Mecool Android TV
कृते उच्चगुणवत्तायुक्तानां विश्वसनीयानाञ्च सेट्-टॉप्-बॉक्स्-निर्माता अस्ति । महत्त्वपूर्णं यत् Mecool KM1 गूगलद्वारा प्रमाणितं अस्ति। एतेन Youtube तः उच्चगुणवत्तायां विडियो द्रष्टुं शक्यते। 4K Prime Video सामग्री अपि उपयोक्तृभ्यः उपलभ्यते। अत्र भवन्तः स्वरनियन्त्रणं, तथैव सुविधाजनकं प्रक्षेपकं च उपयोक्तुं शक्नुवन्ति ।
- Google Widevine CDM , यत् L1 सुरक्षास्तरं प्रदाति, तत् सशुल्ककुञ्जीनां, अनुज्ञापत्राणां च उपयोगस्य सम्भावनां उद्घाटयति । तत्सह उच्चगुणवत्तायां स्ट्रीमिंग् विडियो उपलभ्यते।
- सम्प्रति ग्रे-वर्णीय-स्मार्ट-टीवी-बॉक्स-स्वामिभिः Youtube-तः विडियो-दर्शनस्य, Google-सेवानां प्रवेशस्य च क्षमता अक्षमीकरणस्य प्रवृत्तिः अस्ति । प्रश्ने प्रमाणीकरणेन सह एतत् न भवितुं शक्नोति।
अत्र अन्तःनिर्मितः Chromecast अस्ति . भवान् एकं रिमोट् उपयुज्यते यत् Google Assistant चालयति।
उपसर्गपङ्क्तौ किं समावेशितम् Mikul KM1
विक्रयणार्थं त्रयः विकल्पाः उपलभ्यन्ते । तेषु निम्नलिखितविशेषताः सन्ति ।
- Mecool km1 classic – 16 GB डिस्कस्थानस्य उपस्थितिः 2 GB रैम सह ।
- Mecool km1 deluxe – इदं केवलं द्विगुणं बृहत् अस्ति: 32 GB हार्डड्राइवः 4 GB RAM च ।
- Mecool km1 collective – 64 GB डिस्कं 4 GB रैम् च सह विक्रयणार्थं अपि उपलभ्यते ।

विनिर्देशाः, कन्सोलस्य स्वरूपम्
अत्यन्तं सामान्यविन्यासे अस्य उपकरणस्य निम्नलिखितलक्षणं भवति ।
- सेट्-टॉप्-बॉक्सस्य संचालनं Amlogic S905X3 प्रोसेसरस्य उपयोगे आधारितम् अस्ति । इदं ४ कोरम् अस्ति । परिचालन आवृत्तिः १.९ गीगाहर्ट्जपर्यन्तं भवति, यत् उच्चगुणवत्तायुक्तं विडियो प्रदातुं पर्याप्तम् अस्ति । कोराः Arm Cortex-A55 प्रौद्योगिक्याः आधारेण सन्ति ।
- ग्राफिक्स् इत्यनेन सह कार्यं Arm Mali-G31MP इत्यस्य उपयोगे आधारितम् अस्ति । एषः GPU उच्चगुणवत्तायुक्तं कार्यं दातुं समर्थः अस्ति । यथा, यन्त्रे भवन्तः प्रायः ब्रेकं विना संसाधन-प्रधानं क्रीडां कर्तुं शक्नुवन्ति ।
- कार्यस्य गतिः गुणवत्ता च बहुधा रैमस्य परिमाणस्य उपरि निर्भरं भवति | अस्मिन् यन्त्रे २ जीबी अस्ति ।
- यन्त्रे 16 GB ड्राइव् अस्ति , यत् बहुसंख्यकप्रसङ्गेषु पर्याप्तम् अस्ति ।
- सेट्-टॉप्-बॉक्स् मध्ये सर्वे मुख्याः प्रकाराः Wi-Fi इन्टरफेस् सन्ति . एतत् ८०२.११ संस्करणं क, ख, जी, एन तथा ८०२.११ मानकानि कार्यान्वयति।ताररहितसञ्चारः २.४ तथा ५.० गीगाहर्ट्ज आवृत्तिपट्टिकानां उपयोगं कर्तुं शक्नोति ।
- अत्र HDMI 2.1 संयोजकः अस्ति, एतत् 4K @ 60 विडियो द्रष्टुं डिजाइनं कृतम् अस्ति । उपसर्गः Bluetooth 4.2 इत्यनेन सह कार्यं करोति । अत्र 100M Ethernet पोर्ट् अस्ति ।
- अस्य प्रचालनप्रणाली एण्ड्रॉयड् टीवी 9 इति अस्ति . सा प्रमाणपत्रं सफलतया उत्तीर्णा अभवत् ।


बन्दरगाहाः
