Rombica Smart Box 4k: विनिर्देशाः, संयोजनं, फर्मवेयरम्

Приставка



Rombica Smart Box 4k: विनिर्देशाः, संयोजनं तथा सेटअपं, मीडिया प्लेयर फर्मवेयर, सम्भाव्यसमस्याः। यथा नाम सूचयति, Rombica Smart Box 4k इत्यनेन उच्चपरिभाषा-वीडियो द्रष्टुं शक्यते । टीवी-पुरतः शान्तं आरामदायकं च सायं कालस्य कृते आरामदायकस्य स्थानस्य आयोजनसम्बद्धानि सर्वाणि इच्छानि यन्त्रं साक्षात्कर्तुं शक्नोति। सेट्-टॉप्-बॉक्सः न केवलं स्थलीय-केबल-स्ट्रीमिंग्-उपग्रह-चैनल-क्रीडां कर्तुं समर्थः अस्ति, अपितु अन्तर्जाल-स्थलैः, विविध-जाल-सेवाभिः च सह अन्तरक्रियां कर्तुं समर्थः अस्ति, येषां आवश्यकता उपयोक्तुः मनोरञ्जनाय, मनोरञ्जनाय वा कार्याय वा आवश्यकः अस्ति
Rombica Smart Box 4k: विनिर्देशाः, संयोजनं, फर्मवेयरम्प्रत्येकं उपयोक्ता, आयुः यथापि भवतु, अस्मिन् संकुचिते, परन्तु तस्मिन् एव काले उत्पादकं कार्यात्मकं च मीडियाप्लेयर् स्वस्य कृते किमपि रोचकं अन्वेष्टुं समर्थः भविष्यति अत एव ये स्वटीवी-स्य सामान्यविशेषतानां विविधतां कर्तुम् इच्छन्ति, उच्चगुणवत्तायुक्तध्वनिप्रतिबिम्बयोः उत्तरदायीविविधतत्त्वानां क्रयणस्य आवश्यकतां विना पूर्णरूपेण स्मार्ट-अथवा उन्नत-कार्यात्मक-गृह-रङ्गमण्डपे परिणतुं इच्छन्ति, तेषां मध्ये एतत् लोकप्रियम् अस्ति https://cxcvb.com/texnika/domashnij-kinoteatr/2-1-5-1-7-1.html

कीदृशः उपसर्गः, तस्य मुख्यं किं वैशिष्ट्यम्

आकारेण संकुचितः, Rombica Smart Box 4k set-top box सर्वान् उत्तमानाम् आधुनिकतकनीकीप्रवृत्तीनां संयोजनं करोति येन टीवी-दर्शनस्य प्रक्रियायां सुधारः भवति अस्मिन् यन्त्रे उपलब्धानां विशेषतानां विकल्पानां च विस्तारिता सूची अस्ति । तेषां उपयोगः न केवलं वायुमार्गेषु लाइव-प्रसारणस्य विद्यमानगुणवत्तां सुधारयितुम्, अपितु उपयोगाय उपलब्धानां कार्याणां सूचीं विस्तारयितुं अपि कर्तुं शक्यते ये मूलतः टीवी-मध्ये न समाविष्टाः आसन् बहुकार्यात्मकः खिलाडी मनोरञ्जनस्य आरामस्य च निम्नलिखितविकल्पान् प्रदाति ।

  1. क्रमशः उच्चपरिभाषायां 4K पर्यन्तं विडियो पश्यन्तु।
  2. भवान् एकं कार्यं उपयोक्तुं शक्नोति यत् भवान् स्वयमेव सूचीतः चैनल्स् चयनं कर्तुं शक्नोति ।
  3. श्रव्यस्य, विडियोस्वरूपस्य (अप्रचलितस्य दुर्लभतया प्रयुक्तस्य च सहितम्) तथा च चित्राणां कृते उपलब्धं प्लेबैकं समर्थनं च, येषु अन्तर्जालतः डाउनलोड् कृतानि छायाचित्राणि वा चित्राणि वा सन्ति
  4. स्ट्रीमिंग् सहितं विडियोमध्ये 3D
  5. अद्यत्वे ज्ञाते कस्मिन् अपि प्रारूपे विडियो, चित्राणि च उद्घाटयितुं।
  6. अन्तर्जालतः विडियो स्ट्रीम प्ले कुर्वन्तु।
  7. प्ले मार्केट् विद्यमानानाम् अनुप्रयोगानाम् अन्तर्गतम् अस्ति तथा च तस्य सर्वाणि विशेषतानि उपयोक्त्रे उपलभ्यन्ते ।

