उपसर्ग Rombica Smart Box D2 – अवलोकनम्, सेटिंग्स्, कनेक्शन् निर्देशाः। स्मार्ट उपसर्गः Rombica Smart Box D2 नूतनपीढीयाः उपकरणानां अस्ति । Rombica Smart Box D2 न केवलं स्थलीयं वा उपग्रहचैनलम् अपि वादयितुं समर्थः अस्ति, अपितु अन्तर्जालस्य तस्य सेवानां च सह अन्तरक्रियां कर्तुं समर्थः अस्ति। अस्मिन् यन्त्रे सर्वे स्वस्य कृते किमपि रोचकं ज्ञातुं शक्नुवन्ति । अत एव रोम्बिका स्मार्ट बॉक्स डी 2 मीडिया प्लेयर तेषां मध्ये लोकप्रियः अस्ति ये स्वस्य टीवी इत्यस्य सामान्यविशेषतानां विविधतां कर्तुम् इच्छन्ति, अथवा तत् वास्तविककार्यात्मकं गृहरङ्गमण्डपं परिणतुं इच्छन्ति।
Rombica Smart Box D2 इति किम्, तस्य विशेषता किम् अस्ति
स्मार्ट उपसर्ग Rombica Smart Box D2 डिजाइनस्य प्रौद्योगिकीविचारानाञ्च मूर्तरूपम् अस्ति, एकस्मिन् प्रकरणे संयुक्तम्। अत्र विकल्पानां विस्तारिता सूची अस्ति, यस्याः उपयोगः न केवलं चैनलप्रसारणस्य विद्यमानगुणवत्तायां सुधारं कर्तुं, अपितु उपयोगाय उपलब्धानां कार्याणां सूचीं विस्तारयितुं अपि कर्तुं शक्यते यन्त्रे मनोरञ्जनार्थं मनोरञ्जनाय च निम्नलिखितविकल्पाः प्राप्यन्ते ।
- 4K पर्यन्तं उच्च परिभाषायां विडियो पश्यन्तु।
- सर्वेषां ज्ञातानां श्रव्य-दृश्य-स्वरूपाणां, चित्राणां च (अन्तर्जालतः डाउनलोड् कृतानि छायाचित्राणि वा चित्राणि वा) प्लेबैकं समर्थनं च।
- 3D विडियो में।
ऑनलाइन सिनेमा सेवाओं के लिए समर्थन कार्यान्वित। भवान् बाह्यहार्डड्राइव् इत्येतत् अतिरिक्तरूपेण उपयोक्तुं शक्नोति, USB ड्राइव्, अथवा फ्लैशकार्ड् संयोजयितुं शक्नोति यत् मुक्तस्थानं विस्तारयितुं वा तेषु संगृहीतसूचनाः पुनः प्रदर्शयितुं वा शक्नोति
विनिर्देशाः, कन्सोलस्य स्वरूपम्
तकनीकीलक्षणानाम् मुख्यसमूहः : २ जीबी रैम् (एतस्य प्रकारस्य प्रणाल्याः औसतप्रदर्शनम्) । अत्र आन्तरिकस्मृतिः १६ जीबी अस्ति (प्रायः १४ जीबी उपयोक्त्रा स्वस्य कार्यक्रमानां, सञ्चिकानां, सङ्गीतस्य, चलच्चित्रस्य च कृते ग्रहीतुं शक्यते) । आवश्यकतानुसारं तस्य विस्तारः कर्तुं शक्यते । अस्य मॉडलस्य अधिकतमं आकङ्कणं ३२ जीबी भविष्यति ।
सेट-टॉप बॉक्स पोर्ट्स
सेट्-टॉप् बॉक्स् मध्ये निम्नलिखितप्रकारस्य पोर्ट् तथा इन्टरफेस् च सन्ति : एवी, एच् डी एम आई, ३.५ मिमी ऑडियो/वीडियो आउटपुट्, यूएसबी २.० पोर्ट्, माइक्रो एसडी कार्ड स्लॉट् च ।
उपकरणम्
