Lumax TV कृते सेट्-टॉप्-बॉक्स् – 2022 तमस्य वर्षस्य कृते Lumax रिसीवरस्य सर्वोत्तमानि मॉडल्, संयोजनस्य विशेषताः, सेटिंग्स्, फर्मवेयर च ।
लुमाक्स इत्यस्मात् उपसर्गाः
सेट्-टॉप्-बॉक्स्-प्रयोगः अधिकांशजनानां जीवनस्य महत्त्वपूर्णः भागः अभवत् । एतत् तेषां उपयोक्तृभ्यः ये अवसराः प्रदत्ताः सन्ति, एनालॉग् दूरदर्शनस्य तुलने प्रदर्शनस्य उच्चगुणवत्ता च अस्ति ।लुमैक्स इत्यत्र विविधानि स्मार्ट-सेट्-टॉप्-बॉक्स्-प्रदानं भवति यत् समीपतः अवलोकनीयम् अस्ति । विस्तृतपरिधिः विविधप्रयोक्तृभ्यः स्वस्य कृते योग्यं विकल्पं अन्वेष्टुं शक्नोति । कम्पनी ब्राण्ड्-युक्तस्य लुमाक्स-चलच्चित्रगृहस्य पूर्वस्थापितं प्रवेशं प्रदाति ।
डिजिटलदूरदर्शनग्राहकं Lumax चयनं – रेखायाः अवलोकनम्
स्मार्ट-सेट्-टॉप्-बॉक्स्-इत्यस्य लुमैक्स-रेखायाः प्रतिनिधित्वं कुर्वतां Lumax-डिजिटल-ग्राहकानाम् विभिन्न-माडल-विषये विचारं कुर्वन्, एतत् ज्ञातव्यं यत् तेषां रूपेण लक्षणयोः च भिन्नता भवति परन्तु एतादृशानां सर्वेषां यन्त्राणां ये लाभाः सन्ति ते अपि द्रष्टव्याः । प्रायः प्रत्येकस्मिन् उपकरणे WiFi इत्यनेन सह कार्यं कर्तुं अन्तर्निर्मितं मॉड्यूल् भवति । एतेषु प्रथमे एव आदर्शे अपि द्रष्टुं शक्यते । एतेन तारसंयोजनस्य आवश्यकतां विना अन्तर्जालं सुलभतया प्राप्तुं शक्यते । अस्याः रेखायाः सर्वाणि यन्त्राणि डिजिटल- उपग्रह-टीवी -योः सह कार्यं कर्तुं शक्नुवन्ति. अधिकांशतः Lumax सेट्-टॉप्-बॉक्स् मध्ये YouTube, Gmail, Megogo इत्येतयोः पूर्वस्थापितं प्रवेशः भवति । अत्र MeeCast इति अनुप्रयोगः अस्ति, यः स्मार्टफोन-पर्दे टीवी-पर्यन्तं चित्रसञ्चारं प्रदाति ।प्रत्येकं सेट्-टॉप्-बॉक्स्-मध्ये भवन्तः टीवी-इत्यस्य उपयोगं सङ्गणकवत् कर्तुं शक्नुवन्ति । एतेन उपयोक्ता अन्तर्जालं ब्राउज् कर्तुं, वीडियो गेम्स् क्रीडितुं, स्मार्टफोनतः सूचनां द्रष्टुं च शक्नोति । अस्मिन् पङ्क्तौ समाविष्टानां यन्त्राणां लाभं अधिकतया अवगन्तुं लोकप्रियतममाडलेन सह परिचयः उपयोगी भविष्यति ।
LUMAX DV1103HD
अस्य ग्राहकस्य रूपं सुन्दरं लघु आकारः च अस्ति । इदं न केवलं आधुनिकटीवीभिः सह कुशलतापूर्वकं कार्यं कर्तुं शक्नोति, अपितु पुरातनमाडलेन सह सम्बद्धे सति कार्यस्य उच्चतमगुणवत्तां प्राप्तुं शक्नोति । एतत् यन्त्रं DVB-T2, DVB-C मानकानुसारं कार्यं करोति । LUMAX DV1103HD इत्यत्र कार्यार्थं आवश्यकाः सर्वे संयोजकाः सन्ति, यत्र HDMI, USB 2.0 इत्यादीनि सन्ति