ऑनलाइन-सिनेमागृहाणां सेवानां, वेबसाइट्-स्थानानां च समर्थनं कार्यान्वितम् – एतत् अस्य ब्राण्ड्-समूहस्य सेट्-टॉप्-बॉक्स्-समूहस्य सम्पूर्ण-श्रृङ्खलायाः विशेषता अस्ति । भवान् बाह्यहार्डड्राइव् इत्यस्य उपयोगं परिवर्तनरूपेण कर्तुं शक्नोति, मुक्तस्थानं विस्तारयितुं वा तेषु संगृहीतसूचनाः पुनः प्रदर्शयितुं वा USB ड्राइव् अथवा फ्लैशकार्ड् संयोजयितुं शक्नोति ।

विनिर्देशः, मीडिया प्लेयर Rombica Smart Box 4k इत्यस्य स्वरूपम्

एतत् यन्त्रं स्वामिनः एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्य क्षमतां उपयोक्तुं शक्नोति । विनिर्देशानां मुख्यसमूहः : १.

  1. १-४ जीबी रैम् .
  2. Powerful graphics processor , यः छायाः उज्ज्वलाः वर्णाः च समृद्धाः कर्तुं समर्थः अस्ति । कन्सोल् इत्यत्र ४ कोरयुक्तः आधुनिकः द्रुतगतिः शक्तिशाली च प्रोसेसरः स्थापितः अस्ति । अन्तर्जालस्य कार्यं कुर्वन् सुचारुतया निर्बाधतया च संचालनस्य, स्थिरप्रदर्शनस्य, ऑनलाइन सहितं विविधसेवाभिः सह उत्तरदायी अस्ति ।
  3. अत्र आन्तरिकस्मृतिः ८-३२ जीबी (इदं सर्वं 4K समर्थनयुक्तस्य चयनितस्य मॉडलस्य उपरि निर्भरं भवति) । आवश्यकता चेत् तस्य विस्तारः कर्तुं शक्यते । ३२ जीबी पर्यन्तं समर्थितम् अस्ति (एतत् फ्लैशकार्डस्य उपयोगेन क्रियते) बाह्यड्राइव्-संयोजयित्वा मुक्तस्थानस्य अस्थायीविस्तारः प्राप्यते ।

Rombica Smart Box 4k: विनिर्देशाः, संयोजनं, फर्मवेयरम्

बन्दरगाहाः

सेट्-टॉप्-बॉक्स् मध्ये निम्नलिखितप्रकारस्य पोर्ट्, इन्टरफेस् च सन्ति ।

  • अन्तर्निर्मितं वाईफाई।
  • एनालॉग ए.वी.
  • HDMI – यन्त्रं प्राचीनटीवीभिः सह संयोजयितुं प्रयुक्तम् ।
  • श्रव्य/वीडियो कृते 3.5mm उत्पादनम्।

USB 2.0 अथवा 3.0 पोर्ट् अपि प्रस्तुताः सन्ति, यत् micro SD मेमोरी कार्ड्स् संयोजयितुं स्लॉट् अस्ति (माडलस्य आधारेण मात्रा अपि चयनिता भवति) ।

Rombica Smart Box 4k: विनिर्देशाः, संयोजनं, फर्मवेयरम्
रोम्बिका स्मार्ट बॉक्स 4k के बंदरगाहों

उपकरणम्‌

पूर्वसंयोजितः उपसर्गः प्रसवस्य संकुलस्य अन्तः समाविष्टः अस्ति । तस्य कृते आवश्यकं दस्तावेजं अस्ति, यत् विस्तृतविवरणं उपयोगस्य सूक्ष्मता च सहितं निर्देशपुस्तिका, वारण्टीसेवायाः मरम्मतस्य च कूपनम् अस्ति यन्त्रस्य विद्युत्-आउटलेट्-सङ्गतिं कर्तुं विद्युत्-आपूर्तिः अपि अस्ति । मानकसमूहे दूरनियन्त्रणम् अपि अन्तर्भवति, तथा च HDMI केबलं तत्क्षणमेव पेटीयां समाविष्टम् अस्ति । बैटरी सर्वदा न प्रदत्ता भवति। तेषां अतिरिक्तरूपेण स्थापनायाः आवश्यकता भविष्यति।
Rombica Smart Box 4k: विनिर्देशाः, संयोजनं, फर्मवेयरम्