संलग्नकं स्वयं पुटके अन्तर्भूतम् अस्ति। तस्य कृते आवश्यकानि दस्तावेजानि सन्ति – निर्देशपुस्तिका तथा च वारण्टीसेवायाः मरम्मतस्य च कूपनम्।
एतानि प्रस्तावानि अवलोकयन्तु
Rombica Smart Box D2 को संयोजित करना एवं विन्यस्त करना
यन्त्रं स्वयमेव विन्यस्तं भवति । उपयोक्त्रे केवलं प्रारम्भिकपदे मैनुअल् मोड् मध्ये सेट्-टॉप् बॉक्स् इत्यनेन सह अन्तरक्रियायाः आवश्यकता भविष्यति । सर्वप्रथमं भवद्भिः सर्वाणि आवश्यकानि ताराणि संयोजितव्यानि। अग्रिमः सोपानः विद्युत्प्रदायं संयोजयित्वा यन्त्रं प्रत्यक्षतया आउटलेट् मध्ये प्लग् करणीयम् । तदनन्तरं भवन्तः टीवी चालू कृत्वा सिस्टम् बूट् अप भवति इति प्रतीक्षितुं शक्नुवन्ति । तदनन्तरं भवन्तः स्क्रीन-उपरि मुख्य-मेनू-चित्रं द्रष्टुं शक्नुवन्ति । यदा भवन्तः प्रथमवारं तत् चालू कुर्वन्ति तदा ५०-६० सेकेण्ड् यावत् समयः भवितुं शक्नोति । अग्रिमे समये भवन्तः तत् चालू कुर्वन्ति तदा प्रक्रिया द्रुततरं भविष्यति। ।मीडियाप्लेयरं संयोजयति Rombica Smart Box [/ caption] मेनूद्वारा नेविगेट् करणम् सरलम् अस्ति, सर्वाणि क्रियाणि १-२ सेकेण्ड् मध्ये भवन्ति। कन्सोलतः प्रतिक्रिया प्रायः क्षणिकः एव भवति । भवद्भिः इदमपि गृहीतव्यं यत् सुविधाजनकस्य मुख्यमेनू पृथक् उप-वस्तूनाम् विभक्तम् अस्ति, ये विविधसेटिंग्स् अथवा प्रोग्राम्-स्थापनार्थं चयनं कर्तुं अनुशंसिताः सन्ति किटतः दूरनियन्त्रणस्य उपयोगेन प्रक्रियां नियन्त्रयितुं शक्नुवन्ति ।
आरम्भे एव उपयोक्तुः कृते मूलभाषां चयनं संस्थापयितुं च अनुशंसितम् (मेनू मध्ये ड्रॉप-डाउन सूचीतः समुचितं विकल्पं चयनं कर्तुं शक्नुवन्ति) तस्मिन् एव चरणे, पेटीक्षेत्रस्य, समयस्य, तिथिस्य च पुरतः समुचितमूल्यानि चिह्नितुं शस्यते । अपि च, प्ले मार्केट् भण्डारे अन्तः निर्मिताः अन्तर्जाल-सिनेमाः, अनुप्रयोगाः, कार्यक्रमाः च उपयोक्त्रे उपलभ्यन्ते । तानि अवतरणं कृत्वा ततः यन्त्रे संस्थापनीयानि भविष्यन्ति। दर्शनार्थं उपलब्धानां मार्गानाम् अन्वेषणं मुख्यमेनूतः अपि क्रियते । सेटिङ्ग्स् सम्बद्धे अन्तिमपदे, भवद्भिः केवलं कृतानि सर्वाणि परिवर्तनानि पुष्टयितुं रक्षितुं च आवश्यकम् । तदनन्तरं यन्त्रं तस्य सर्वाणि कार्याणि च उपयोक्तुं शक्यन्ते ।
फर्मवेयर
एण्ड्रॉयड् ९.० इत्यस्य प्रचालनतन्त्रस्य संस्करणं संस्थापितम् अस्ति । यथा यथा नूतनाः संस्करणाः विमोच्यन्ते तथा तथा यन्त्रस्य अद्यतनं उपलब्धं भविष्यति ।
शीतलनम्
शीतलीकरणतत्त्वानि प्रकरणे वर्तन्ते ।
