डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुं

Приставка

डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह कथं संयोजयितुं शक्यते ? एनालॉग् प्रसारणस्य स्थाने अङ्कीयदूरदर्शनं प्रतिवर्षं अधिकाधिकं लोकप्रियतां प्राप्नोति । प्रसारकात् उपयोक्त्रे प्रति चित्रं उच्चसंकल्पयुक्ते Full-HD इत्यनेन प्रसारितं भवति । उपयोक्तारः पुरातनटीवीषु अपि डिजिटलसेट्-टॉप्-बॉक्स्-सम्बद्धं कर्तुं शक्नुवन्ति । विशेषज्ञानाम् समीपं गन्तुं आवश्यकता नास्ति। एतत् कार्यं भवन्तः स्वयमेव कर्तुं शक्नुवन्ति। अधः ग्राहकसेटिंग्स् इत्यस्य मुख्यसंयोजनविकल्पाः, सम्भाव्यसमस्याः, विशेषताः च सन्ति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुं

किं भवद्भिः सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुं आवश्यकम्

कार्यं आरभ्यतुं पूर्वं उपयोक्त्रेण आवश्यकवस्तूनाम् अधिग्रहणस्य पालनं करणीयम्, यथा निवेशसंकेतं DVB प्रारूपे परिवर्तयितुं ट्यूनर् / ट्युलिपसंयोजकस्य कृते केबलं संयोजयितुं

टीका! पुरातनप्रकारस्य मॉडल् कृते, यत्र किनेस्कोप् स्थापितं भवति, तत्र भवद्भ्यः विशेषस्य एडाप्टरस्य, RF मॉड्यूलेटरस्य च आवश्यकता भविष्यति ।

तकनीशियन/ट्यूनरस्य ब्राण्ड् तथा मॉडल् इत्येतयोः आधारेण अतिरिक्तं इण्डोर एंटीनास्थापनस्य आवश्यकता भवितुम् अर्हति ।

संयोजनविकल्पाः

अधः भवन्तः DVB T2 रिसीवरं पुरातनटीवी-सङ्गतिं कर्तुं मुख्यमार्गान् ज्ञातुं शक्नुवन्ति ।

आरसीए ट्यूलिप्स् मार्गेण संयोजनम्

एषः विधिः सरलतमः इति मन्यते । RCA संयोजकानाम् एकः समुच्चयः प्रायः “tulip” / “bell” इति उच्यते । “ट्युलिप” इत्यस्य माध्यमेन ग्राहकं जीर्णटीवी-सङ्गणकेन सह संयोजयितुं उपयोक्त्रेण निम्नलिखितस्य पालनं कर्तव्यं भविष्यति:

  1. सॉकेट् तः टीवीं रिसीवरं च निष्क्रियं कुर्वन्तु।
  2. केबलसंयोजकानाम् उपयुक्तसॉकेट्-सम्बद्धानां संयोजनम्। लेबलस्य विषये ध्यानं दातुं महत्त्वपूर्णम् अस्ति। RCA प्लग्स् इत्यत्र वर्णचिह्नानि येषु सॉकेटेषु भवन्तः संयोजयन्ति तेषां वर्णचिह्नानां मेलनं भवितुमर्हति । यदि केवलं द्वे संयोजकौ स्तः तर्हि पीतवर्णं श्वेतेन सह संयोजयितुं महत्त्वपूर्णम् । भवन्तः रक्तकेबलं विना कर्तुं शक्नुवन्ति।
  3. एंटीना केबलं सेट्-टॉप्-बॉक्स्-सङ्गणकेन सह सम्बद्धम् अस्ति ।
  4. टीवी चालू कृत्वा मेनू मध्ये गत्वा AV मोड् चिनोतु, तदनन्तरं ते डिजिटल सेट्-टॉप् बॉक्स् इत्यत्र चैनल्स् सेट् कर्तुं आरभन्ते ।
  5. सेट्-टॉप्-बॉक्स् इत्यस्य स्मृतौ चैनल्स् संगृह्यन्ते ।

यदि भवान् एतां योजनां अनुसरति तर्हि प्रत्येकं उपयोक्ता स्वतन्त्रतया स्वस्य टीवी-सङ्गतिं टीवी-ट्यूनरं कर्तुं शक्नोति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुं

SCART मार्गेण

SCART अन्तरफलकं दीर्घकालं यावत् मुख्यं यूरोपीयं एव अभवत्, अतः यदि भवतां समीपे समुचितः संयोजकः अस्ति तर्हि भवान् टीवी-ट्यूनरं संयोजयितुं सुरक्षिततया तस्य उपयोगं कर्तुं शक्नोति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुंSCART मार्गेण सेट्-टॉप्-बॉक्सं संयोजयितुं विशेषताः : १.