LUMAX DV1105HD
ग्राहकः डिजिटल-उपग्रह-टीवी-सहितं कार्यं कर्तुं समर्थः अस्ति । अतिरिक्तरूपेण एतत् विडियो-श्रव्यसञ्चिकानां प्रदर्शनार्थं, तथैव छायाचित्रदर्शनाय च प्लेयररूपेण कार्यं कर्तुं शक्नोति । Dolby Digital इत्यस्य उपस्थित्या भवन्तः surround sound stereo effect प्राप्तुं शक्नुवन्ति । टीवी-कार्यक्रमानाम् उच्चगुणवत्ता-दर्शनार्थं सर्वाणि आवश्यकानि कार्याणि कार्यान्वितवान् । विशेषतः ईपीजी इत्यस्य साहाय्येनकदापि टीवी-कार्यक्रमस्य समयसूचनायाः परिचयं कर्तुं शक्नुवन्ति। पश्चात् विलम्बितं संचरणं द्रष्टुं विरामः उपलभ्यते । तत्र भवतः प्रियं टीवी-प्रदर्शनं रिकार्ड् करणस्य सम्भावना अस्ति। नूतन-पुराण-टीवी-योः संयोजनं सम्भवति । कार्याय आवश्यकाः सर्वे संयोजकाः सन्ति । उपयोक्तुः न केवलं टीवी-चैनल-दर्शनस्य अवसरः, अपितु अन्तर्जाल-सञ्चारस्य अपि अवसरः अस्ति । Lumax DV4205HD डिजिटल सेट्-टॉप बॉक्सस्य अवलोकनम्: https://youtu.be/PhBzrg_N6ag
Lumax set-top box इत्येतत् TV इत्यनेन सह अन्तर्जालं च कथं संयोजयितुं शक्यते
सेट्-टॉप्-बॉक्स्-सम्बद्धं कर्तुं पूर्वं भवद्भिः उपकरणं जालपुटात् विच्छिन्नं कर्तव्यम् । यदि भवान् आधुनिकं टीवी-माडलं संयोजयति तर्हि भवान् HDMI केबलस्य उपयोगं अवश्यं करोति । यस्मिन् सन्दर्भे ग्राहकस्य आवश्यकः संयोजकः नास्ति तर्हि संयोजयितुं समुचितस्य एडाप्टरस्य आवश्यकता भविष्यति ।
- यदा भवन्तः टीवीं चालू कुर्वन्ति तदा मुख्यमेनू पटले दृश्यते ।
- तदनन्तरं “SYSTEM” इति विभागं गन्तव्यम् ।
- भवद्भिः “Go to factory settings” इति पङ्क्तौ क्लिक् कर्तव्यम् ।
- रिमोट् कण्ट्रोल् इत्यत्र भवद्भिः “OK” इति बटन् नुदितव्यम् ।
- तदनन्तरं 000000 इति कोडं प्रविशन्तु ततः पुनः “OK” इति बटन् क्लिक् कर्तव्यम् ।
- ततः यन्त्रं स्वयमेव पुनः आरभ्यते ।
- तदनन्तरं निर्मातुः जालपुटात् नवीनतमं अद्यतनं डाउनलोड् कर्तव्यम् । महत्त्वपूर्णं यत् एतत् यस्य ग्राहकस्य आदर्शस्य कृते एव भवति यस्य उपयोगः क्रियते ।
- सञ्चिका USB फ्लैशड्राइव् प्रति प्रतिलिपिता भवति, यत् सेट्-टॉप्-बॉक्स् इत्यस्य संयोजके सम्मिलितं भवति ।
- सिस्टम् विभागे “Software Update” इति पङ्क्तौ नुदन्तु ।