उपसर्गस्य समस्याः तेषां समाधानं च
सेट्-टॉप्-बॉक्स् अत्यन्तं आधुनिक-टीवी-इत्यनेन सह तथा च विडियो-ध्वनि-स्वरूपैः सह कार्यं करोति, अपि च पुरातन-माडलैः सह अन्तरक्रियां कर्तुं शक्नोति । यद्यपि आधुनिकसाधनानाम् तकनीकीअनुशंसानाम् अनुपालनं यन्त्रं करोति तथापि कदाचित् उपयोक्तारः कार्यकाले समस्यां अनुभवन्ति । तेषु सर्वाधिकं सामान्यं सिस्टम् फ्रीजिंग्, ब्रेकिंग् च अस्ति यत् सेट्-टॉप्-बॉक्स्-पार्श्वे भवति ।विडियो वा श्रव्यं वा वादयति, चैनलान् पश्यति, कदाचित् उपयोक्ता एकदा एव अनेकाः अनुप्रयोगाः प्रारभते, एकस्मिन् समये चैनलान् अनुप्रयोगान् च उद्घाटयति, एकदा एव अनेककार्यं करोति वा अतिरिक्तविकल्पानां समुच्चयस्य उपयोगं करोति चेत् समस्या भवति – एतेन यन्त्रस्य अनुभवः भवति RAM इत्यत्र वर्धितः भारः, तथैव प्रोसेसरं प्रति अपि । तेषां सर्वाणि आगच्छन्तीनि सूचनानि संसाधितुं समयः नास्ति, अतः यन्त्रं जमति वा मन्दं वा भवितुम् अर्हति । समाधानम् : भवद्भिः भारं न्यूनीकर्तुं आवश्यकम्, सेट्-टॉप् बॉक्स् पुनः आरभ्यताम् । उपयोक्तारः अपि अनुभवितुं शक्नुवन्ति :
- समय-समयेन वा निरन्तरं वा (यत् दुर्लभम् अस्ति), टीवी-पर्दे ध्वनिः वा चित्रं वा अन्तर्धानं भवति – भवद्भिः तारानाम् गुणवत्तायाः परीक्षणं करणीयम्, यत् श्रव्य-दृश्य-संकेतानां प्रसारणस्य कार्याणां उत्तरदायी केबलाः दृढतया संयोजिताः सन्ति वा इति .
- रिमोट् कण्ट्रोल् दुर्बलतया कार्यं कर्तुं आरभते – बैटरी प्रतिस्थापनीयम्।
- स्क्रीन-उपरि ध्वनि-चित्रे वा हस्तक्षेपः दृश्यते – भवद्भिः पश्यितव्यं यत् ताराः सुरक्षिततया बद्धाः सन्ति वा इति ।
- आसक्तिः न प्रवर्तते। अस्मिन् सति भवद्भिः सुनिश्चितं कर्तव्यं यत् एतत् शक्तिस्रोतेन सह सम्बद्धम् अस्ति, यत् रज्जुः क्षतिं न प्राप्नोति ।
यदि डाउनलोड् कृताः अथवा रिकार्ड् कृताः सञ्चिकाः न वादयन्ति तर्हि समस्या अस्ति यत् ते क्षतिग्रस्ताः सन्ति।
रोम्बिका स्मार्ट बॉक्स डी 2 समीक्षा: https://youtu.be/yE0Jct3K3JA
पक्ष एवं विपक्ष
उपसर्गस्य निःसंदेहं लाभाः सन्ति, यथा कार्यक्षमता, संकुचितता, सुन्दरं डिजाइनं च । विपक्षः : अपर्याप्तं स्थानं यत् बाह्यड्राइव् संयोज्य विना अभिलेखितानां, डाउनलोड् कृतानां सञ्चिकानां कृते उपयोक्तुं शक्यते । कदाचित् सेट्-टॉप्-बॉक्स्-इत्यस्य उपयोगं कुर्वन् दीर्घकालं यावत् उपयोगं कुर्वन् प्रचालन-प्रणाली तत् निष्क्रियं न कृत्वा पुनः आरम्भं न कृत्वा स्थगितम् अस्ति ।