अस्मिन् उपकरणे द्वौ USB संयोजकौ स्तः – संस्करणं २.०, ३.० च । एकः अपि अस्ति यः TF कार्ड् कृते विनिर्मितः अस्ति । ते कन्सोलस्य दक्षिणभागे स्थिताः सन्ति । पृष्ठभागे केबलानां कृते संयोजकाः सन्ति: HDMI, संजालसंयोजनं, AV संयोजकं च । तस्मिन् एव पार्श्वे विद्युत्प्रदायस्य निवेशः अस्ति । ए.वी.संयोजकेन चित्रस्य ध्वनिस्य च एनालॉग् संचरणं सम्भवं भवति ।
उपकरणम्
यन्त्रं संकुचितपेटिकायां आगच्छति । अस्मिन् मुख्यविशेषतानां सूचनेन सह कन्सोलस्य संक्षिप्तं वर्णनं भवति । किट् मध्ये निम्नलिखितम् अन्तर्भवति।
- कृष्णा उपसाधनम्।
- उपयोक्तुः कृते निर्देशः, यः सेट्-टॉप्-बॉक्सस्य उपयोगेन सम्बद्धानां मूलभूतप्रश्नानां उत्तरं ददाति ।
- दूरनियन्त्रणम् ।
- दूरदर्शनग्राहकेन सह संयोजयितुं तारं संयोजयति।
- संजालसंयोजनयन्त्रम्।





Mecool km1 इत्यस्य संयोजनं विन्यस्तं च
संयोजनं कर्तुं भवद्भिः HDMI संयोजककेबलं सेट्-टॉप्-बॉक्सस्य टीवी-इत्यस्य च संयोजकयोः संस्थापनं करणीयम् । टीवी चालू कृत्वा उपयोक्ता एण्ड्रॉयड् टीवी ऑपरेटिंग् सिस्टम् इत्यस्य अन्तरफलकं पश्यति । सामान्यतः महत्त्वपूर्णं भिन्नं यत् भवन्तः स्मार्टफोने वा टैब्लेट् वा परिचिताः भवितुम् अर्हन्ति ।कार्यप्रक्रियायां अत्र स्वरनियन्त्रणस्य अतिरिक्तं उपयोगः भवति, यत् टीवी-कृते सामान्यतः अधिकं सुविधाजनकं भवति, दूरनियन्त्रणस्य उपयोगेन । अन्वेषणार्थमपि अस्य उपयोगः कर्तुं शक्यते । उपरि वामभागे “Applications” इति चिह्नम् अस्ति । तस्मिन् क्लिक् कृत्वा उपयोक्ता सुलभं प्रक्षेपकं पश्यति ।
टीवी-स्थापनार्थं भवद्भिः मेनू उद्घाटयितुं आवश्यकम् । अत्र भवद्भ्यः न केवलं आवश्यकानि मापदण्डानि सेट् कर्तुं, अपितु अन्तःनिर्मितस्य Chromecast इत्यस्य उपयोगाय अपि प्रवेशः अस्ति ।
प्रायः सर्वं पेटीतः बहिः कार्यं करोति । उपयोक्ता केवलं अन्तरफलकभाषां स्क्रीनपृष्ठभूमिप्रतिबिम्बं च चयनं कर्तुं शक्नोति । शटडाउन बटनस्य कार्यं अनुकूलितुं उपयोगी भवेत् । प्रायः यदा भवन्तः तत् निपीडयन्ति तदा प्रणाली केवलं निद्रां गच्छति, तथा च सम्पूर्णतया न निष्क्रियं भवति । केचन उपयोक्तारः एतादृशरीत्या स्मार्टटीवी पूर्णतया निष्क्रियं कर्तुं शक्नुवन्ति इति रोचन्ते । सेटिङ्ग्स् परिवर्त्य एतत् परिवर्तनं कर्तुं शक्यते । उपयोक्तुः पर्याप्ताः उपलब्धाः प्रणाली-अनुप्रयोगाः न भवेयुः । कदाचित् सः स्मार्ट टीवी इत्यस्य कार्यक्षमतां वर्धयितुम् इच्छति। एतत् कर्तुं भवद्भिः Google Play इत्यस्मात् आवश्यकानि अनुप्रयोगाः डाउनलोड् कृत्वा संस्थापयितुं आवश्यकाः भविष्यन्ति । MECOOL KM1 Classic Android TV set-top box इत्यस्य अवलोकनम् – TV box इत्यस्य विशेषताः विनिर्देशाः च: https://youtu.be/lOJck8m9hpY
उपकरण फर्मवेयर
