GS Gamekit दूरदर्शनकन्सोलस्य अवलोकनम् : संयोजनं, विन्यासः, फर्मवेयरः

Приставка

सेट्-टॉप्-बॉक्स् इत्यस्य उपस्थित्या भवन्तः टीवी-इत्यस्य उपयोगं सङ्गणकवत् कर्तुं शक्नुवन्ति । परन्तु तस्य मुख्यं कार्यं विडियो दर्शनं एव तिष्ठति । अपि च, एकः लोकप्रियः उपयोगः गेमिंग् सङ्गणकरूपेण अस्ति । GS Gamekit रिसीवरः सेट्-टॉप्-बॉक्सः अस्ति, येन भवन्तः Tricolor TV-चैनलेषु प्रवेशं प्राप्नुवन्ति । २०१६ तमे वर्षे जीएस समूहेन निर्मितम् । उपयोक्तारः मुख्यतया एतदर्थं तस्य उपयोगं कर्तुं शक्नुवन्ति । टीवी-चैनल-दर्शनं उपलभ्यते यद्यपि सदस्यतायाः भुक्तिः कृता अस्ति । तथापि तस्याः अन्यत् महत्त्वपूर्णं विशेषज्ञता अस्ति – वयं उच्चगुणवत्तायुक्तस्य गेम-कन्सोल्-विषये वदामः । अत्र १०० तः अधिकाः क्रीडाः सन्ति, येषु सरलाः, अत्यन्तं जटिलाः च सन्ति । तेषां पुस्तकालयः निरन्तरं विस्तारं प्राप्नोति, लोकप्रियतमैः रोमाञ्चकारीभिः क्रीडैः पुनः पूरयति । टीवीचैनलस्य सदस्यतां न कृत्वा क्रीडाणां प्रवेशः प्रदत्तः अस्ति । तथापि पृथक् सदस्यताशुल्कं दातव्यम् । GS Gamekit दूरदर्शनकन्सोलस्य अवलोकनम् : संयोजनं, विन्यासः, फर्मवेयरः फलतः द्वितीयटीवी-मध्ये टीवी-दर्शनं, क्रीडां क्रीडनं च उपलभ्यते E521L, B531M इत्यस्य उपयोगः द्वयात्मक-ट्यूनर-मुख्यग्राहकस्य रूपेण कर्तुं शक्यते, बी५२१, बी५३२एम, ए२३०, ई५०१, ई५०२. सेट्-टॉप्-बॉक्स-सर्वरस्य उपयोगं कुर्वन् उपयोक्ता सर्वाणि उपलब्धानि कार्यक्षमतानि उपयोक्तुं शक्नोति ।

GS Gamekit दूरदर्शनकन्सोलस्य अवलोकनम् : संयोजनं, विन्यासः, फर्मवेयरः
GS B531M
भवद्भिः सेट्-टॉप्-बॉक्सतः अन्तर्जालं प्रति अभिगमनं विन्यस्तं कर्तव्यम् । एतत् कर्तुं टीवी-सङ्गणकेन सह सम्बद्धं भवति, मुख्यमेनूद्वारा सेटिङ्ग्स् प्रविशति च । तस्मिन् एव काले वायरलेस् जालपुटाः चयनिताः भवन्ति, तेषां सूचीयां ते यत् भवन्तः सम्बद्धं कर्तुम् इच्छन्ति तत् प्राप्नुवन्ति । प्रायः ते गृहरूटरस्य WiFi इत्यस्य उपयोगं कुर्वन्ति । संयोजयन् गृहजालगुप्तशब्दं प्रविशतु, यदि एकः सेट् कृतः अस्ति ।
GS Gamekit दूरदर्शनकन्सोलस्य अवलोकनम् : संयोजनं, विन्यासः, फर्मवेयरःएतत् सेट्-टॉप्-बॉक्स्-सम्बद्धं कुर्वन् यदि सेवानां भुक्तिः भवति तर्हि उपयोक्ता न केवलं रोमाञ्चकारी-क्रीडासु प्रवेशं प्राप्नोति, अपितु २०० तः अधिकानि टीवी-चैनलानि अपि द्रष्टुं शक्नोति GS Gamekit गेम कन्सोल् संयोजयितुं विडियो निर्देशाः: https://youtu.be/L_Mw1s6PXKw उपकरणं संयोजयित्वा व्यक्तिः Tricolor व्यक्तिगत खातेः प्रवेशं प्राप्नोति। अत्र सः सेवानां उपयोगाय सर्वाणि आवश्यकानि सूचनानि प्राप्तुं शक्नोति । सेट्-टॉप्-बॉक्स् क्रयणानन्तरं भवद्भिः अत्र पञ्जीकरणं कृत्वा सेवानां मूल्यं दातव्यम् । General Satellite GS Gamekit इत्यस्य अवलोकनम् – कन्सोल् इत्यत्र विशेषताः, अनुभवः, ईमानदारप्रतिक्रिया: https://youtu.be/1GdpCuCziZE

