उपसर्गः Rombica Smart Box D1 – स्मार्ट मीडिया प्लेयरस्य समीक्षा, संयोजनं, विन्यासः, फर्मवेयरः च। Rombica Smart Box D1 इति यन्त्रं Smart TV कृते मीडियाप्लेयर्-प्रीमियम-खण्डात् न्यूनं नास्ति, यत् क्षमतायाः दृष्ट्या, प्रयुक्तानां सामग्रीनां गुणवत्तायाः च दृष्ट्या भवति न केवलं उपयोक्तुः निवासक्षेत्रे मानकप्रसारणचैनलदर्शनार्थं भवान् सेट्-टॉप्-बॉक्सस्य उपयोगं कर्तुं शक्नोति । आदर्शे विविधमनोरञ्जनमञ्चानां उपयोगस्य सम्भावना प्रदत्ता अस्ति ।
मीडिया प्लेयर Rombica Smart Box D1 – विशेषताः विनिर्देशाः च
Rombica Smart Box D1 मनोरञ्जनस्य आरामदायकविश्रामस्य च कृते सम्पूर्णं परिसरम् अस्ति। मीडियाप्लेयरस्य उपयोगेन मुख्यकेबलस्य उपग्रहचैनलस्य च लाइव प्रसारणं द्रष्टुं, डाउनलोड् कृतानि स्ट्रीमिंग् च विडियो प्ले कर्तुं, संगीतपट्टिकाः श्रोतुं, फोटो द्रष्टुं, उत्तमगुणवत्तायां चित्राणि च द्रष्टुं शक्यन्ते कन्सोलस्य कार्येषु अपि लक्षितम् अस्ति :
- 1080p रिजोल्यूशनेन, तथैव 2160p इत्यनेन च विडियो द्रष्टुं क्षमता।
- IPTV.
- मोबाईल-उपकरणात् डाउनलोड् कृतानि चित्राणि, छायाचित्राणि च टीवी-पर्दे स्थानान्तरयन्तु ।
- अन्तर्जालसेवानां समर्थनम्।
सर्वेषां प्रारूपानाम् समर्थनम्, विडियो द्रष्टुं कोडेक्स्, गूगलस्य ब्राण्ड् भण्डारः, एण्ड्रॉयड् ऑपरेटिंग् सिस्टम् इत्यस्य अन्तर्गतं नियन्त्रणम् इत्यादयः विकल्पाः अपि अस्मिन् सेट्-टॉप् बॉक्स् मॉडल् मध्ये वर्तन्ते लोकप्रियानाम् ऑनलाइन-चलच्चित्रगृहानां कार्यक्षमतायाः समर्थनं भवन्तं चलचित्ररात्रौ व्यवस्थापयितुं, गृहे आरामं निर्मातुं, अथवा केवलं आरामेन आरामं कर्तुं शक्नोति। स्वस्य अन्तरफलकं (Rhombic इत्यस्मात्) संस्थापनस्य अवसरः अस्ति ।
विनिर्देशाः, रूपम्
सेट्-टॉप्-बॉक्स् इत्यनेन भवन्तः टीवी-दर्शनस्य परिचित-स्वरूपस्य विस्तारार्थं एण्ड्रॉयड्-ओएस-क्षमतायाः उपयोगं कर्तुं शक्नुवन्ति । अस्मिन् उपकरणे १ जीबी रैम् अस्ति, एषः शक्तिशाली ग्राफिक्स् प्रोसेसरः अस्ति यः वर्णानाम् उज्ज्वलः समृद्धः च कर्तुं शक्नोति । ४-कोर-प्रोसेसरः संस्थापितः अस्ति, यः कार्यक्षमतायाः उत्तरदायी भवति । अत्र आन्तरिकस्मृतिः ८ GB (भवन्तः स्मृतिकार्ड्-सम्बद्धानि बाह्य-भण्डारण-माध्यमानि च उपयुज्य मात्रां विस्तारयितुं शक्नुवन्ति) । अस्मिन् सेट्-टॉप्-बॉक्स्-मध्ये हार्डड्राइव् अथवा USB-भण्डारण-यन्त्राणि संयोजयितुं पोर्ट् सन्ति । यन्त्रं वायरलेस् प्रौद्योगिक्याः (wi-fi) उपयोगेन अन्तर्जालसङ्गणकेन सह सम्बद्धं भवति ।
बन्दरगाहाः
केबलानां संयोजनाय निवेशानां निर्गमानाम् एकेन समुच्चयेन सह मॉडल् सुसज्जितम् अस्ति:
- ए.वी.
