मीडिया प्लेयर Rombica Smart Box F2: विनिर्देश, कनेक्शन, फर्मवेयर

Приставка





उपसर्ग Rombica Smart Box F2 – विशेषताएं, कनेक्शन, फर्मवेयर। Rombica Smart Box F2 इति ब्राण्ड् कृतः आधुनिकः मीडियाप्लेयरः उपयोक्त्रे विस्तृतानि सुविधानि क्षमताश्च प्रदाति। अत्र सर्वे स्वस्य कृते किमपि प्राप्नुयुः, यतः कन्सोल् सुविधाजनकं आरामदायकं च लीलायै भिन्नघटकात् समाधानं संयोजयति । एकः व्यक्तिः केवलं टीवी-पुरतः आरामं कृत्वा स्वस्य प्रियं कार्यक्रमं, शो, श्रृङ्खलां च द्रष्टुं शक्नोति, अथवा कक्षं वास्तविकं पूर्णरूपेण चलच्चित्रं परिणमयितुं शक्नोति। विकल्पः उपयोक्तुः उपरि अस्ति, तस्य केवलं मुख्यपृष्ठे मेनूमध्ये इष्टं विकल्पं चयनं कर्तव्यम् अस्ति ।
मीडिया प्लेयर Rombica Smart Box F2: विनिर्देश, कनेक्शन, फर्मवेयर

Rombica Smart Box F2 इति किम्, तस्य विशेषता किम्

एतत् यन्त्रं स्वप्रयोक्तृभ्यः मनोरञ्जनस्य मनोरञ्जनस्य च विविधान् अवसरान् प्रदाति:

  1. उच्चपरिभाषायां (2K अथवा 4K) रिकार्ड् कृतानि, स्ट्रीमिंग् विडियो वा चलच्चित्रं वा पश्यन्तु।
  2. सर्वेषां ज्ञातानां श्रव्यस्वरूपाणां प्लेबैकं समर्थनं च।
  3. विडियो तथा चित्राणि उद्घाटयितुं (किमपि सञ्चिकाप्रकारः)।
  4. अन्तर्जालतः स्ट्रीमिंग् विडियो सह कार्यं कुर्वन्तु।
  5. लोकप्रिय-अन्तर्जाल-सेवाभिः (क्लाउड्-भण्डारणं, दस्तावेजाः, विडियो-होस्टिंग्) सह अन्तरक्रिया ।
  6. विविधाः सञ्चिकातन्त्राणि समर्थितानि सन्ति । अस्य अर्थः अस्ति यत् भवान् प्रथमं स्वरूपणं विना कस्यापि हार्डड्राइव् (बाह्य) यन्त्रे संयोजयितुं शक्नोति ।
  7. ब्लूटूथद्वारा वायरलेस् डाटा ट्रांसफर।

मीडिया प्लेयर Rombica Smart Box F2: विनिर्देश, कनेक्शन, फर्मवेयरलोकप्रियानाम् ऑनलाइन-सिनेमा-गृहाणां कार्यक्षमतायै कार्यान्वितं समर्थनं च कृतम्। इष्टे सति उपयोक्ता सेट्-टॉप्-बॉक्स्-इत्यस्य पृष्ठभागे स्थितेन विशेष-संयोजकेन सह संयोजयित्वा सेट्-टॉप्-बॉक्स्-मोबाइल-यन्त्राणि च एकस्मिन् प्रणाल्यां संयोजयितुं शक्नोति अतः स्क्रीन् मध्ये विडियो स्थानान्तरयितुं शक्यते ये संगृहीताः सन्ति, उदाहरणार्थं स्मार्टफोन् मध्ये सञ्चिकानां दीर्घकालं यावत् फ़्लैश कार्ड् अथवा usb ड्राइव् मध्ये स्थानान्तरणं विना। मॉडलस्य विशेषता – 3D विडियो कृते पूर्णसमर्थनम्। अस्मिन् यन्त्रे रेडियो अपि अन्तर्निर्मितः अस्ति ।

विनिर्देश, रूप

उपसर्गः Rombica Smart Box F2 (समीक्षाः आधिकारिकजालस्थले https://rombica.ru/ इत्यत्र प्राप्यन्ते) इत्यनेन Android ऑपरेटिंग् सिस्टम् इत्यस्य क्षमतानां पूर्णतया उपयोगः कर्तुं शक्यते एतेन चलचित्रं वा टीवी-चैनेल् वा द्रष्टुं सामान्यं प्रारूपं विस्तारयितुं साहाय्यं भविष्यति । यन्त्रस्य निम्नलिखित-तकनीकी-लक्षणसमूहः अस्ति : २ जीबी रैम्, एकः शक्तिशाली ग्राफिक्स्-प्रोसेसरः यः छायाः उज्ज्वलाः वर्णाः समृद्धाः च कर्तुं शक्नोति 4 कोर प्रोसेसर स्थापित किया गया। सुचारुतया अबाधितस्य च कार्यानुष्ठानस्य उत्तरदायी भवति । अत्र आन्तरिकस्मृतिः १६ जीबी अस्ति । आवश्यकतानुसारं ३२ जीबी (फ्लैश कार्ड्) पर्यन्तं वा बाह्यड्राइव् संयोजयित्वा वा विस्तारयितुं शक्यते ।

बन्दरगाहः

मीडियाप्लेयर् मध्ये निम्नलिखितप्रकारस्य पोर्ट्, इन्टरफेस् च संस्थापिताः न भवन्ति ।