  1. प्रथमं सोपानं भवति यत् एंटीना यथासम्भवं उच्चैः सेट् करणीयम्, पुनरावर्तकस्य दिशि उन्मुखीकृत्य ।
  2. उपकरणं जालतः विच्छिन्नं भवति ।
  3. टीवी-ट्यूनर् SCART केबल् इत्यस्य उपयोगेन टीवी-पटलेन सह सम्बद्धः भवति ।
  4. तदनन्तरं शक्तिं चालू कृत्वा टीवीं AV मोड् इत्यत्र स्विच् कुर्वन्तु ।

अन्तिमपदे ते दूरदर्शनसंकेतं प्राप्तुं सेट्-टॉप्-बॉक्सस्य स्थापनायां प्रवृत्ताः भवन्ति ।

एंटीना संयोजकस्य माध्यमेन संयोजयन्तु

Horizon / Beryozka / Record इत्यादिषु पुरातन-टीवीषु एवी-संकेतस्य कृते संयोजकाः नास्ति । अस्मिन् सन्दर्भे भवान् पुरातनस्य सोवियत-ग्राहकस्य एंटीना-निवेशस्य उपयोगं कर्तुं शक्नोति । परन्तु स्मर्तव्यं यत् अतिरिक्तसमस्या उत्पद्यते यत् टीवी-ट्यूनर्-समूहस्य बहुमतं टीवी-पटलं प्रति उच्च-आवृत्ति-संकेतानां उत्पादनं न समर्थयति अल्पसंख्याकानां टीवी-मध्ये एंटीना-निवेशः भवति । विक्रयणार्थं स्थापितानां मॉडल्-मध्ये केवलं एकः निश्चितः भागः एव डिकोड्-कृतं RF-संकेतं प्रसारयितुं समर्थः भवति । तथापि मा व्यथिताः भवन्तु। अस्मिन् परिस्थितौ विशेषज्ञाः बाह्य-आरएफ-मॉड्यूलेटर्-इत्यस्य उपयोगं कर्तुं सल्लाहं ददति ।

RF मॉड्यूलेटरं संयोजयितुं विशेषताः

संयोजनप्रक्रियायाः कालखण्डे भवद्भिः निम्नलिखितयोजनायाः पालनम् कर्तव्यम् ।

  1. एंटीना कन्सोल् इत्यनेन सह सम्बद्धः अस्ति ।
  2. ततः, RF मॉड्यूलेटरः संलग्नकेन सह सम्बद्धः भवति । एतत् कर्तुं एडाप्टर् केबल् इत्यस्य उपयोगं कुर्वन्तु ।
  3. मॉड्यूलेटरः टीवी इत्यस्य एंटीना-निवेशेन सह सम्बद्धः भवति ।

डिजिटलचैनलैः सह एनालॉग् उच्चावृत्तिसंकेताः टीवी-मध्ये आगमिष्यन्ति। स्वागतार्थं यन्त्रस्य स्थापनायाः प्रक्रिया एनालॉग् स्थलीयटीवीकार्यक्रमस्य स्वागतस्थापनस्य सदृशी अस्ति । टीका! यदि वयं चित्रस्य ध्वनिगुणवत्तायाः च तुलनां RF modulator इत्यनेन AV connection इत्यनेन सह कुर्मः तर्हि उत्तरप्रसङ्गे तत् अधिकं भविष्यति । यत्र UPIMCT प्रकारस्य टीवी उपयुज्यते तत्र SMRK-एकके दुर्घटना सम्भवति, यत्र टीवी-संकेतः सम्पर्कैः सह कस्यापि प्रकारस्य संयोजकानाम् संयोजनार्थं विडियो / श्रव्यरूपेण विभक्तः भवति अस्य कार्यस्य सरलतायाः अभावेऽपि उपयोक्तुः टीवी-निर्माणस्य विषये न्यूनातिन्यूनं न्यूनतमं ज्ञानं भवितुमर्हति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुंअत्र एतादृशाः प्रकरणाः सन्ति यदा सेट्-टॉप्-बॉक्स्-मध्ये उपयुक्तं आउटपुट् नास्ति अथवा टीवी-टीवी-ट्यूनर्-योः संयोजकाः एकत्र न उपयुज्यन्ते । अस्मिन् सन्दर्भे डिजिटल सेट्-टॉप्-बॉक्स् परिवर्तनस्य अथवा एडाप्टर्-उपयोगस्य पालनं करणीयम् ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुंएडाप्टर्-उपयोगस्य मुख्यपरिदृश्येषु निम्नलिखितम् प्रकाशयितुं योग्यम् अस्ति ।