यन्त्रस्य क्षमतां पूर्णतया साक्षात्कर्तुं आवश्यकं यत् तस्मिन् सदैव नवीनतमं फर्मवेयरसंस्करणं संस्थापितं भवति । अत्र भवान् Wi-Fi मार्गेण स्वचालितं अद्यतनं स्थापयितुं शक्नोति । आवश्यके सति फर्मवेयरं स्वहस्तेन संस्थापयितुं शक्यते । एतत् कर्तुं भवद्भिः निर्मातुः जालपुटं गत्वा अन्वेषणपट्टिकायां मॉडलनाम निर्दिष्टं कृत्वा साइट् मध्ये अन्वेषणं कर्तव्यम् । डाउनलोड् कृत्वा भवन्तः USB flash drive अथवा network cable इत्यस्य उपयोगेन सञ्चिकां set-top box इत्यस्य hard drive इत्यत्र प्राप्तुं शक्नुवन्ति । तदनन्तरं सेटिंग्स् मेन्यू मार्गेण अपडेट् क्रियते । Mecool KM1 set-top box इत्यस्य नवीनतमं फर्मवेयरं अत्र डाउनलोड् कर्तुं शक्नुवन्ति: https://www.mecoolonline.com/pages/android-tv-box-download Mecool KM1 android box firmware features – set-top box इत्यत्र software update इति : https://youtu.be /bIjJsssg-bg
शीतलनम्
दीर्घकालं यावत् प्रयोगे आसक्तिः उष्णः भवितुम् अर्हति । एतस्य निवारणाय वायुप्रवाहः प्रयुज्यते, यस्य छिद्राणि यन्त्रस्य अधः भवन्ति ।
शीतलनं कथं कार्यं करोति इति द्रष्टुं भवन्तः आवरणं विमोचयितुं शक्नुवन्ति । पादयोः निगूढेषु चतुर्षु पेचकेषु अवलम्बते ।
भवन्तः द्रष्टुं शक्नुवन्ति यत् सर्वे तापनतत्त्वानि तस्मिन् पार्श्वे एव सन्ति यत्र वायुप्रवाहस्य छिद्राणि सन्ति । अन्यत् महत्त्वपूर्णं शीतलनतत्त्वं वेण्ट्-पार्श्वे स्थिता विशाला धातु-पट्टिका अस्ति ।
वेफरः विशेषस्य स्थूलस्य तापीय-अन्तरफलकस्य माध्यमेन प्रोसेसरस्य सम्पर्कं करोति । इष्टे सति उपयोक्ता शीतलनस्य उन्नयनार्थं परिवर्तनं कर्तुं शक्नोति । यथा – एल्युमिनियम-प्लेट् इत्यस्य स्थाने ताम्र-प्लेट् स्थापयितुं शक्यते ।
लाभाः हानिः च
आसक्तस्य लाभाः सन्ति- १.
- प्रमाणीकरण
- सामान्यस्य अतिरिक्तं स्वरनियन्त्रणस्य उपस्थितिः, दूरनियन्त्रणस्य उपयोगेन।
- उत्पादकस्य ४-कोर-प्रोसेसरस्य उपयोगः ।
- प्रायः सर्वेषां Wi-Fi मानकानां उपयोगस्य क्षमता – पारम्परिकं नवीनतमं च सर्वाधिकं उत्पादकं च।
- अधिकतया प्रयुक्तानां सेवानां कृते सुविधाजनकाः शॉर्टकटबटनाः।
- उच्चगुणवत्तायां विडियो सह कार्यं कर्तुं क्षमता।
- उच्चगतियुक्तैः तारयुक्तैः वायरलेसैः च संयोजनैः सह कार्यं कर्तुं क्षमता, यत् 4K गुणवत्तायां विडियो द्रष्टुं पर्याप्तम् अस्ति ।
- उपयोक्त्रेण अन्तःनिर्मितस्य उपयोगः कर्तव्यः भवति
- संचालनकाले तापनं नगण्यम् अस्ति । शीतलनव्यवस्था तत् सम्यक् सम्पादयति ।
Mecool km1 collective – Mikul KM1 android box series इत्यस्मिन् संसाधनानाम् दृष्ट्या सर्वाधिकं शक्तिशाली सेट्-टॉप-बॉक्सः [/ caption] रेखायां त्रयः प्रकाराः उपकरणाः सन्ति उच्चगुणवत्तायुक्तं विडियो पश्यन् Basic विकल्पः पूर्णतया कार्यं प्रदाति । ये संसाधन-प्रधान-अनुप्रयोगानाम् कृते सेट्-टॉप्-बॉक्सस्य सक्रियरूपेण उपयोगं कर्तुं गच्छन्ति तेषां कृते महत्तराः विकल्पाः उपयुक्ताः सन्ति । माइनसरूपेण आधुनिकमानकेन हार्डडिस्कमध्ये पठनस्य लेखनस्य च वेगः तुल्यकालिकरूपेण न्यूनः इति विचारयितुं शक्यते । अत्र उपयोक्तुः कृते मूलप्रवेशः उपलब्धः नास्ति । एकतः एतेन तस्य क्षमता सीमिताः भवन्ति, अपरतः कार्यस्य गुणवत्तायाः विश्वसनीयतायाः च गारण्टी भवति । सेट्-टॉप्-बॉक्स्-इत्यस्य शक्तिं दातुं १०० एमबीपीएस-तारयुक्तं संयोजनं पर्याप्तम्, परन्तु केचन उपयोक्तारः मन्यन्ते यत् एतत् अपि द्रुततरं भवितुम् अर्हति ।