फर्मवेयर

विकासकाः उपयोक्तृणां सञ्चितम् अनुभवं टिप्पणीं च गृहीत्वा सेट्-टॉप्-बॉक्सस्य सॉफ्टवेयरं सक्रियरूपेण विकसयन्ति । प्रदत्तानां सेवानां गुणवत्तां वर्धयितुं ते परिवर्तनं परिवर्तनं च कुर्वन्ति, यत्र नियमितरूपेण निर्मितेषु फर्मवेयरेषु अपि सन्ति । ते आधिकारिकजालस्थले प्रकाशिताः सन्ति। उपयोक्त्रे नियमितरूपेण नूतनानां संस्करणानाम् अवलोकनं कर्तुं सल्लाहः दत्तः अस्ति । यदि ते निर्गच्छन्ति तर्हि तत्सम्बद्धं सञ्चिका अवतरणं कृत्वा संस्थापनीयम् । ये अपडेट्-विषये रुचिं न लभन्ते ते अधिकविश्वसनीयस्य कार्यात्मकस्य च सॉफ्टवेयर-विकल्पस्य लाभं ग्रहीतुं न शक्नुवन्ति । भवान् General Satellite GS Gamekit इत्यस्य नवीनतमं फर्मवेयरं डाउनलोड् कर्तुं शक्नोति तथा च https://www.gs.ru/catalog/internet-tv-pristavki/gs-gamekit/ इत्यत्र निर्देशान् अपडेट् कर्तुं शक्नोति GS Gamekit game console इत्यस्य संयोजनं विन्यस्तं च कथं करणीयम्,गेम_कंसोल_मैनुअल जीएस गेमकिट

समस्याः समाधानं च

दूरदर्शनकार्यक्रमं द्रष्टुं उच्चगुणवत्तायुक्तेषु उपकरणेषु क्रीडितुं च सेट्-टॉप्-बॉक्सस्य क्रयणं सम्भवति । उत्तरे एकः एव जॉयस्टिकः भवति चेत् समस्या भवितुम् अर्हति । एवं सति द्वितीयं क्रेतुं शक्यते, परन्तु भवता स्वयमेव क्रेतव्यम् । तस्य कृते अतिरिक्तं कार्यक्रमं संस्थापयितुं आवश्यकता नास्ति – केवलं तत् संयोजयन्तु ।

GS Gamekit दूरदर्शनकन्सोलस्य अवलोकनम् : संयोजनं, विन्यासः, फर्मवेयरः
क्रयणार्थं जॉयस्टिक उपलब्धम्

कदाचित् उपयोक्तुः सशुल्कं Tricolor चैनल् द्रष्टुं क्षमता नास्ति । यदि सदस्यता समये एव न दत्ता आसीत् तर्हि एतत् भवति। खाते समुचितं राशिं निक्षेप्य प्रवेशः उद्घाटितः भविष्यति।

किट्-मध्ये HDMI केबलं नास्ति, यत् यन्त्रस्य उपयोगाय गेम-कन्सोल्-रूपेण आवश्यकम् अस्ति । तस्य पृथक् क्रयणस्य आवश्यकता वर्तते।

लाभाः हानिः च

अस्य संलग्नकस्य उपयोगस्य लाभाः सन्ति- १.