  1. यदा सेट्-टॉप्-बॉक्स्-मध्ये केवलं HDMI-निर्गमः भवति तदा RCA-परिवर्तकस्य उपयोगः अनुशंसितः । बिम्बस्य शब्दस्य च गुणः किञ्चित् न्यूनः भविष्यति इति मनसि धारयितव्यम् । उच्च-आवृत्ति-चैनेल् न दर्शिताः भविष्यन्ति तथापि संकेतः दक्षिण / वाम-स्पीकर-विडियो-कृते ध्वनिरूपेण ३ पुरातन-दिशासु सम्यक् विघटितः भविष्यति
  2. २००० तमे वर्षस्य आरम्भे विमोचितस्य प्लाज्मा, LCD TV इत्यस्य उपयोगं कुर्वन् भवद्भिः सेट्-टॉप्-बॉक्स्-सम्बद्धं कर्तुं HDMI-VGA एडाप्टर्-क्रयणं कर्तव्यं भविष्यति, यतः एतेषु उपकरणेषु विडियो-संयोजकः पुरातनः (VGA) अस्ति टीवी-पटले ध्वनिं स्थानान्तरयितुं भवद्भिः अतिरिक्तं पृथक् तारं (Jack 3.5 mm) क्रयणस्य पालनं कर्तव्यम् ।

यत्र S-Video तथा SCART इत्येतयोः मध्ये संगततायाः समस्या भवति तत्र विशेषज्ञाः एडाप्टरस्य उपयोगं कर्तुं सल्लाहं ददति । मॉडल् इत्यस्य मुख्यः भागः आरसीए आउटपुट् (triple tulip) समर्थयति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुं

संयोजनानन्तरं ग्राहकं कथं स्थापयितव्यम्

ट्यूनर् संयोजितस्य अनन्तरं भवद्भिः तस्य स्थापना आरभ्यत इति । एतत् कर्तुं उपयोक्तुः आवश्यकता भविष्यति :

  1. रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन मेनू प्रति गच्छन्तु । कृपया ज्ञातव्यं यत् अधिकांशः टीवी मॉडल् ऑनलाइन रिमोट् समर्थयति ।
  2. “Channel Settings” इति वर्गं गच्छन्तु ।
  3. देशं चिनुत।
  4. प्रासंगिकं मानकं (उदाहरणार्थं DVB-T2) निर्दिशन्तु ।

चैनल्स् स्वयमेव ट्यून् भवन्ति। कृतपरिवर्तनानां रक्षणस्य आवश्यकतां न विस्मर्तुं महत्त्वपूर्णम्।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुंयदि स्वचालितविधिः न प्रवर्तते तर्हि चिन्ता न कुर्वन्तु। भवान् स्वयमेव (हस्तचलितरूपेण) कन्सोल् स्थापयितुं शक्नोति । अस्य कृते : १.