- भवद्भिः इष्टसञ्चिकां चिन्वन्तु, ततः “OK” इत्यत्र नुदन्तु ।
फलतः ग्राहकस्य उपरि नवीनतमं सॉफ्टवेयरसंस्करणं संस्थापितं भविष्यति । संस्थापनस्य समाप्तेः अनन्तरं भवद्भिः पुनः आरम्भस्य अनन्तरं यावत् मुख्यमेनू स्क्रीन् मध्ये न दृश्यते तावत् प्रतीक्षितव्यम् । अद्यतनस्य अनन्तरं भवद्भिः चैनल्-स्थापनं आरभणीयम् । एतस्य सरलतमः उपायः स्वचालितं अन्वेषणं चालयितुं भवति । सफलतया समाप्तस्य अनन्तरं परिणामाः रक्षिताः भवेयुः । आवश्यके सति भवान् हस्तचलितसन्धानस्य उपयोगं कर्तुं शक्नोति । अस्मिन् सन्दर्भे भवद्भिः पूर्वमेव ज्ञातव्यं भविष्यति यत् अस्य कृते के के पैरामीटर् प्रविष्टव्याः सन्ति । एतत् कर्तुं ते प्रायः टीवीचैनलप्रदातुः जालपुटे प्रकाशितदत्तांशस्य उपयोगं कुर्वन्ति । यदा अन्वेषणं समाप्तं भवति तदा उपयोक्ता टीवी-प्रदर्शनानि द्रष्टुं आरभुं शक्नोति । Lumax सेट्-टॉप्-बॉक्सं टीवी-सङ्गणकेन सह कथं संयोजयित्वा सेट्-अप करणीयम् – सम्पूर्णं उपयोक्तृपुस्तिका
Lumax कथं स्थापयितव्यम्
विन्यस्तं कर्तुं भवद्भिः सटीकसमयः, अन्तरफलकभाषा च निर्दिष्टव्या भविष्यति । अपि च, उपयोक्ता स्वस्य अनुकूलां उपशीर्षकभाषां निर्दिष्टुं शक्नोति, ध्वनिसंगतिस्य समुचितं लक्षणं चिन्वितुं शक्नोति ।अधिकांशेषु Lumax मॉडल् मध्ये WiFi एडाप्टरः अन्तर्निर्मितः अस्ति । यदि उपलब्धं नास्ति तर्हि USB संयोजकेन सह संयोजयित्वा अस्य कृते बाह्ययन्त्रस्य उपयोगं कर्तुं शक्नुवन्ति । तस्य उपयोगाय भवन्तः स्वस्य गृहे वायरलेस् नेटवर्क् इत्यनेन सह सम्बद्धाः भवेयुः । एतत् कर्तुं नेटवर्क् सेटिङ्ग्स् मेन्यू गत्वा उपलब्धानां वायरलेस् नेटवर्क् इत्यस्य सूचीं उद्घाट्य आवश्यकं चिनोतु । तदनन्तरं तस्मिन् क्लिक् कृत्वा गुप्तशब्दं प्रविशन्तु । तदनन्तरं सेट्-टॉप्-बॉक्स् अन्तर्जालस्य वायरलेस्-सम्बद्धतां प्राप्नोति । सेटअपस्य महत्त्वपूर्णं सोपानं उपलब्धचैनेल्-अन्वेषणम् अस्ति । स्वचालितविधाने तत् कर्तुं भवद्भिः निम्नलिखितपदार्थाः अवश्यं ग्रहीतव्याः ।
- भवता उपकरणं चालू कर्तव्यम्।
- रिमोट् कण्ट्रोल् इत्यत्र “Menu” इति बटन् नुदितुं आवश्यकम् अस्ति ।
- भवद्भिः “Search and edit channels” इति विभागे गन्तव्यम् ।
- किं प्रकारस्य अन्वेषणस्य उपयोगः योजना अस्ति इति चिन्वितुं आवश्यकम्: “स्वचालितं” अथवा “हस्तचलितम्” । प्रथमः विकल्पः चयनितः इति कल्पयामः । तस्य उपयोगः अधिकलाभप्रदः यतः प्रायः सर्वाणि क्रियाणि उपयोक्तृहस्तक्षेपं विना भवन्ति ।