Rombica Smart Box 4k इत्यस्य संयोजनं विन्यस्तं च

स्मार्ट-सेट्-टॉप्-बॉक्स्-स्थापनं यन्त्रेण एव क्रियते, स्वयमेव ९०% प्रवर्तते च । उपयोक्तुः केवलं प्रारम्भिकपदे रिमोट् कण्ट्रोल् इत्यस्य उपयोगेन अथवा मैनुअल् मोड् इत्यत्र सेट्-टॉप् बॉक्स् इत्यनेन सह अन्तरक्रियां कर्तुं प्रवृत्तः भविष्यति । सर्वप्रथमं भवद्भिः सर्वाणि आवश्यकानि ताराः संयोजितव्यानि । अग्रिमः सोपानः विद्युत् आपूर्तिं संयोजयित्वा प्रत्यक्षतया आउटलेट् मध्ये कन्सोल् प्लग् करणीयम् । तदनन्तरं भवन्तः टीवीं चालू कर्तुं शक्नुवन्ति। केवलं मुख्यमेनूयुक्तं पृष्ठं यावत् लोड् न भवति तावत् प्रतीक्षितुं एव अवशिष्यते । Rombica Smart Box 4k: विनिर्देशाः, संयोजनं, फर्मवेयरम्मेनूद्वारा नेविगेट् करणं द्रव्येषु सुविधाजनकविभाजनस्य साहाय्येन सुलभम् अस्ति । दूरनियन्त्रणस्य उपयोगेन प्रक्रियां नियन्त्रयितुं शक्नुवन्ति । आरम्भे एव अग्रे अन्तरक्रियायाः सुविधायै भाषा, प्रदेशः, तथैव तिथिः, समयः च चयनं कृत्वा सेट् कर्तुं अनुशंसितम् । ततः परं एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् स्टोर् – प्ले मार्केट् इत्यस्मिन् अन्तःनिर्मिताः ऑनलाइन-सिनेमागृहाणि, अनुप्रयोगाः, कार्यक्रमाः च उपयोक्त्रे उपलभ्यन्ते । तेषां डाउनलोड् कृत्वा ततः यन्त्रे संस्थापनं करणीयम् भविष्यति । दृश्यार्थं उपलब्धानां चैनलानां अन्वेषणं मुख्यमेनूतः अपि क्रियते । अन्तिमे चरणे भवद्भिः केवलं कृतानि सर्वाणि परिवर्तनानि पुष्ट्य रक्षितुं च आवश्यकम् । तदनन्तरं यन्त्रस्य सर्वाणि कार्याणि च उपयोक्तुं शक्यन्ते ।

फर्मवेयर

प्रचालनतन्त्रस्य एण्ड्रॉयड् ९.० संस्करणं संस्थापितम् अस्ति (अल्पवारं कारखानासंस्करणं संस्थापितम् अस्ति – ७.०)। यथा यथा नूतनाः संस्करणाः मुक्ताः भवन्ति अथवा अद्यतनाः मुक्ताः भवन्ति तथा तथा मीडियाप्लेयरमेनूद्वारा यन्त्रे संस्थापनार्थं नूतनाः सभाः उपलभ्यन्ते ।

मॉडल शीतलन

शीतलनतत्त्वानि पूर्वमेव प्रकरणे निर्मिताः सन्ति । शीतलनव्यवस्थायाः प्रकारः निष्क्रियः भवति । उपयोक्तुः अतिरिक्तं किमपि क्रयणस्य आवश्यकता नास्ति । भवन्तः सेट्-टॉप्-बॉक्स् अपि विण्डो-समीपे स्थापयितुं शक्नुवन्ति येन तत् निष्क्रिय-शीतलनं प्राप्नोति । विशेषतया उष्णऋतौ एतत् महत्त्वपूर्णम् अस्ति । बैटरी सहितं तापनयन्त्राणां समीपे यन्त्रं स्थापयितुं न शस्यते ।