  • चैनल सेटिंग्स् श्रेणीं गत्वा इष्टानि पैरामीटर्स् सेट् कुर्वन्तु;
  • manual search mode इत्यत्र क्लिक् कुर्वन्तु;
  • आवृत्तिचयनपद्धतेः उपयोगेन सटीकदत्तांशं प्रविशन्तु/प्रत्येकं चैनलं सेट् कुर्वन्तु।

अन्तिमपदे कृताः परिवर्तनाः रक्षिताः भवन्ति ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुंटीका! DTTB मानचित्रस्य अध्ययनेन, यस्मिन् क्षेत्रविशेषस्य चैनलावृत्तिविषये सूचनाः सन्ति, तस्मात् अधिकं सटीकं ट्यूनिङ्गं कर्तुं शक्यते । सेट्-टॉप्-बॉक्स्-माध्यमेन स्वस्य स्मार्टफोन-टीवी-योः संयोजनस्य अपि पालनं कर्तुं शक्नुवन्ति । https://cxcvb.com/zona-pokrytiya/इण्टरएक्टिव्नाय-कर्त-सेतव.html

सम्भाव्यसमस्याः

निःसंदेहं आधुनिकसेट्-टॉप्-बॉक्स्-इत्येतत् पुरातन-टीवी-सङ्गणकेन सह सम्बद्धं कर्तुं शक्यते, परन्तु भवन्तः विविधसमस्यानां कृते सज्जाः भवेयुः । चिन्तायाः आवश्यकता नास्ति, यतः प्रथमं समस्यायाः कारणं ज्ञात्वा यत्किमपि दोषं सम्यक् कर्तुं शक्यते ।

ब्रेकिंग

यदि टीवी-प्रदर्शनं / चलचित्रं पश्यन् चित्रं अन्तर्धानं भवति अथवा स्थगितम् अस्ति तर्हि एतेन संकेत-गुणवत्तां दुर्बलं सूचयति । समस्यायाः समाधानार्थं भवद्भिः निम्नलिखितविधिषु एकं प्रयोक्तव्यम्, यत् अस्ति :

  • एंटीनायाः स्थानं सम्यक् करणं (यदि गोपुरं ५ कि.मी.तः अधिके दूरे स्थितम् अस्ति तर्हि अतिरिक्तं प्रवर्धकं स्थापयितुं सावधानतां ग्रहीतव्या);
  • संयोजकतारानाम् प्रतिस्थापनम् (सञ्चालनस्य समये संयोजके सम्पर्काः प्रायः दह्यन्ते) ।

कृष्णशुक्लचलचित्रम्

दर्शनकाले चित्रे वर्णस्य अभावेन ग्राहकस्य विकारः सूचितः भवति । अपि च, पृष्ठभूमितः समस्या भवितुम् अर्हति :

  • दुर्बलः स्वागतसंकेतः;
  • बहिर्गच्छन्तः ताराः (अस्मिन् परिस्थितौ सम्पूर्णं प्रणाल्याः पुनः संयोजनेन सहायता भविष्यति);
  • गलत् इमेज प्रारूपं सेट् कृत्वा।

प्राचीनानि टीवी-रूप्यकाणि एकवर्णप्रजननरूपेण सेट् भवन्ति । मोड् AUTO/PAL इति परिवर्तयितुं सावधानी अवश्यं भवितव्या ।

भवतः सूचनार्थम्! भवन्तः एंटीना (समीचीनतया स्थापितं, संयोजितं च वा) विषये अपि ध्यानं दातव्यम् ।

पुरातनं टीवीं डिजिटलसेट्-टॉप्-बॉक्सेन सह कथं संयोजयितुं शक्यते: https://youtu.be/f7x5zxtud_U

न चैनल्स्

यदि उपकरणस्य सेटअपः अशुद्धः अस्ति तर्हि चैनल्स् अनुपस्थिताः भविष्यन्ति। चिन्ता न कुर्वन्तु, भवन्तः सर्वदा एंटीना संयोजयित्वा पुनः ऑटोस्कैन् चालयितुं प्रक्रियां गन्तुं शक्नुवन्ति । यदि अप्रत्याशितरूपेण प्रसारणं बाधितं भवति तर्हि संकेतं प्रसारयति इति गोपुरे तान्त्रिककार्यं क्रियते इति अर्थः ।

टीका! यदि केवलं मार्गानाम् अल्पभागः लुप्तः अस्ति तर्हि पुनः अन्वेषणं करणीयम्, यतः अस्मिन् सन्दर्भे आवृत्तिपरिवर्तनेन क्लेशः भवति

