यकता नास्ति।
समस्याः समाधानं च
GS b520 क्रयणपूर्वं भवन्तः कार्यकाले उत्पद्यमानानां सम्भाव्यकठिनतानां परिचयं कर्तुं अनुशंसन्ति:
- सर्वाणि घोषितानि कार्याणि वा चैनल्स् वा नास्ति – फर्मवेयरः पुरातनः अस्ति । अद्यतनप्रक्रिया आवश्यकी भविष्यति।
- gs b520 ग्राहकः न चालू भवति – भवद्भिः पश्यितव्यं यत् सः आउटलेट् मध्ये प्लग् कृतः अस्ति वा, कार्यं करोति वा, विद्युत् आपूर्तिः संयोजितः अस्ति वा इति।
- gs b520 ग्राहकस्य नारङ्गवर्णीयः सूचकः ज्वलति – कारणं विद्युत् आपूर्तिः, मदरबोर्ड् अथवा सॉफ्टवेयर् इत्यत्र दोषः भवितुम् अर्हति । समस्यायाः समाधानार्थं प्रथमं भवद्भिः फर्मवेयरं अपडेट् कर्तव्यं भविष्यति । ततः अन्यस्य विद्युत्प्रदायस्य उपयोगं कुर्वन्तु। यदि समस्या स्थास्यति तर्हि भवद्भिः सेवायां मदरबोर्डस्य मरम्मतं कर्तव्यं भविष्यति ।
- gs b520 न चालू भवति तथा च सूचकः रक्तः भवति – समस्या अशुद्धं फर्मवेयर संस्करणं सूचयति । अद्यतनं कर्तव्यम् अस्ति।
- केबलद्वारा ट्यूनर्-मध्ये जलं प्रविष्टम् – भवद्भिः संधारित्रं प्रतिस्थापयितुं आवश्यकता भविष्यति ।
- यदा चालू भवति तदा संकेतः नास्ति – एंटीनातः केबल् ग्राहकेन सह सम्बद्धाः सन्ति वा इति पश्यन्तु । तान् क्षतिं वा पश्यन्तु। मौसमस्य स्थितिः (वायुः, वर्षा) यन्त्रस्य कार्यं प्रतिकूलरूपेण प्रभावितं कर्तुं शक्नोति । एंटीना नियोजितः अपि संकेतः नास्ति (तस्य संशोधनस्य आवश्यकता भविष्यति)।
- यदि ध्वनिः नास्ति , तर्हि भवद्भिः समुचितकेबलानां संयोजनं परीक्षितव्यम् ।
लाभाः हानिः च
सकारात्मकप्रयोक्तृषु टिप्पणीं कुर्वन्तु-
- पर्याप्तं मूल्यम् – ३००० रूबलतः।
- स्थिर कार्य।
- सुन्दर डिजाइन।
- सुलभं नियन्त्रणम्।
- सर्वेषां आवश्यकसंयोजकानाम्, पोर्ट्-स्थानानां च उपलब्धता।
यदि gs b520 रिसीवरः न चालू भवति तर्हि किं कर्तव्यम् – निदानं मरम्मतं च: https://youtu.be/XsrX-k2O_nI विपक्षः: टीवी चैनल्स् स्विच् कुर्वन् दीर्घकालं विरामः। उपसर्गः सर्वविधसञ्चिकाः न परिचिनोति ।