  • वाई-फाई-सम्बद्धं वितरणं च कर्तुं मॉड्यूलम्।
  • अस्य ब्राण्डस्य iPhone इत्यादीनां मोबाईल-उपकरणानाम् कृते संयोजकः।
  • 3.5mm ऑडियो/वीडियो आउटपुट।
  • ब्लूटूथ अन्तरफलक।

अपि च USB 2.0 कृते पोर्ट्स् प्रस्तुताः सन्ति, यत् micro SD मेमोरी कार्ड्स् संयोजयितुं स्लॉट् अस्ति ।

उपकरणम्‌

सेट्-टॉप्-बॉक्स्-अतिरिक्तं, वितरण-सेट्-मध्ये विद्युत्-आपूर्तिः, दूरनियन्त्रणं च, संयोजनार्थं दस्तावेजाः, ताराः च सन्ति ।
मीडिया प्लेयर Rombica Smart Box F2: विनिर्देश, कनेक्शन, फर्मवेयर

Rombica Smart Box F2 को संयोजित करना एवं विन्यस्त करना

कन्सोल् स्थापने किमपि जटिलं नास्ति । अधिकांशं सेटअप-पदं स्वयमेव यन्त्रेण क्रियते । Rombica Smart Box F2 इत्यस्य संयोजितुं विन्यस्तुं च चरणाः:

  1. सर्वाणि आवश्यकानि ताराः कन्सोल् मध्ये संयोजयन्तु।
  2. यन्त्रं विद्युत् आपूर्तिं प्रति प्लग कुर्वन्तु।
  3. प्लग इन करें।
  4. टीवी इत्यनेन सह सम्पर्कं कुर्वन्तु।
  5. इसे चालू करें।
  6. डाउनलोडस्य प्रतीक्षां कुर्वन्तु।
  7. मुख्यमेनू मध्ये भाषा, समयः, तिथिः च सेट् कुर्वन्तु ।
  8. चैनल ट्यूनिंग प्रारम्भ करें (स्वतः)।
  9. पुष्टिकरणेन समाप्तं भवति।

मीडिया प्लेयर Rombica Smart Box F2: विनिर्देश, कनेक्शन, फर्मवेयर
मीडियाप्लेयरं संयोजयति Rombica Smart Box
अतिरिक्तरूपेण, भवान् मनोरञ्जनकार्यक्रमं संस्थापयितुं शक्नोति, ऑनलाइन-सिनेमा-स्थापनं कर्तुं शक्नोति। मीडिया प्लेयर “रोम्बिका” – कनेक्शन एवं सेटअप: https://youtu.be/47ri-9aEtTY

Firmware Rombica Smart Box F2 – नवीनतम अपडेट कहाँ डाउनलोड करें

स्मार्टबॉक्स् मध्ये एण्ड्रॉयड् ९.० ऑपरेटिङ्ग् सिस्टम् संस्थापितम् अस्ति । केषुचित् पक्षेषु एण्ड्रॉयड् ७.० इत्यस्य संस्करणम् अस्ति । अस्मिन् सति तत्क्षणमेव तस्य उपयोगः कर्तुं शक्यते अथवा Rhombic जालपुटे वर्तमानस्य अद्यतनीकरणं कर्तुं शक्यते ।

शीतलनम्

शीतलीकरणतत्त्वानि पूर्वमेव कन्सोल् इत्यस्य शरीरे निर्मिताः सन्ति । शीतलनप्रणाल्याः प्रकारः निष्क्रियः भवति ।

समस्याएँ एवं समाधान

बजट-खण्डः, यस्य एतत् स्मार्ट-टीवी-सेट्-टॉप्-बॉक्स्-माडलम् अस्ति, सः ऑन-एयर-चैनेल्-इत्यस्य स्थिरं प्लेबैक् सुनिश्चितं करोति । परन्तु अतिरिक्तविकल्पसमूहस्य उपयोगस्य सन्दर्भे उपयोक्ता केचन कष्टानि अनुभवितुं शक्नोति:

  1. ध्वनिः समये समये अन्तर्धानं भवति अथवा टीवी-पर्दे चित्रं अन्तर्धानं भवति – भवद्भिः तारानाम् गुणवत्तायाः परीक्षणं करणीयम्, केबल्-पट्टिकाः दृढतया संयोजिताः सन्ति वा, ये श्रव्य-दृश्य-संकेतानां प्रसारणस्य कार्याणां उत्तरदायी भवन्ति
  2. ध्वनिमध्ये बाधा दृश्यते – भवद्भिः पश्यितव्यं यत् ताराः सुरक्षिततया बद्धाः सन्ति वा इति ।
  3. आसक्तिः न प्रवर्तते . अस्मिन् सति भवद्भिः सुनिश्चितं कर्तव्यं यत् एतत् शक्तिस्रोतेन सह सम्बद्धम् अस्ति, यत् रज्जुः क्षतिं न प्राप्नोति ।

यदि डाउनलोड् कृताः अथवा रिकार्ड् कृताः सञ्चिकाः न वादयन्ति तर्हि समस्या अस्ति यत् ते क्षतिग्रस्ताः सन्ति। संचालनस्य सकारात्मकपक्षः : संकुचितता भवन्तं कस्मिन् अपि कक्षे यन्त्रं स्थापयितुं शक्नोति। स्मार्टफोनतः सहितं सञ्चिकानां सुलभं प्लेबैकम्। गुणवत्तापूर्ण सामग्री एवं टिकाऊ निर्माण, कोई क्रीकिंग या मृदु प्लास्टिक। विपक्षः – व्यक्तिगतकार्यक्रमेषु, चलच्चित्रेषु च लघुस्थानम्।

Rate article
Add a comment