न शब्दः

यदि टीवी स्टीरियो प्रारूपं न समर्थयति तर्हि ध्वनिः न भविष्यति। एतत् मनसि धारयितव्यं यत् कार्यक्रमेषु प्रायः उन्नतध्वनिगुणवत्तायाः उपयोगः भवति, अतः उपयोक्त्रे अतिरिक्तस्य एडाप्टरस्य आवश्यकता भवितुम् अर्हति ।

भग्न चित्र

यदि पिक्सेल/भग्नाः चित्राणि दृश्यन्ते तर्हि भवन्तः एंटीनायाः स्थानं परिवर्तयितुं, अपि च निम्नलिखितस्य पालनं कुर्वन्तु:

  • संयोजकानाम् संयोजनस्य गुणवत्तायाः जाँचः;
  • केबलस्य अखण्डतां परीक्ष्य।

विशेषज्ञाः अस्मिन् तथ्ये ध्यानं ददति यत् यदि केवलं कतिपयेषु चैनलेषु पिक्सेलीकरणं दृश्यते तर्हि मल्टिप्लेक्सर् मध्ये कारणं अन्वेष्टव्यम् ।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुं

द्वयोः टीवीयोः संयोजनस्य विशेषता

डिजिटल सेट्-टॉप् बॉक्स् द्वयोः टीवीयोः सह संयोजयितुं क्षमता ट्यूनरस्य प्रकारस्य / उद्देश्यस्य उपरि निर्भरं भवति । स्मार्ट-ग्राहकाः द्वयोः उपकरणयोः सम्पर्कं कृत्वा अनेक-टीवी-मध्ये प्रसारणं वितरितुं कार्येण सम्पन्नाः सन्ति । उपयोक्ता प्रत्येकं यन्त्रं व्यक्तिगतरूपेण नियन्त्रयितुं शक्नोति। यदि ट्यूनर् मॉडल् एतत् विकल्पं न समर्थयति तर्हि द्वितीयः टीवी प्रथमे उपकरणे चालितानां कार्यक्रमानां द्वितीयकं कर्तुं शक्नोति । समस्यायाः समाधानार्थं विशेषज्ञाः भिन्न-भिन्न-ग्राहकानाम् भिन्न-भिन्न-संकेत-स्रोतानां (केबल-टीवी / उपग्रह-पदार्थस्य) संयोजनस्य सल्लाहं ददति । यदि प्रसारणस्वरूपाणि भिन्नानि सन्ति तर्हि ते भिन्नावृत्तिषु कार्यं कुर्वन्ति । समानाः कार्यक्रमाः भिन्न-भिन्न-स्वतन्त्र-चैनेल्-मध्ये प्रसारिताः भविष्यन्ति । ध्वनि/चित्रस्य गुणवत्ता भिन्ना भविष्यति।
डिजिटल सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयितुं

टीका! सार्वभौमिकसेट्-टॉप्-बॉक्स् इत्यस्य आदर्शाः विक्रयणार्थं सन्ति ये डिजिटल-प्रसारणस्य किमपि प्रारूपं स्वीकुर्वन्ति, एनालॉग्-प्रसारणस्य स्वागतं च समर्थयन्ति ।

डिजिटल-सेट्-टॉप्-बॉक्स्-इत्यस्य पुरातन-टीवी-सङ्गतिः केवलं अस्थायी-समाधानम् एव । परन्तु यदि नूतनं टीवी-पटलं क्रेतुं अवसरः नास्ति तर्हि दुःखितः मा भवतु । भवन्तः डिजिटल सेट्-टॉप् बॉक्स् यन्त्रेण सह संयोजयितुं शक्नुवन्ति । लेखे सुझातानां युक्तीनां उपयोगेन प्रत्येकं उपयोक्ता स्वस्य कृते उपयुक्ततमं संयोजनविकल्पं चित्वा स्वयमेव एतत् कार्यं कर्तुं शक्नोति । यदि भवान् अद्यापि स्वयमेव ट्यूनरं संयोजयितुं न शक्नोति तर्हि भवान् एकं विशेषज्ञं आह्वयितुं अर्हति यः शीघ्रं सम्यक् च सेट्-टॉप्-बॉक्सं पुरातन-टीवी-सङ्गणकेन सह संयोजयित्वा समस्यायाः समाधानं कर्तुं साहाय्यं करिष्यति

Rate article
Add a comment