- भवद्भिः समुचितं बटन् नुत्वा प्रक्रिया आरभ्यत इति आवश्यकम् । तदनन्तरं यन्त्रं स्वयमेव उपलब्धानि चैनलानि अन्वेषयिष्यति ।
- यदा प्रक्रिया समाप्तं भवति तदा पटले अन्वेषणं समाप्तम् इति सन्देशः दृश्यते ।
सर्वेषां मॉडलानां Lumax डिजिटल रिसीवरस्य दस्तावेजीकरणं https://lumax.ru/support/ इत्यत्र स्थितम् अस्ति:एतस्य सेटिङ्ग् इत्यस्य अनन्तरं उपयोक्ता स्वस्य रुचिकरं चैनल्स् द्रष्टुं शक्नोति। उपसर्ग Lumax – रिसीवरस्य उपयोगेन कथं सेटअप करणीयम् तथा च Wi-Fi इत्यनेन सह कथं कनेक्ट् कर्तव्यम्: https://youtu.be/n42NMQhTf1o
Lumax consoles कथं फ्लैश करणीयम्
निर्माता ग्राहकस्य आरामस्य स्तरं विश्वसनीयतां च वर्धयितुं निरन्तरं कार्यं कुर्वन् अस्ति । एतदर्थं प्रयुक्तं सॉफ्टवेयरं सुदृढं क्रियते । क्लायन्ट् नवीनतमं अद्यतनविकल्पं उपयोक्तुं तस्य फर्मवेयरं अद्यतनं कर्तव्यम् । एवं सति सः निम्नलिखितलाभान् भोक्तुं शक्नोति ।
- भवता उपयुज्यमानानाम् अनुप्रयोगानाम् नूतनसंस्करणैः सह कार्यं कर्तुं अवसरं प्राप्नुवन्तु।
- यन्त्रस्य गतिं विश्वसनीयतां च वर्धयति ।
- यदि चैनलैः सह प्रसारणे परिवर्तनं जातम् अस्ति तर्हि नवीनतमेन अद्यतनेन तान् गृहीतव्यम् ।
- प्रत्येकस्मिन् फर्मवेयर् मध्ये निर्माता पूर्वं लक्षितान् दोषान् निवारयितुं प्रयतते ।
- उपयोक्तृ-अन्तरक्रियायाः कृते उन्नत-अन्तरफलकम् ।
प्रथमवारं सेट्-टॉप्-बॉक्स् चालू भवति चेत् अपडेट् स्वयमेव भवति । वैकल्पिकः उपायः अस्ति यत् USB संयोजकद्वारा प्रक्रियां कर्तुं शक्यते ।
आधिकारिकजालस्थले https://lumax.ru/support/ इत्यत्र लिङ्कानां उपयोगेन Lumax डिजिटल रिसीवरस्य सर्वेषां मॉडलानां कृते अद्यतनं फर्मवेयरं सर्वदा डाउनलोड् कर्तुं शक्यते: नवीनतमं फर्मवेयरं न त्यक्तुं समये समये जाँचः आवश्यकः निर्मातुः जालपुटे तस्य उपलब्धता। एतत् कर्तुं भवद्भिः सुनिश्चितं कर्तव्यं यत् एतत् प्रयुक्तेन मॉडलेन सह सम्यक् मेलति । फर्मवेयरं साइट् तः सङ्गणके डाउनलोड् करणीयम् । ततः तस्य प्रतिलिपिः फ्लैशड्राइव् मध्ये भवति । एतत् यन्त्रं ग्राहके तत्सम्बद्धे सॉकेट् मध्ये निवेशितं भवति । तदनन्तरं मुख्यमेनू उद्घाटयितुं आवश्यकम् । एतत् कर्तुं रिमोट् कण्ट्रोल् इत्यत्र तत्सम्बद्धं बटन् नुदन्तु ।Remote Lumax [/ caption] मेनूमध्ये भवन्तः अपडेट् कृते समर्पितं विभागं अन्वेष्टुम् अर्हन्ति । प्रक्रियां आरभ्यतुं पूर्वं भवद्भिः सुनिश्चितं कर्तव्यं यत् USB फ्लैशड्राइवः ग्राहकस्य USB संयोजके सम्मिलितः अस्ति । अद्यतनप्रक्रियायां कतिपयानि निमेषाणि यावत् समयः भवितुं शक्नोति ।