  1. दूरदर्शनस्य, गेम कन्सोलस्य च कार्याणां संयोजनम् ।
  2. क्रीडाः भवितुं प्रश्ने हार्डवेयर इत्यनेन सह उपयोगाय विशेषतया अनुकूलिताः सन्ति । एतेन उत्तमं चित्रगुणवत्ता प्राप्यते ।
  3. सरलं विचारणीयं च अन्तरफलकं।
  4. यन्त्रस्य आधिकारिकमूल्यस्य उपस्थितिः, यत् क्रयणार्थं सापेक्षिकं उपलब्धतायाः गारण्टीं ददाति ।
  5. तत्र पटलस्य विभाजनस्य विकल्पः अस्ति । तस्मिन् एव काले तस्मिन् टीवी-कार्यक्रमाः भिन्न-भिन्न-भागेषु प्रदर्शिताः भविष्यन्ति, एकस्मिन् समये गेमप्ले अपि प्रदर्शितः भविष्यति ।
  6. “किनोजाल्” इत्यत्र निःशुल्कं असीमितं च प्रवेशः अस्ति ।
  7. उच्चसंकल्पेन क्रीडितुं शक्नुथ ।
  8. एकेन कन्सोलेन ५ क्रीडाखातानां पूर्णप्रवेशः सम्भवति । अनेन कुटुम्बस्य प्रायः प्रत्येकस्य सदस्यस्य स्वकीयं भवितुं शक्यते ।
  9. नियमितरूपेण गेमिंग् स्पर्धाः भवन्ति यत्र भवान् वास्तविकपुरस्कारार्थं युद्धं कर्तुं शक्नोति।
  10. केचन क्रीडाः केवलम् अस्मिन् कन्सोल् इत्यनेन सह उपलभ्यन्ते ।

GS Gamekit दूरदर्शनकन्सोलस्य अवलोकनम् : संयोजनं, विन्यासः, फर्मवेयरःसेट्-टॉप्-बॉक्स्-इत्यस्य उपयोगे एकः सामान्यः अटङ्कः सीमितः सिस्टम्-संसाधनः अस्ति, ये मोटेन बजट्-डेस्कटॉप्-समानाः सन्ति । GS Gamekit इत्यस्मिन् एषा समस्या समाधानं भवति, यतः यन्त्रस्य क्षमताः क्रीडाणां गुणवत्तायाः प्लेबैक् इत्यस्य अनुरूपाः भवन्ति । ये सर्वे कन्सोल् इत्यत्र वर्तन्ते ते उच्चस्तरीयं नियन्त्रणं, चित्रं, ध्वनिं च प्रदर्शयन्ति । आधिकारिकजालस्थले वा Tricolor ब्राण्ड्-भण्डारेषु वा उपकरणं न विक्रीयते । General Satellite GS Gamekit game console क्रेतुं भवद्भिः कम्पनीयाः आधिकारिकविक्रेतृभिः सह सम्पर्कः करणीयः, २०२१ तमस्य वर्षस्य अन्ते मूल्यं ५५००-६००० रूबलस्य परितः भवति केचन एतत् उपसर्गं कुटुम्बं मन्यन्ते। क्रेतारः सर्वेषां प्रियजनानाम् मनोरञ्जनकेन्द्रं कर्तुं शक्नुवन्ति । कम्पनी क्रमेण यन्त्रस्य अनुशंसितमूल्यं न्यूनीकरोति,

Rate article
Add a comment