- एचडीएमआई;
- ३.५ मि.मी.निर्गमः (श्रव्य / विडियो ताराः संयोजयितुं)।
USB 2.0 कृते पोर्ट्, अन्तःनिर्मितः वायरलेस् संचारः, micro SD मेमोरी कार्ड्स् संयोजयितुं स्लॉट् अपि प्रस्तुताः सन्ति ।
उपकरणम्
संकुलस्य अस्याः कम्पनीयाः कृते एकः मानकसमूहः अन्तर्भवति: उपसर्गः एव, तस्य कृते दस्तावेजीकरणं – निर्देशपुस्तिका च गारण्टीं ददाति कूपनं च । अत्र विद्युत् आपूर्तिः, HDMI केबलम् अपि अस्ति ।
मीडिया प्लेयरस्य संयोजनं विन्यस्तं च Rombica Smart Box D1
मीडियाप्लेयर् पर्याप्तशीघ्रं स्थापितं भवति, संयोजनप्रक्रियायां विशेषज्ञानस्य आवश्यकता नास्ति । क्रियाणां अल्गोरिदम् निम्नलिखितम् अस्ति ।
- प्रथमं भवद्भिः सेट्-टॉप्-बॉक्स् टीवी अथवा PC मॉनिटर् इत्यनेन सह संयोजयितुं आवश्यकम् । एतत् पुटस्य अन्तः ये ताराः सन्ति तेषां उपयोगेन क्रियते ।
- ततः अन्तर्जालसंयोजनं विन्यस्तं भवति . अत्र भवान् सुविधाजनकं वायरलेस् प्रौद्योगिकीम् उपयोक्तुं शक्नोति, अथवा अन्तर्जालकेबलस्य उपयोगं कर्तुं शक्नोति । संयोजनप्रक्रियायाः समये सर्वेषां यन्त्राणां ऊर्जा-विहीनीकरणं करणीयम् । तदनन्तरं विद्युत्प्रदायेन सह सम्बद्धं भवति ततः सॉकेट् मध्ये प्लग् भवति ।
Rombica Smart Box D1 वाई-फाई अथवा केबलद्वारा संजालेन सह सम्बद्धं कर्तुं शक्यते - अधिकानि सेटिङ्ग्स् कर्तुं टीवी (PC) अपि चालू कर्तव्यं भविष्यति . इदं तथ्यं आरभ्यते यत् उपयोक्ता स्क्रीन् मध्ये मुख्यमेनू पश्यति (प्रथमं एण्ड्रॉयड्, ततः भवान् Rhombic शेल् इत्यस्य उपयोगं कर्तुं शक्नोति) ।
- मेनू मध्ये द्रव्याणां उपयोगेन , भवान् तिथिं, समयं, क्षेत्रं च सेट् कर्तुं, भाषां, चैनल्स् च सेट् कर्तुं शक्नोति । तत्र अन्तः निर्मिताः ऑनलाइन-चलच्चित्रगृहाणि, चलच्चित्र-अन्वेषण-अनुप्रयोगाः अपि उपलभ्यन्ते । सेटअप-पदे अपि आवश्यकानि कार्यक्रमाणि डाउनलोड् कृत्वा संस्थापयितुं अनुशंसितम् ।

अन्ते भवद्भिः कृतानि सर्वाणि परिवर्तनानि पुष्ट्य रक्षितुं च आवश्यकं भविष्यति । तदनन्तरं यन्त्रस्य उपयोगः कर्तुं शक्यते ।
मीडिया प्लेयर स्मार्ट बॉक्स D1 – सेट्-टॉप बॉक्सस्य अवलोकनं तस्य क्षमता च: https://youtu.be/LnQcV4MB5a8
फर्मवेयर