भवता तस्य समाप्तिः प्रतीक्षितव्या। यदि भवान् पूर्वं उपकरणं निष्क्रियं करोति तर्हि सेट्-टॉप्-बॉक्सस्य कार्यक्षमतां प्रभावितं कर्तुं शक्नोति ।
साइट् इत्यस्य अपडेट् इत्यस्य नियमितरूपेण जाँचः महत्त्वपूर्णः अस्ति । यदि भवान् नवीनतमं फर्मवेयर-संस्करणं स्पष्टीकर्तुं इच्छति तर्हि तस्य सङ्ख्या उपकरण-मेनू-सम्बद्धे विभागे द्रष्टुं शक्यते ।
संचालनकाले समस्याः समाधानं च
कदाचित् शल्यक्रियायाः समये समस्याः उत्पद्यन्ते । उपयोक्ता कारणं निर्धारयितुं समर्थः भवितुमर्हति तथा च कार्यक्षमतां पुनः स्थापयितुं किं कर्तव्यम् इति ज्ञातव्यम् । यत्र कार्यवाही आवश्यकी भवति तत्र सर्वाधिकं सामान्यानि परिस्थितयः सन्ति- १.
- दूरदर्शनग्राहकस्य कार्यकाले शब्दः अन्तर्धानं भवितुम् अर्हति . अधिकतया एतत् शिथिलकेबलसंयोजनेन भवति । भवद्भिः तत् परीक्षितव्यं, आवश्यके सति प्लगं निष्कास्य पुनः चालू करणीयम् ।
- स्वचालितचैनलसन्धानस्य उपयोगः सुलभः अस्ति, परन्तु केषुचित् सन्दर्भेषु सर्वाणि चैनल्स् न प्राप्यन्ते . एवं सति भवद्भिः एंटीना-स्थानस्य विषये ध्यानं दातव्यम् । चैनल्स् अन्वेष्टुं न शक्नुवन् इति सर्वाधिकं सामान्यं कारणं एंटीना-संरेखणं अशुद्धम् अस्ति । तस्य समायोजनं वा आवश्यकतानुसारं पुनः समायोजनं वा करणीयम् ।
- यदि स्वचालित-अद्यतन-काले सञ्चिकानां डाउनलोड्-करणाय बहुकालं भवति , तर्हि भवद्भिः अन्तर्जालस्य गतिः पश्यितव्या ।
- यदा कदा स्वयमेव पुनः आरम्भः यादृच्छिकरूपेण भवितुम् अर्हति | अस्मिन् सन्दर्भे भवद्भिः कारखाना-पुनर्स्थापनं कर्तव्यं भविष्यति, ततः पुनः उपकरणं अद्यतनं कृत्वा विन्यस्तं कर्तव्यं भविष्यति ।
LUMAX digital set-top box कार्यं न करोति, स्वयमेव मरम्मतं कुरुत: https://youtu.be/NY-hAevdRkk विफलतायाः कारणं सम्यक् निर्धारितं कृत्वा अधिकांशतया भवान् स्वयमेव स्थितिं निवारयितुं शक्नोति। यदि भवान् स्वयमेव सेट्-टॉप्-बॉक्सं कार्यक्षमतायां पुनः स्थापयितुं न शक्नोति तर्हि सेवाविभागस्य विशेषज्ञं आह्वयितुं आवश्यकम् ।