संचालनकाले समस्याः तेषां समाधानं च

Rhombic 4K सेट्-टॉप्-बॉक्सः पर्याप्तवेगेन कार्यं करोति, सर्वप्रकारस्य सञ्चिकाः उद्घाटयति, अत्यन्तं आधुनिक-वीडियो-ध्वनि-स्वरूपैः सह अन्तरक्रियां करोति, परन्तु कदाचित् उपयोक्तृभ्यः कार्यकाले समस्याः भवन्ति एतेषु सर्वाधिकं सामान्यं हिमपातः, ब्रेकिंग् च भवति । विडियो वा श्रव्यं वा वादयति, चैनल् पश्यन् समस्या भवति – मन्दता भवति। एतत् सम्मुखीभवितुं शक्यते, यथा, यदा कश्चन उपयोक्ता एकदा एव अनेकाः अनुप्रयोगाः प्रारभते, एकस्मिन् समये चैनल्स्, अनुप्रयोगाः च उद्घाटयति, एकदा एव अनेककार्यं करोति, अथवा अधिकतमसङ्ख्यायां अतिरिक्तविकल्पानां उपयोगं करोति समाधानम् : भवद्भिः भारं न्यूनीकर्तुं आवश्यकम्, सेट्-टॉप्-बॉक्स् पुनः आरभ्यताम् । उपयोक्तारः अपि अनुभवितुं शक्नुवन्ति यत् :

  1. ध्वनिः वा चित्रं वा टीवी-पर्दे (अथवा PC-निरीक्षके, यत् यन्त्रं किं सम्बद्धम् इति अवलम्ब्य) अन्तर्धानं भवति – भवद्भिः तारानाम् गुणवत्तां पश्यितव्या, यत् श्रव्य-वीडियो-संकेतानां प्रसारणस्य कार्याणां उत्तरदायी केबल्-आदयः सन्ति वा इति दृढतया सम्बद्धः ।
  2. दूरनियन्त्रणं दुर्बलतया कार्यं कर्तुं आरभते , – एतत् तथ्यं व्यक्तं यत् आदेशस्य क्षणात् कार्यानुष्ठानपर्यन्तं प्रतिक्रिया कतिपयसेकेण्ड् यावत् भवति – बैटरी प्रतिस्थापनस्य आवश्यकता वर्तते भवद्भिः प्रतिवर्षं प्रायः १ वारं एतत् कर्तव्यम्, अतः दूरनियन्त्रणस्य सेवायां कोऽपि कष्टः न भविष्यति ।
  3. ध्वनिमध्ये बाधा दृश्यते – ताराः सुरक्षितरूपेण बद्धाः सन्ति वा इति भवद्भिः पश्यितव्यम् ।
  4. उपसर्गः सत्रस्य अनन्तरं दीर्घकालं यावत् न प्रवर्तते अथवा न निष्क्रियः भवति | एवं सति भवद्भिः सुनिश्चितं कर्तव्यं यत् एतत् विद्युत्स्रोतेन सह सम्बद्धम् अस्ति, यत् ताराः क्षतिग्रस्ताः न सन्ति ।
  5. अतितापनं भवति – भवद्भिः अन्तः निर्मितस्य शीतलनस्य कार्यक्षमतां पश्यितव्यं अथवा सेट्-टॉप्-बॉक्सं बैटरीतः दूरं स्थापयितव्यम् । उपरितः यन्त्रं आच्छादयितुं अपि असम्भवं यतः वायुप्रवाहः लक्ष्यमाणतया दुर्गतिम् अनुभवति । अस्मिन् विषये समस्याः कार्यकाले हिमपातं वा ब्रेकं वा जनयितुं शक्नुवन्ति ।

Rombica Smart Box Ultimate 4K Media Player: https://youtu.be/zEV4GMbHEGM यदि डाउनलोड् कृताः अथवा रिकार्ड् कृताः सञ्चिकाः वादयितुं न शक्यन्ते तर्हि समस्या एषा भवितुम् अर्हति यत् ते क्षतिग्रस्ताः सन्ति। सेट्-टॉप-बॉक्सस्य निःसंदेहं लाभाः सन्ति, ये सर्वैः उपयोक्तृभिः सूचिताः सन्ति, यत्र कार्यक्षमता, अत्यन्तं शक्तिशालिनः मॉडल्-कृते अपि किफायती मूल्यं, केसस्य संकुचितता तथा निर्माणस्य गुणवत्ता, आधुनिक-आवश्यकतानां पूर्तिं कुर्वन् सुन्दरः डिजाइनः च सन्ति विपक्षः : अपर्याप्तं स्थानं यत् सञ्चिकानां कृते उपयोक्तुं शक्यते, बाह्यड्राइव्-सम्बद्धं विना । कदाचित् दीर्घकालं यावत् उपयोगे प्रचालनतन्त्रं स्थगितम् अस्ति ।

Rate article
Add a comment