सेट्-टॉप्-बॉक्स् इत्यत्र संस्थापितस्य एण्ड्रॉयड् ९.० ऑपरेटिंग् सिस्टम् इत्यस्य संस्करणं तत्क्षणमेव उपयोक्तुं वा आधिकारिकजालस्थले https://rombica.ru/ इत्यत्र वर्तमानस्य संस्करणे अद्यतनं कर्तुं वा शक्यते
शीतलनम्
शीतलनतत्त्वानि पूर्वमेव कन्सोलस्य शरीरे निर्मिताः सन्ति । उपयोक्तुः अतिरिक्तं किमपि क्रयणस्य आवश्यकता नास्ति ।
समस्याः समाधानं च
उपसर्गः अत्यन्तं शीघ्रं कार्यं करोति, परन्तु दुर्लभेषु सन्दर्भेषु तान्त्रिकसमस्याः सन्ति :
- ध्वनिः पश्यन् अन्तर्धानं भवति – कठिनपरिस्थितेः समाधानं यत् भवद्भिः अखण्डतायाः, प्रणाल्या सह वास्तविकसम्बन्धस्य च जाँचः करणीयः केवलं श्रव्यस्य उत्तरदायी केबल्
- उपसर्गः न निष्क्रियः भवति, न वा प्रवर्तते . अधिकतया उत्पद्यमानायाः समस्यायाः मुख्यं समाधानं भवति यत् यन्त्रस्य विद्युत्स्रोतेन सह संयोजनस्य जाँचः करणीयः । इदं आउटलेट् भवितुम् अर्हति, अथवा सेट्-टॉप्-बॉक्सस्य कृते विद्युत्-आपूर्तिः भवितुम् अर्हति । केबलस्य सर्वेषां सम्बद्धानां रज्जुषु च अखण्डतायाः, क्षतिस्य अभावस्य च जाँचः आवश्यकः ।
- Braking – system freezes , चैनल्स्, प्रोग्राम्स् तथा मेनू इत्येतयोः मध्ये दीर्घकालं यावत् संक्रमणं भवति इति संकेताः सन्ति यत् यन्त्रे पूर्णप्रक्रियायै पर्याप्तं संसाधनं नास्ति । समस्यायाः निवृत्त्यर्थं यन्त्रं पुनः आरभ्य, ततः केवलं प्रयुक्तानि कार्यक्रमाणि चालू कृत्वा, ये क्षणेन सक्रियाः न सन्ति, तान् पिधाय पर्याप्तम् अतः RAM तथा processor resources इत्येतयोः पुनर्निर्देशनं सम्भवं भविष्यति ।
यदि अवतरणं कृतानि वा अभिलेखितानि वा सञ्चिकाः न वादयन्ति तर्हि समस्या अस्ति यत् ते क्षतिग्रस्ताः सन्ति ।
मीडिया प्लेयर Rombica Smart Box D1 इत्यस्य पक्षपाताः
लाभेषु उपयोक्तारः सेट्-टॉप्-बॉक्सस्य आधुनिकरूपं (ऊर्ध्वभागे चित्रात्मकं डिजाइनं भवति) तस्य संकुचिततां च लक्षयन्ति । अत्र अमानकः आधुनिकः डिजाइनः अपि अस्ति । तत्र विशेषतानां उत्तमः समुच्चयः अस्ति । सकारात्मकरूपेण एतत् ज्ञायते यत् एतत् यन्त्रं सर्वाणि विडियो-श्रव्य-स्वरूपाणि समर्थयति । माइनस् मध्ये बहवः सञ्चिकानां कृते अल्पमात्रायां RAM तथा अन्तर्निर्मितमात्रा, दीर्घकालं यावत् उपयोगस्य समये ऑपरेटिंग् सिस्टम् इत्यस्य फ्रीजिंग्, अथवा 4K गुणवत्ता प्रारूपेण विडियो संस्थापनं दर्शयन्ति